Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

हलन्तपुल्लिङ्ग-प्रकरणम्

हलन्तपुल्लिङ्गाः शब्दाः
जलमुच्वणिज्राज्
मरुत्पचत्धीमत्
महत्सुहृद्राजन्
आत्मन्श्वन्युवन्
मघवन्पथिन्करिन्
विश्तादृश्द्विष्
वेधस्श्रेयस्विद्वस्
पुंस्दोस्लिह्



चकारान्तः पुल्लिङ्गः 'जलमुच्' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाजलमुक्जलमुचौजलमुचः
द्वितीयाजलमुचम्जलमुचौजलमुचः
तृतीयाजलमुचाजलमुग्भ्याम्जलमुग्भिः
चतुर्थीजलमुचेजलमुग्भ्याम्जलमुग्भ्यः
पञ्चमीजलमुचःजलमुग्भ्याम्जलमुग्भ्यः
षष्ठीजलमुचःजलमुचोःजलमुचाम्
सप्तमीजलमुचिजलमुचोःजलमुक्षु
सं.प्रथमाहे जलमुक्हे जलमुचौहे जलमुचः

  • पयोमुच्, सुवाच् have similar declentions.

जकारान्तः पुल्लिङ्गः 'वणिज्' शब्दः (Merchant)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावणिक्वणिजौवणिजः
द्वितीयावणिजम्वणिजौवणिजः
तृतीयावणिजावणिग्भ्याम्नणिग्भिः
चतुर्थीवणिजेवणिग्भ्याम्वणिग्भ्यः
पञ्चमीवणिजःवणिग्भ्याम्वणिग्भ्यः
षष्ठीवणिजःवणिजोःवणिजाम्
सप्तमीवणिजिवणिजोःवणिक्षु
सं.प्रथमाहे वणिक्हे वणिजौहे वणिजः
  • भिषज्, हुतभुज्, ऋत्विज् have similar declentions.

जकारान्तः पुल्लिङ्गः 'राज्' शब्दः (King)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाराट्राजौराजः
द्वितीयाराजम्राजौराजः
तृतीयाराजाराड्ग्भ्याम्राड्भिः
चतुर्थीराजेराड्भ्याम्राड्भ्यः
पञ्चमीराजःराड्भ्याम्राड्भ्यः
षष्ठीराजःराजोःराजाम्
सप्तमीराजिराजोःराट्सु
सं.प्रथमाहे राट्हे राजौहे राजः
  • परिव्राज्, विश्वसृज् have similar declentions.

तकारान्तः पुल्लिङ्गः 'मरुत्' शब्दः (Wind)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामरुत्मरुतौमरुतः
द्वितीयामरुतम्मरुतौमरुतः
तृतीयामरुतामरुद्भ्याम्मरुद्भिः
चतुर्थीमरुतेमरुद्भ्याम्मरुद्भ्यः
पञ्चमीमरुतःमरुद्भ्याम्मरुद्भ्यः
षष्ठीमरुतःमरुतोःमरुताम्
सप्तमीमरुतिमरुतोःमरुत्सु
सं.प्रथमाहे मरुत्हे मरुतौहे मरुतः
  • तकारान्ताः पुल्लिङ्गाः शब्दाः like भूभृत्, इन्द्रजित्, विश्वजित् and सोमसुत् also decline similarly.
  • शतृ-प्रत्ययान्ताः formed using Dhatus of 2nd and 3rd ganas decline like ‘मरुत्’. जाग्रत्,चकासत्,ददत्,दधत्,बिभ्यत् are few to mention.

तकारान्तः पुल्लिङ्गः 'पचत्' शब्दः (One who cooks)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापचन्पचन्तौपचन्तः
द्वितीयापचन्तम्पचन्तौपचतः
तृतीयापचतापचद्भयाम्पचद्भिः
चतुर्थीपचतेपचद्भ्याम्पचद्भ्यः
पञ्चमीपचतःपचद्भ्याम्पचद्भ्यः
षष्ठीपचतःपचतोःपचताम्
सप्तमीपचतिपचतोःपचत्सु
सं.प्रथमाहे पचन्हे पचनतौहे पचन्तः
  • शतृप्रत्ययान्ताः of all Dhatus except those belonging to 2nd and 3rd Ganas decline as पचत्. गच्छत्, गमिष्यत्, हरत्, हरिष्यत्, कुर्नत्, करिष्यत्, कथयत् and कथयिष्यत् are few to mention.

