Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

अजन्त-साधारण-शब्द-विभागः

List of Ajnatha Shabdhas with links to respective tables is given below.

पुल्लिङ्गशब्दाःस्त्रीलिङ्गशब्दाःनपुंसकलिङ्गशब्दाः
अकारान्तः 'राम'आकारान्तः 'रमा'अकारान्तः 'फल'
इकारान्तः 'हरि'इकारान्तः 'मति'इकारान्तः 'वारि'
इकारान्तः 'पति'ईकारान्तः 'नदी'इकारान्तः 'दधि'
इकारान्तः 'सखि'ईकारान्तः 'श्री'इकारान्तः 'शुचि'
उकारान्तः 'गुरु'ईकारान्तः 'स्त्री'उकारान्तः 'मधु'
ऋकारान्तः 'दातृ'उकारान्तः 'धेनु'उकारान्तः 'गुरु'
ऋकारान्तः 'पितृ'ऊकारान्तः 'वधू'उकारान्तः 'दातृ'
ऐकारान्तः 'रै'ऊकारान्तः 'भू'
ओकारान्तः 'गो' शब्दःऋकारान्तः 'स्वसृ'
ऋकारान्तः 'मातृ'



अजन्त-पुल्लिङ्ग-प्रकरणम्

अकारान्तः पुल्लिङ्गः 'राम' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमारामःरामौरामाः
द्वीतियारामम्रामौरामान्
तृतीयारामेण*रामाभ्याम्रामैः
चतुर्थीरामायरामाभ्याम्रामेभ्यः
पञ्चमीरामात्रामाभ्याम्रामेभ्यः
षष्ठीरामस्यरामयोःरामाणाम्*
सप्तमीरामेरामयोःरामेषु
सं.प्रथमाहे रामहे रामौहे रामाः
  • देव, ग्राम, शिव and otherअकारान्ताः पुल्लिङ्गशब्दाः have similar declentions.
  • * Letter 'न' will be generally changed to 'ण'when it comes after 'र्', 'ष्' or 'ॠ' as per Panini's Sutram "रषाभ्यां नो णः समानपदे".
  • The general forms for तृतीया एकवचनम् and षष्ठी बहुवचनम् are देेवेन,शिवेन etc.

इकारान्तः पुल्लिङ्गः 'हरि' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाहरिःहरीहरयः
द्वीतियाहरिम्हरीहरीन्
तृतीयाहरिणाहरिभ्याम्हरिभिः
चतुर्थीहरयेहरिभ्याम्हरिभ्यः
पञ्चमीहरेःहरिभ्याम्हरिभ्यः
षष्ठीहरेःहर्योःहरीणाम्
सप्तमीहरौहर्योःहरिषु
सं.प्रथमाहे हरेहे हरीहे हरीन्
  • कवि, विधि, श्रीपति and otherइकारान्तः पुल्लिङ्गशब्दाः have similar declentions.

इकारान्तः पुल्लिङ्गः 'पति' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापतिःपतीपतयः
द्वीतियापतिम्पतीपतीन्
तृतीयापत्यापतिभयाम्पतिभिः
चतुर्थीपत्येपतिभ्याम्पतिभ्यः
पञ्चमीपत्युःपतिभयाम्पतिभ्यः
षष्ठीपत्युःपत्योःपतीनाम्
सप्तमीपत्यौपत्योःपतिषु
सं.प्रथमाहे पतेहे पतीहे पतयः
  • पति base form differs from हरि in declension. However compounds like श्रीपति, सीतापति,नृरपति decline as हरि does.

इकारान्तः पुल्लिङ्गः 'सखि' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासखासखायौसखायः
द्वीतियासखायम्सखायौसखीन्
तृतीयासख्यासखिभ्याम्सखिभिः
चतुर्थीसख्येसखिभ्याम्सखिभ्यः
पञ्चमीसख्युःसखिभ्याम्सखिभ्यः
षष्ठीसख्युःसख्योःसखीनाम्
सप्तमीसख्यौसख्योःसखिषु
सं.प्रथमाहे सखेहे सखायौहे सखायः
  • Like पति, सखि base also declines differently from हरि.

