Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

हलन्तनपुंसकलिङ्ग-प्रकरणम्

हलन्तनपुंसकलिङ्गाः शब्दाः
सुवाच्असृज्जगत्
ददत्तुदत्पचत्
महत्हृद्नामन्
कर्मन्अहन्गुणिन्
वार्तादृश्सुत्विष्
हविष्वपुष्मनस्
तस्थिवस्अम्भोरुह्



चकारान्तः नपुंसकलिङ्गः 'सुवाच्' शब्दः (Eloquent)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासुवाक्सुवाचीसुवाञ्चि
द्वितीयासुवाक्सुवाचीसुवञ्चि
तृतीयासुवाचासुवाग्भ्याम्सुवाग्भिः
चतुर्थीसुवाचेसुवाग्भ्याम्सुवाग्भ्यः
पञ्चमीसुवाचःसुवाग्भ्याम्सुवाग्भ्यः
षष्ठीसुवाचःजलमुचोःजलमुचाम्
सप्तमीसुवाचिसुवाचोःसुवाक्षु
सं.प्रथमाहे सुवाक्हे सुवाचीहे सुवाञ्चि

जकारान्तः नपुंसकलिङ्गः 'असृज्' शब्दः (Blood)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअसृक्असृजीअसृञ्चि
द्वितीयाअसृक्असृजीअसृञ्चि
तृतीयाअसृजाअसृग्भ्याम्असृग्भिः
चतुर्थीअसृजेअसृग्भ्याम्असृग्भ्यः
पञ्चमीअसृजःअसृग्भ्याम्असृग्भ्यः
षष्ठीअसृजःअसृजोःअसृजाम्
सप्तमीअसृजिअसृजोःअसृक्षु
सं.प्रथमाहे असृक्हे असृजीहे असृञ्चि
  • भिषज्, हुतभुज्, ऋत्विज् have similar declentions.

तकारान्तः नपुंसकलिङ्गः 'जगत्' शब्दः (Word)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाजगत्जगतीजगन्ति
द्वितीयाजगत्जगतीजगन्ति
तृतीयाजगताजगद्भ्याम्जगद्भिः
चतुर्थीजगतेजगद्भ्याम्जगद्भ्यः
पञ्चमीजगतःजगद्भ्याम्जगद्भ्यः
षष्ठीजगतःजगतोःजगताम्
सप्तमीजगतिजगतोःजगत्सु
सं.प्रथमाहे जगत्हे जगतीहे जगन्ति
  • भास्वत्, गतवत्, सुन्वत्, तन्वत्, रुन्धत्, क्रीणत्, अदत्स बृहत्, पृषत् have similar declentions.

तकारान्तः नपुंसकलिङ्गः 'ददत्' शब्दः (Giving)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाददत्ददतीददति - ददन्ति
द्वितीयाददत्ददतीददति - ददन्ति
तृतीयाददताददद्भ्याम्ददद्भिः
चतुर्थीददतेददद्भ्याम्ददद्भ्यः
पञ्चमीददतःददद्भ्याम्ददद्भ्यः
षष्ठीददतःददतोःददताम्
सप्तमीददतिददतोःददत्सु
सं.प्रथमाहे ददत्हे ददतीहे ददति - हे ददन्ति
  • जुहत्, शंसत्, जक्षत्, चकासत्, दरिद्रत्, जाग्रत् also decline similarly.
  • शतृ-प्रत्ययान्ताः formed using Dhatus of 2nd gana decline like ‘ददत्’.