तकारान्तः पुल्लिङ्गः 'धीमत्' शब्दः (Intelligent)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाधीमान्धीमन्तौधीमन्तः
द्वितीयाधीमन्तम्धीमन्तौधीमतः
तृतीयाधीमताधीमद्भयाम्धीमद्भिः
चतुर्थीधीमतेधीमद्भ्याम्घीमद्भ्यः
पञ्चमीधीमतःधीमद्भ्याम्धीमद्भ्यः
षष्ठीधीमतःधीमतोःधीमताम्
सप्तमीधीमतिधीमतोःधीमत्सु
सं.प्रथमाहे धीमान्हे धीमन्तौहे धीमन्तः
  • क्तवतु-प्रत्ययान्ताः like कृतवत्, गतवत् etc which we learned in Module I decline like ‘धीमत्’ शब्दः.
  • मतुप्-प्रत्ययान्ताः like बुद्धिमत् (Intelligent), धनवत् (Rich), भगवत् (Lordly) also have similar declensions. We are familiar with the word ‘भगवान्’ (God) which is the प्रथमा एकवचनम् form of भगवत्.

तकारान्तः पुल्लिङ्गः 'महत्' शब्दः (Great)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामहान्महान्तौमहान्तः
द्वितीयामबान्तम्महान्तौमहतः
तृतीयामहतामहद्भयाम्महद्भिः
चतुर्थीमहतेमहद्भ्याम्महद्भ्यः
पञ्चमीमहतःमहद्भ्याम्महद्भ्यः
षष्ठीमहतःमहतोःमहताम्
सप्तमीमहतिमहतोःमहत्सु
सं.प्रथमाहे महान्हे महान्तौहे महान्तः

दकारान्तः पुल्लिङ्गः 'सुहृद्' शब्दः (Friend)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासुहृत्सुहृदौसुहृदः
द्वितीयासुहृदम्सुहृदौसुहृदः
तृतीयासुहृदासुहृद्भ्याम्सुहृद्भिः
चतुर्थीसुहृदेसुहृद्भ्याम्सुहृद्भ्यः
पञ्चमीसुहृदःसुहृद्भ्याम्सुहृद्भ्यः
षष्ठीसुहृदःसुहृदोःसुहृदाम्
सप्तमीसुहृदिसुहृदोःसुहृत्सु
सं.प्रथमाहे सुहृत्हे सुहृदौहे सुहृदः
  • दिविषद्, शास्त्रविद्, तमोनुद् decline in a similar way.

नकारान्तः पुल्लिङ्गः 'राजन्' शब्दः (King)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाराजाराजानौराजानः
द्वितीयाराजानम्राजानौराज्ञः
तृतीयाराज्ञाराजभ्याम्राजभिः
चतुर्थीराज्ञेराजभ्याम्राजभ्यः
पञ्चमीराज्ञःराजभ्याम्राजभ्यः
षष्ठीराज्ञःराज्ञोःराज्ञाम्
सप्तमीराज्ञिराज्ञोःराजसु
सं.प्रथमाहे राजन्हे राजानौहे राजानः
  • मूऱधन्, तक्षन्, सुनामन्, महिमन्, पीवन्, अणिमन्, गरिमन्, लघिमन् decline in a similar way.

नकारान्तः पुल्लिङ्गः 'आत्मन्' शब्दः (Self)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाआत्माआत्मानौआत्मानः
द्वितीयाआत्मानम्आत्मानौआत्मनः
तृतीयाआत्मनाआत्मभ्याम्आत्मभिः
चतुर्थीआत्मनेआत्मभ्याम्आत्मभ्यः
पञ्चमीआत्मनःआत्मभ्याम्आत्मभ्यः
षष्ठीआत्मनःआत्मनोःआत्मनाम्
सप्तमीआत्मनिआत्मनोःआत्मसु
सं.प्रथमाहे आत्मन्हे आत्मानौहे आत्मानः
  • ब्रह्मन्, यज्वन्, सुपर्वन्, अध्वन् decline in a similar way.