उकारान्तः पुल्लिङ्गः 'गुरु' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमागुरुःगुरूगुरवः
द्वीतियागुरुम्गुरूगुरून्
तृतीयागुरुणागुरुभ्याम्गुरुभिः
चतुर्थीगुरवेगुरुभ्याम्गुरुभ्यः
पञ्चमीगुरुणःगुरुभ्याम्गुरुभ्यः
षष्ठीगुरोःगुर्वोःगुरूणाम्
सप्तमीगुरौगुर्वोःगुरुषु
सं.प्रथमाहे गुरोहे गुरूहे गुरवः
  • Base forms with similar declensions are शम्भु, विष्णु, भानु etc.

ऋकारान्तः पुल्लिङ्गः 'दातृ' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादातादातारौदातारः
द्वीतियादातारम्दातारौदातॄन्
तृतीयादात्रादातृभ्याम्दातृभिः
चतुर्थीदात्रेदातृभ्याम्दातृभ्यः
पञ्चमीदातुःदातृभ्याम्दातृभ्यः
षष्ठीदातुःदात्रोःदातॄणाम्
सप्तमीदातरिदात्रोःदातृषु
सं.प्रथमाहे दातःहे दातारौहे दातारः
  • Nouns formed by adding 'तृ प्रत्ययः' like कर्तृ, नेतृ, वक्तृdecline in a similar way.
  • Corresponding feminines are formed by adding स्त्रीप्रत्ययः 'ई' - दात्री, कर्त्री, वक्त्री
  • नप्तृ also falls in this group.

ऋकारान्तः पुल्लिङ्गः 'पितृ' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापितापितरौपितरः
द्वीतियापितरम्पितरौपितॄन्
तृतीयापित्रापितृभ्याम्पितृभिः
चतुर्थीपित्रेपितृभ्याम्पितृभ्यः
पञ्चमीपितुःपितृभ्याम्पितृभ्यः
षष्ठीपितुःपित्रोःपितॄणाम्
सप्तमीपितरिपित्रोःपितृषु
सं.प्रथमाहे पिताःहे पितरौहे पितरः
  • Base forms with similar declensions are भ्रातृ, जामातृ, देवृ, नृ etc.
  • नृ has two forms in षष्ठी बहुवचनम् -'नृणाम्', 'नॄणाम्'

ऐकारान्तः पुल्लिङ्गः 'रै' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाराःरायौरायः
द्वीतियारायम्रायौरायः
तृतीयारायाराभ्याम्राभिः
चतुर्थीरायेराभ्याम्राभ्यः
पञ्चमीरायःराभ्याम्राभ्यः
षष्ठीरायःरायोःरायाम्
सप्तमीरायिरायोःरासु
सं.प्रथमाहे राःहे रायौहे रायः
  • 'रै' Shabdha is also available in स्त्रीलिङ्गः. Feminine forms are similar to mascular forms given above.

ओकारान्तः पुल्लिङ्गः 'गो' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमागौःगावौगावः
द्वीतियागाम्गावौगाः
तृतीयागवागोभ्याम्गोभिः
चतुर्थीगवेगोभ्याम्गोभ्यः
पञ्चमीगोःगोभ्याम्गोभ्यः
षष्ठीगोःगवोःगवाम्
सप्तमीगविगवोःगोषु
सं.प्रथमाहे गौःहे गावौहे गावः
  • 'गो' Shabdha is also available in स्त्रीलिङ्गः. Feminine forms are similar to mascular forms given above.

अजन्त-स्त्रीलिङ्ग-प्रकरणम्

आकारान्तः स्त्रीलिङ्गः 'रमा' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमारमारमेरमाः
द्वीतियारमाम्रमेरमाः
तृतीयारमयारमाभ्याम्रमाभिः
चतुर्थीरमायैरमाभ्याम्रमाभ्यः
पञ्चमीरमायाःरमाभ्याम्रमाभ्यः
षष्ठीरमायाःरमयोःरमाणाम्
सप्तमीरमायाम्रमयोःरमासु
सं.प्रथमाहे रमेहे रमेहे रमाः
  • माला, सीता, लज्जा and otherआकाराम्ताः स्त्रीलिङ्गशब्दाः have similar declentions.
  • 'अम्बा', 'अक्का' and 'अल्ला' assumes the respectively forms 'हे अम्ब' , 'हे अक्क' and 'हे अल्ल' in सं.प्रथमा एकवचनम्.