तकारान्तः नपुंसकलिङ्गः 'तुदत्' शब्दः (Giving Pain)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमातुदत्तुदन्ती - तुदतीतुदन्ति
द्वितीयातुदत्तुदन्ती - तुदतीतुदन्ति
तृतीयातुदतातुदद्भयाम्तुदद्भिः
चतुर्थीतुदतेतुदद्भ्याम्तुदद्भ्यः
पञ्चमीतुदतःतुदद्भ्याम्तुदद्भ्यः
षष्ठीतुदतःतुदतोःतुदताम्
सप्तमीतुदतितुदतोःतुदत्सु
सं.प्रथमाहे तुदत्हे तुदन्ती हे तुदतीहे तुदन्ति
  • शतृप्रत्ययान्ताः of Dhatus of तुदाति-गणः (6th Gana) and अदादि-गणः (2nd Gana) decline like 'तुदत्'.
  • पृच्छत्, मुञ्चत्, यात्, मात्, करिष्यत्, कथयत् and कथयिष्यत् decline in a similar way.

तकारान्तः नपुंसकलिङ्गः 'पचत्' शब्दः (Cooking)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापचत्पचन्तीपचन्ति
द्वितीयापचत्पचन्तीपचन्ति
तृतीयापचतापचद्भयाम्पचद्भिः
चतुर्थीपचतेपचद्भ्याम्पचद्भ्यः
पञ्चमीपचतःपचद्भ्याम्पचद्भ्यः
षष्ठीपचतःपचतोःपचताम्
सप्तमीपचतिपचतोःपचत्सु
सं.प्रथमाहे पचत्हे पचन्तीहे पचन्ति
  • भवत्, दीष्यत्, चोरयत् (शत्रन्तः of भ्वादि, दिवादि and चुरादि Ganas) decline in similar manner
  • नामधातवः like पुत्रीयत् have similar declensions

तकारान्तः नपुंसकलिङ्गः 'महत्' शब्दः (Great)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामहत्महतीमहन्ति
द्वितीयामहत्महतीमहन्ति
तृतीयामहतामहद्भयाम्महद्भिः
चतुर्थीमहतेमहद्भ्याम्महद्भ्यः
पञ्चमीमहतःमहद्भ्याम्महद्भ्यः
षष्ठीमहतःमहतोःमहताम्
सप्तमीमहतिमहतोःमहत्सु
सं.प्रथमाहे महत्हे महतीहे महन्ति

दकारान्तः नपुंसकलिङ्गः 'हृद्' शब्दः (Heart)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाहृत्हृदीहृन्दि
द्वितीयाहृत्हृदीहृन्दि
तृतीयाहृदाहृद्भ्याम्हृद्भिः
चतुर्थीहृदेहृद्भ्याम्हृद्भ्यः
पञ्चमीहृदःहृद्भ्याम्हृद्भ्यः
षष्ठीहृदःहृदोःहृदाम्
सप्तमीहृदिहृदोःहृत्सु
सं.प्रथमाहे हृत्हे हृदीहे हृन्दि
  • दिविषद्, शास्त्रविद्, तमोनुद् decline in a similar way.

नकारान्तः नपुंसकलिङ्गः 'नामन्' शब्दः (Name)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमानामनाम्नी - नामनीनामानि
द्वितीयानाम्नी - नामनीनामानि
तृतीयानाम्नानामभ्याम्नामभिः
चतुर्थीनाम्नेनामभ्याम्नामभ्यः
पञ्चमीनाम्नःनामभ्याम्नामभ्यः
षष्ठीनामनःनाम्नोःनाम्नाम्
सप्तमीनाम्निनाम्नोःनामसु
सं.प्रथमाहे नामन् - हे नामहे नाम्नी - हे नामनीहे नामानि
  • धामन् (Adobe), व्योमन् (Sky), हेमन् (Gold) decline in a similar way.

नकारान्तः नपुंसकलिङ्गः 'कर्मन्' शब्दः (Work)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकर्मकर्मणीकर्माणि
द्वितीयाकर्मकर्मणीकर्माणि
तृतीयाकर्मणाकर्मभ्याम्कर्मभिः
चतुर्थीकर्मणेकर्मभ्याम्कर्मभ्यः
पञ्चमीकर्मणःकर्मभ्याम्कर्मभ्यः
षष्ठीकर्मणःकर्मणोःकर्माणाम्
सप्तमीकर्मणिकर्मणोःकर्मसु
सं.प्रथमाहे कर्महे कर्मणीहे कर्माणि
  • शर्मन् , वर्मन्, वेश्मन्, सद्मन् decline in a similar way.