नकारान्तः पुल्लिङ्गः 'श्वन्' शब्दः (Dog)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाश्वाश्वानौश्वानः
द्वितीयाश्वानम्श्वानौशुनः
तृतीयाशुनाश्वभ्याम्श्वभिः
चतुर्थीशुनेश्वमभ्याम्श्वभ्यः
पञ्चमीशुनःश्वभ्याम्श्वभ्यः
षष्ठीशुनःशुनोःशुनाम्
सप्तमीशुनिशुनोःश्वसु
सं.प्रथमाहे श्वन्हे श्वानौहे श्वानः

नकारान्तः पुल्लिङ्गः 'युवन्' शब्दः (Youth)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमायुवायुवानौयुवानः
द्वितीयायुवानम्युवानौयूनः
तृतीयायूनायुवभ्याम्युवभिः
चतुर्थीयूनेयुवभ्याम्युवभ्यः
पञ्चमीयूनःयुवभ्याम्युवभ्यः
षष्ठीयूनःयूनोःयूनाम्
सप्तमीयूनियूनोःयुवसु
सं.प्रथमाहे युवन्हे युवानौहे युवानः

नकारान्तः पुल्लिङ्गः 'मघवन्' शब्दः (इन्द्रः)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामघवामघवानौमघवानः
द्वितीयामघवानम्मघवानौमघोनः
तृतीयामघोनामघवभ्याम्मघवभिः
चतुर्थीमघोनेमघवभ्याम्मघवभ्यः
पञ्चमीमघोनःमघवभ्याम्मघवभ्यः
षष्ठीमघोनःमघोनोःमघोनाम्
सप्तमीमघोनिमघोनोःमघवसु
सं.प्रथमाहे मघवन्हे मघवानौहे मघवानः
  • तकारान्तः'मघवत्' शब्दः which declines like 'धीमत्' शब्दः is different from 'मघवन्' शब्दः

नकारान्तः पुल्लिङ्गः 'पथिन्' शब्दः (Road)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापन्थाःपन्थानौपन्थानः
द्वितीयापन्थानम्पन्थानौपथः
तृतीयापथापथिभ्याम्पथिभिः
चतुर्थीपथेपथिभ्याम्पथिभ्यः
पञ्चमीपथःपथिभ्याम्पथिभ्यः
षष्ठीपथःपथोःपथाम्
सप्तमीपथिपथोःपथिषु
सं.प्रथमाहे पन्थाःहे पन्थानौहे पन्थानः
  • मथिन् declines similarly.

नकारान्तः पुल्लिङ्गः 'करिन्' शब्दः (Elephant)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकरीकरिणौकरिणः
द्वितीयाकरिणम्करिणौकरिणः
तृतीयाकरिणाकरिभ्याम्करिभिः
चतुर्थीकरिणेकरिभ्याम्करिभ्यः
पञ्चमीकरिणःकरिभ्याम्करिभ्यः
षष्ठीकरिणःकरिणोःकरिणाम्
सप्तमीकरिणिकरिणोःकरिषु
सं.प्रथमाहे करिन्हे करिनौहे करिनः
  • गुणिन्, धनिन्, शशिन् decline in a similar way.

शकारान्तः पुल्लिङ्गः 'विश्' शब्दः (People Clan)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाविट्विशौविशः
द्वितीयाविशम्विशौविशः
तृतीयाविशाविड्भ्याम्विड्भिः
चतुर्थीविशेविड्भ्याम्विड्भ्यः
पञ्चमीविशःविड्भ्याम्विड्भ्यः
षष्ठीविशःविशोःविशाम्
सप्तमीविशिविशोःविट्सु
सं.प्रथमाहे विट्हे विशौहे विशः
  • The ending 'श्' in 'विशे' is changed to 'विट्' or 'विड्'. And the 'श्' in 'दिश्', 'दृश्' and 'स्पृश्' is chagnged to 'क्' or 'ग्'. दिक् or दिग्, दृक् or दृग, स्पृक् or स्पृग.

शकारान्तः पुल्लिङ्गः 'तादृश्' शब्दः (Such like)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमातादृक्तादृशौतादृशः
द्वितीयातादृशम्तादृशौतादृशः
तृतीयातादृशातादृग्भ्याम्तादृग्भिः
चतुर्थीतादृशेतादृग्भ्याम्ताग्भ्यः
पञ्चमीतादृशःतादृग्भ्याम्तादृग्भ्यः
षष्ठीतादृशःतादृशोःतादृशाम्
सप्तमीतादृशितादृशोःतादृक्षु
सं.प्रथमाहे तादृक्हे तादृशौहे तादृशः
  • ईदृश्, मादृश्, तावादृश्, अस्मादृश्, युष्मादृश्, भवादृश्, तत्वदृश् have similar declensions.

षकारान्तः पुल्लिङ्गः 'द्विष्' शब्दः (Enemy)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाद्विट्द्विषौद्विषः
द्वितीयाद्विषम्द्विषौद्विषः
तृतीयाद्विषाद्विड्भ्याम्द्विड्भिः
चतुर्थीद्विषेद्विड्भ्याम्द्विड्भ्यः
पञ्चमीद्विषःद्विड्भ्याम्द्विड्भ्यः
षष्ठीद्विषःद्विषोःद्विषाम्
सप्तमीद्विषिद्विषोःद्विट्सु
सं.प्रथमाहे द्विट्हे द्विषौहे द्विषः
  • रत्नमुष्, सितत्विष् have similar declensions.