इकारान्तः स्त्रीलिङ्गः 'मति' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामतिःमतीमतयः
द्वीतियामतिम्मतीमतीः
तृतीयामत्यामतिभ्याम्मतिभिः
चतुर्थीमत्यै-मतये*मतिभ्याम्मतिभ्यः
पञ्चमीमत्याः-मतेःमतिभ्याम्रमाभ्यः
षष्ठीमत्याः-मतेःमत्योःमतिनाम्
सप्तमीमत्याम्-मतौमत्योःमतिषु
सं.प्रथमाहे मतेहे मतीहे मतयः
  • श्रुति, रुचि and otherइकारान्ताः स्त्रीलिङ्गशब्दाः have similar declentions.
  • इकारान्ताः स्त्रीलिङ्गाः शब्दाः have two forms in एकवचनम् of चतुर्थी, पञ्चमी, and षष्ठी सप्तमी.

ईकारान्तः स्त्रीलिङ्गः 'नदी' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमानदीनद्यौनद्यः
द्वीतियानदीम्नद्यौनदीः
तृतीयानद्यानदीभ्याम्नदीभिः
चतुर्थीनद्यैनदीभ्याम्नदीभ्यः
पञ्चमीनद्याःनदिभ्याम्नदीभ्यः
षष्ठीनद्याःनद्योःनदीनाम्
सप्तमीनद्याम्नद्योःनदीषु
सं.प्रथमाहे नदिहे नद्यौहे नद्यः
  • गौरी, वाणी, देवी and otherईकारान्ताः स्त्रीलिङ्गशब्दाः have similar declentions.
  • 'लक्ष्मी', 'तरी' and 'तन्त्री' assumes forms with Visarga as 'लक्ष्मीः' , 'तरीः' and 'तन्त्रीः' in प्रथमा एकवचनम्.

ईकारान्तः स्त्रीलिङ्गः 'श्री' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाश्रीःश्रियौश्रियः
द्वीतियाश्रियम्श्रियौश्रियः
तृतीयाश्रियाश्रीभ्याम्श्रीभिः
चतुर्थीश्रियै-श्रियेश्रीभ्याम्श्रीभ्यः
पञ्चमीश्रियै-श्रियेश्रीभ्याम्श्रीभ्यः
षष्ठीश्रियाः-श्रियःश्रियोःश्रीणाम्,श्रियाम्
सप्तमीश्रियाम्-श्रियिश्रियोःश्रीषु
सं.प्रथमाहे श्रीःहे श्रियौहे श्रियः
  • ह्री, धी, भी have similar declentions.

ईकारान्तः स्त्रीलिङ्गः 'स्त्री' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमास्त्रीस्त्रियौस्त्रियः
द्वीतियास्त्रियम् - स्त्रीम्स्त्रियौस्त्रियः,स्त्रीः
तृतीयास्त्रियास्त्रीभ्याम्स्त्रीभिः
चतुर्थीस्त्रियैस्त्रीभ्याम्स्त्रीभ्यः
पञ्चमीस्त्रियाःस्त्रीभ्याम्स्त्रीभ्यः
षष्ठीस्त्रियाःस्त्रियोःस्त्रीणाम्
सप्तमीस्त्रियाम्स्त्रिोःस्त्रीषु
सं.प्रथमाहे स्त्रिहे स्त्रियौहे स्त्रियः
  • ह्री, धी, भी have similar declentions.

उकारान्तः स्त्रीलिङ्गः 'धेनु' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाधेनुःधेनूधेनवः
द्वीतियाधेनुम्धेनूधेनूः
तृतीयाधेन्वाधेनुभ्याम्धेनूभिः
चतुर्थीधेन्वै - धेनवेधेनुभ्याम्धेनुभ्यः
पञ्चमीधेन्वाः - धेनोःधेनुभ्याम्धेनुभ्यः
षष्ठीधेन्वाः - धेनोःधेन्वोःधेनुनाम्
सप्तमीधेन्वाम् - धेनौधेन्वोःधेनुषु
सं.प्रथमाहे धेनोहे धेनूहे धेनवः
  • तनु, इषु, रज्जु, चञ्चु have similar declentions.