नकारान्तः नपुंसकलिङ्गः 'अहन्' शब्दः (Day)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअहःअह्नी - अहनीअहानि
द्वितीयाअहःअह्नी - अहनीअहानि
तृतीयाअह्नाअहोभ्याम्अहोभिः
चतुर्थीअह्नेअहोभ्याम्अहोभ्यः
पञ्चमीअह्नःअहोभ्याम्अहोभ्यः
षष्ठीअह्नःअह्नोःअह्नाम्
सप्तमीअह्नि - अहनिअह्नोःअहस्सु
सं.प्रथमाहे अहःहे अह्नी - हे अहनीहे अहानि

नकारान्तः नपुंसकलिङ्गः 'गुणिन्' शब्दः (Merritorious)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमागुणिगुणिनीगुणीनि
द्वितीयागुणिगुणिनीगुणीनि
तृतीयागुणिनागुणिभ्याम्गुणिभिः
चतुर्थीगुणिनेगुणिभ्याम्गुणिभ्यः
पञ्चमीगुणिनःगुणिभ्याम्गुणिभ्यः
षष्ठीगुणिनःगुणिनोःगुणिनाम्
सप्तमीगुणिनिगुणिनोःगुणिषु
सं.प्रथमाहे गुणि - हे गुणिन्हे गुणिनीहे गुणीनि
  • कुशलिन्, वाग्मिन्, दण्डिन् have similar declensions

रेफान्तः नपुंसकलिङ्गः 'वार्' शब्दः (Water)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावाःवारीवारि
द्वितीयावाःवारीवारि
तृतीयावारावार्भ्याम्वार्भिः
चतुर्थीवारेवार्भ्याम्वार्भ्यः
पञ्चमीवारःवार्भ्याम्वार्भ्यः
षष्ठीवारःवारोःवार्नाम्
सप्तमीवारिवारोःवार्षु
सं.प्रथमाहे वाःहे वारीहे वारि

नकारान्तः नपुंसकलिङ्गः 'तादृश्' शब्दः (Road)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमातादृक्तादृशीतादृंशि
द्वितीयातादृक्तादृशीतादृंशि
तृतीयातादृशातादृग्भ्याम्तादृग्भिः
चतुर्थीतादृशेतादृग्भ्याम्तादृग्भ्यः
पञ्चमीतादृशःतादृग्भ्याम्तादृग्भ्यः
षष्ठीतादृशःतादृशोःतादृशाम्
सप्तमीतादृशितादृशोःतादृक्षु
सं.प्रथमाहे तादृक्हे तादृशीहे तादृंशि
  • ईदृश्, कीदृश् decline similarly.

षकारान्तः नपुंसकलिङ्गः 'सुत्विष्' शब्दः (Very lustrous)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासुत्विट्सुत्विषीसुत्वींषि
द्वितीयासुत्विट्सुत्विषीसुत्वींषि
तृतीयासुत्विषासुत्विङ्भ्याम्सुत्विड्भिः
चतुर्थीसुत्विषेसुत्विड्भ्याम्सुत्विड्भ्यः
पञ्चमीसुत्विषःसुत्विड्भ्याम्सुत्विड्भ्यः
षष्ठीसुत्विषःसुत्विषोःसुत्विषाम्
सप्तमीसुत्विषिसुत्विषोःसुत्विट्सु
सं.प्रथमाहे सुत्विट्हे सुत्विषीहे सुत्वींषि
  • रत्नमुष्, सितत्विष् have similar declensions.