सकारान्तः पुल्लिङ्गः 'वेधस्' शब्दः (ब्रह्मा)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावेधाःवेधसौवेधसः
द्वितीयावेधसम्वेधसौवेधसः
तृतीयावेधसावेधोभ्याम्वेधोभिः
चतुर्थीवेधसेवेधोभ्याम्वेधोभ्यः
पञ्चमीवेधसःवेधोभ्याम्वेधोभ्यः
षष्ठीवेधसःवेधसोःवेधसाम्
सप्तमीवेधसिवेधसोःवेधस्सु
सं.प्रथमाहे वेधःहे वेधसौहे वेधसः
  • चन्दरमस्, सुमनस्, पुरोधस् have similar declensions.

सकारान्तः पुल्लिङ्गः 'श्रेयस्' शब्दः (Superior)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाश्रेयान्श्रेयांसौश्रेयांसः
द्वितीयाश्रेयांसम्श्रेयांसौश्रेयसः
तृतीयाश्रेयसाश्रेयाभ्याम्श्रेयोभिः
चतुर्थीश्रेयसेश्रेयोभ्याम्श्रेयोभ्यः
पञ्चमीश्रेयसःश्रेयोभ्याम्श्रेयोभ्यः
षष्ठीश्रेयसःश्रेयसोःश्रेयसाम्
सप्तमीश्रेयसिश्रेयसोःश्रेयस्सु
सं.प्रथमाहे श्रेयन्हे श्रेयांसौहे श्रेयांसः
  • गरीयस्, स्थवीयस् have similar declensions.

सकारान्तः पुल्लिङ्गः 'विद्वस्' शब्दः (Scholar)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाविद्वान्विद्वांसौविद्वांसः
द्वितीयाविद्वांसम्विद्वांसौविदुषः
तृतीयाविदुषाविद्वद्भ्याम्विद्वद्भिः
चतुर्थीविदुषेविद्वद्भ्याम्विद्वद्भ्यः
पञ्चमीविदुषःविद्वद्भ्याम्विद्वद्भ्यः
षष्ठीविदुषःविदुषोःविदुषाम्
सप्तमीविदुषिविदुषोःविद्वत्सु
सं.प्रथमाहे विद्वान्हे विद्वांसौहे विद्वांसः
  • ऊचिवस्, उपेयिवस्, सेदिवस्, तस्थिवस् have similar declensions.

सकारान्तः पुल्लिङ्गः 'पुंस्' शब्दः (Man)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापुमान्पुमांसौपुमांसः
द्वितीयापुमांसम्पुमांसौपुमांसः
तृतीयापुंसापुंभ्याम्पुंभिः
चतुर्थीपुंसेपुंभ्याम्पुंभ्यः
पञ्चमीपुंसःपुंभ्याम्पुंभ्यः
षष्ठीपुंसःपुंसोःपुंसाम्
सप्तमीपुंसिपुंसोःपुंसु
सं.प्रथमाहे पुमन्हे पुमांसौहे पुमांसः

सकारान्तः पुल्लिङ्गः 'दोस्' शब्दः (Arm)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादोःदोषौदोषः
द्वितीयादोषम्दोषौदोषः
तृतीयादोषादोर्भ्याम्दोर्भिः
चतुर्थीदोषेदोर्भ्याम्दोर्भ्यः
पञ्चमीदोषःदोर्भ्याम्दोर्भ्यः
षष्ठीदोषःदोषोःदोषाम्
सप्तमीदोषिदोषोःदोष्षु
सं.प्रथमाहे दोःहे दोषौहे दोषः

हकारान्तः पुल्लिङ्गः 'लिह्' शब्दः (One who licks)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमालिट्लिहौलिहः
द्वितीयालिहम्लिहौलिहः
तृतीयालिहालिह्भ्याम्लिह्भिः
चतुर्थीलिहेलिह्भ्याम्लिह्भ्यः
पञ्चमीलिहःलिह्भ्याम्लिह्भ्यः
षष्ठीलिहःलिहोःलिहाम्
सप्तमीलिहिलिहोःलिट्सु
सं.प्रथमाहे लिट्हे लिहौहे लिहः
  • भूरुह्, महीरुह् have similar declensions.

To get updates on
संस्कृतवीथी...