ऊकारान्तः स्त्रीलिङ्गः 'वधू' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावधूःवध्वौवध्वः
द्वीतियावधूम्वध्वौवधूः
तृतीयावध्वावधूभ्याम्वधूभिः
चतुर्थीवध्वेवधूभ्याम्वधूभ्यः
पञ्चमीवध्वाःवधूभ्याम्वधूभ्यः
षष्ठीवध्वाःवध्वोःवधूनाम्
सप्तमीवध्वाम्वध्वोःवधूषु
सं.प्रथमाहे वधुहे वध्वौहे वध्वः
  • चमू, श्वश्रू have similar declentions.

ऊकारान्तः स्त्रीलिङ्गः 'भू' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभूःभुवौभुवः
द्वीतियाभुवम्भुवौभुवः
तृतीयाभुवाभूभ्याम्भूभिः
चतुर्थीभुवै-भुवेभूभ्याम्भूभ्यः
पञ्चमीभुवाः-भुवःभूभ्याम्भूभ्यः
षष्ठीभुवाः-भुवःभुवोःभूनाम्-भुवाम्
सप्तमीभूवाम्-भुविभुवोःभूषु
सं.प्रथमाहे भूःहे भुवौहे भुवः
  • भ्रू, सुभ्रू have similar declentions.

ऋकारान्तः स्त्रीलिङ्गः 'स्वसृ' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमास्वसास्वासारौस्वसारः
द्वीतियास्वासरम्स्वासरौस्वसॄः
तृतीयास्वस्रास्वसृभ्याम्स्वसृभिः
चतुर्थीस्वस्रेस्वसृभ्याम्स्वसृभ्यः
पञ्चमीस्वसुःस्वसृभ्याम्स्वसृभ्यः
षष्ठीस्वसुःस्वस्रोःस्वसॄणाम्
सप्तमीस्वसरिस्वस्रोःस्वसृषु
सं.प्रथमाहे स्वसःहे स्वासरौहे स्वसारः

ऋकारान्तः स्त्रीलिङ्गः 'मातृ' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामातामातरौमातरः
द्वीतियामातरम्मातरौमातॄः
तृतीयामात्रामातृभ्याम्मातृभिः
चतुर्थीमात्रेमातृभ्याम्मातृभ्यः
पञ्चमीमातुःमातृभ्याम्मातृभ्यः
षष्ठीमातुःमात्रोःमातॄणाम्
सप्तमीमातरिमात्रोःमातृषु
सं.प्रथमाहे मातःहे मातरौहे मातरः
  • यातृ, दुहितृ, ननान्दृ have similar declentions.

अजन्त-नपुंसकलिङ्ग-प्रकरणम्

अकारान्तः नपुंसकलिङ्गः 'फल' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाफलम्फलेफलानि
द्वीतियाफलम्फलेफलानि
सं.प्रथमाहे फलहे फलेहे फलानि
  • तृतीया, चतुर्थी, प़ञ्चमी, षष्ठी and सप्तमी शब्द-रूपाणि are similar to Masculine 'राम' शब्दः.
  • ज्ञान, वन, धन, नेत्रetc decline in a similar manner.

इकारान्तः नपुंसकलिङ्गः 'वारि' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावारिवारिणीवारीणि
द्वीतियावारिवारिणीवारीणि
तृतियावारिणावारिभ्याम्वारिभिः
चतुर्थीवारिणेवारिभ्याम्वारिभ्यः
पञ्चमीवारिणःवारिभ्याम्वारिभ्यः
षष्ठीवारिणःवारिणोःवारीणाम्
सप्तमीवारिणिवारिणोःवारिषु
सं.प्रथमाहे वारे-हे वारि *हे वारिणीहे वारीणि
  • इकारान्ताः नपुंसकलिङ्गाः शब्दाः have two forms in संबोधन प्रथमा एकवचनम्