षकारान्तः नपुंसकलिङ्गः 'हविष्' शब्दः (Oblation)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाहविःहविषीहवींषि
द्वितीयाहविःहविषीहवींषि
तृतीयाहविषाहविर्भ्याम्हविर्भिः
चतुर्थीहविषेहविर्भ्याम्हविर्भ्यः
पञ्चमीहविषःहविर्भ्याम्हविर्भ्यः
षष्ठीहविषःहविषोःहविषाम्
सप्तमीहविषिहविषोःहविष्षु, हविःषु
सं.प्रथमाहे हविःहे हविषीहे हवींषि
  • सर्पिष्, ज्योतिष्, रोचिष् have similar declensions.

षकारान्तः नपुंसकलिङ्गः 'वपुष्' शब्दः (Body)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावपुःवपुषीवपूंषि
द्वितीयावपुःवपुषीवपूंषि
तृतीयावपुषःवपुर्भ्याम्वपुर्भिः
चतुर्थीवपुषेवपुर्भ्याम्वपुर्भ्यः
पञ्चमीवपुषःवपुर्भ्याम्वुपर्भ्यः
षष्ठीवपुषःवपुषोःवपुषाम्
सप्तमीवपुषिवपुषोःवपुष्षु, वपुःषु
सं.प्रथमाहे वपुःहे वपुषीहे वपूंषि
  • आयुष्, चक्षुष्, धनुष् have similar declensions.

सकारान्तः लिङ्गः 'मनस्' शब्दः (Mind)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामनःमनसीमनांसि
द्वितीयामनःमनसीमनांसि
तृतीयामनसामनोभ्याम्मनोभिः
चतुर्थीमनसेमनोभ्याम्मनोभ्यः
पञ्चमीमनसःमनोभ्याम्विद्वद्भ्यः
षष्ठीमनसःमनसोःमनसाम्
सप्तमीमनसिमनसोःमनस्सु
सं.प्रथमाहे मनःहे मनसीहे मनांसि
  • तपस्, यशस्, गरीयस्, श्रेयस् have similar declensions.

सकारान्तः नपुंसकलिङ्गः 'तस्थिनस्' शब्दः (That which has stood)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमातस्थिवत्तस्थुषीतस्थिवांसि
द्वितीयातस्थिवत्तस्थुषीतस्थिवांसि
तृतीयातस्थुषातस्थिवद्भ्याम्तस्थिवद्भिः
चतुर्थीतस्थुषेतस्थिवद्भ्याम्तस्थिवद्भ्यः
पञ्चमीतस्थुषःतस्थिवद्भ्याम्तस्थिवद्भ्यः
षष्ठीतस्थुषःतस्थुषोःतस्थुषाम्
सप्तमीतस्थुषितस्थुषोःतस्थिवत्सु
सं.प्रथमाहे तस्थिवत्हे तस्थुषीहे तस्थिवांसि
  • ऊचिवस्, उपेयिवस् have similar declensions.

हकारान्तः नपुंसकलिङ्गः 'अम्भोरिह्' शब्दः (Lotus)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअम्भोरुट्अम्भोरुहीअम्भोरुंहि
द्वितीयाअम्भोरुट्अम्भोरुहीअम्भोरुंहि
तृतीयाअम्भोरुहाअम्भोरुह्भ्याम्अम्भोरुह्भिः
चतुर्थीअम्भोरुहेअम्भोरुह्भ्याम्अम्भोरुह्भ्यः
पञ्चमीअम्भोरुहःअम्भोरुह्भ्याम्अम्भोरुह्भ्यः
षष्ठीअम्भोरुहःअम्भोरुहोःअम्भोरुहाम्
सप्तमीअम्भोरुहिअमभोरुहोःअम्भोरुट्सु
सं.प्रथमाहे अम्भोरुट्हे अम्भोरुहीहे अम्भोरुंहि

To get updates on
संस्कृतवीथी...