इकारान्तः नपुंसकलिङ्गः 'दधि' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादधिदधिनीदधीनि
द्वीतियादधिदधिनीदधीनि
तृतियादध्नादधिभ्याम्दधिभिः
चतुर्थीदध्नेदधिभ्याम्दधिभ्यः
पञ्चमीदध्नःदधिभ्याम्दधिभ्यः
षष्ठीदध्नःदध्नोःदध्नाम्
सप्तमीदध्नि-दधनिदध्नोःदधिषु
सं.प्रथमाहे दधे-हे दधिहे दधिनीहे दधीनि
  • अस्थि, सक्ति and अक्षि decline in a similar manner.

इकारान्तः नपुंसकलिङ्गः 'शुचि' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाशुचिशुचिनीशुचीनि
द्वीतियाशुचिशुचिनीशुचीनि
तृतियाशुचिनाशुचिभ्याम्शुचिभिः
चतुर्थीशुचिने - शुचयेशुचिभ्याम्शुचिभ्यः
पञ्चमीशुचिनः - शुचेःशुचिभ्याम्शुचिभ्यः
षष्ठीशुचिनः - शुचेःशुचिनोः - शुच्योःशुचीनाम्
सप्तमीशुचिनि - शुचौशुचिनोः - शुच्यशुचिषु
सं.प्रथमाहे शुचे - हे शुचिहे शुचिनीहे शुचीनि
  • अनादि, सुरभि etc decline in a similar manner.
  • नपुंसकलिङ्गः adjectives ending in 'इ' have two चतुर्थी, पञ्चमी षष्टि and सप्तमी forms in एकवचनम् and also for षष्टी बहुवचनम्, one of them being इकारान्तः पुल्लिङ्गः रूपः.

उकारान्तः नपुंसकलिङ्गः 'मधु' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामधुमधुनीमधूनि
द्वीतियामधुमधुनीमधूनि
तृतियामधुनामधुभ्याम्मधुभिः
चतुर्थीमधुनेमधुभ्याम्मधुभ्यः
पञ्चमीमधुनःमधुभ्याम्मधुभ्यः
षष्ठीमधुनःमधुनोःमधूनाम्
सप्तमीमधुनिमधुनोःमधुषु
सं.प्रथमाहे मधो - हे मधुहे मधुनीहे मधूनि
  • अम्बु, अश्रु, वस्तु, दारु etc decline in a similar manner.

उकारान्तः नपुंसकलिङ्गः 'गुरु' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमागुरुगुरुणीगुरूणि
द्वीतियागुरुगुरुणीगुरूणि
तृतियागुरुणागुरुभ्याम्गुरुभिः
चतुर्थीगुरुणे-गुरवेगुरुभ्याम्गुरुभ्यः
पञ्चमीगुरुणः - गुरोःगुरुभ्याम्गुरुभ्यः
षष्ठीगुरुणः - गुरोःगुरुणोः - गुर्वोःगुरूणाम्
सप्तमीगुरुणि - गुरौगुरुणोः - गुर्वोःगुरुषु
सं.प्रथमाहे गुरो - हे गुरुहे गुरुणीहे गुरूणि
  • मृदु, पृथु, पटु, लगु etc decline in a similar manner.

ऋकारान्तः नपुंसकलिङ्गः 'दारृ' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादातृदातृणीदातॄणि
द्वीतियादातृदातृणीदातॄणि
तृतियादातृणा - दात्रादातृभ्याम्दातृभिः
चतुर्थीदातृणे - दात्रेदातृभ्याम्दातृभ्यः
पञ्चमीदातृणः - दातुःदातृभ्याम्दातृभ्यः
षष्ठीदातृणः - दातुःदातृणोः - दात्रोःदातॄणाम्
सप्तमीदातृणि - दातरिदातृणोः - दात्रोःदातृषु
सं.प्रथमाहे दातः - हे दातृहे दातृणीहे दातॄणि
  • कर्तृ, गन्तृ, वक्तृ etc decline in a similar manner.

To get updates on
संस्कृतवीथी...