Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

हलन्तस्त्रीलिङ्ग-प्रकरणम्

हलन्तस्त्रीलिङ्गाः शब्दाः
वाच्स्रज्सरित्
शरद्क्षुद्सीमन्
अप्ककुभ्गिर्
दिव्निश्दिश्
प्रावृष्भास्आशिष्
उपानह्



चकारान्तः स्त्रीलिङ्गः 'वाच्' शब्दः (Speech)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावाक् / वाग्वाचौवाचः
द्वितीयावाचम्वाचौवाचः
तृतीयावाचावाग्भ्याम्वाग्भिः
चतुर्थीवाचेवाग्भ्याम्वाग्भ्यः
पञ्चमीवाचःवाग्भ्याम्वाग्भ्यः
षष्ठीवाचःवाचोःवाचाम्
सप्तमीवाचिवाचोःवाक्षु
सं.प्रथमाहे वाक् / हे वाग्हे वाचौ हे वाचः

  • त्वच्, रुच् have similar declentions.

जकारान्तः स्त्रीलिङ्गः 'स्रज्' शब्दः (Garland)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमास्रक् / स्रग्स्रजौस्रजः
द्वितीयास्रजम्स्रजौस्रजः
तृतीयास्रजास्रग्भ्याम्स्रग्भिः
चतुर्थीस्रजेस्रग्भ्याम्स्रग्भ्यः
पञ्चमीस्रजःस्रग्भ्याम्स्रग्भ्यः
षष्ठीस्रजःस्रजोः स्रजाम्
सप्तमीस्रजिस्रजोःस्रक्षु
सं.प्रथमाहे स्रक् / हे स्रग्हे स्रजौहे स्रजः

तकारान्तः स्त्रीलिङ्गः 'सरित्' शब्दः (River)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासरित्सरितौसरितः
द्वितीयासरितम्सरितौसरितः
तृतीयासरितासरिद्भ्याम्सरिद्भिः
चतुर्थीसरितेसरिद्भ्याम्सरिद्भ्यः
पञ्चमीसरितःसरिद्भ्याम्सरिद्भ्यः
षष्ठीसरितःसरितोःसरिताम्
सप्तमीसरितिसरितोःसरित्सु
सं.प्रथमाहे सरित्हे सरितौहे सरितः
  • हरित्, तडित् have similar declentions.

दतकारान्तः स्त्रीलिङ्गः 'शरद्' शब्दः (Autumn Season)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाशरत्शरदौशरदः
द्वितीयाशरदम्शरतौशरदः
तृतीयाशरदाशरद्भ्याम्शरद्भिः
चतुर्थीशरदेशरद्भ्याम्शरद्भ्यः
पञ्चमीशरदःशरद्भ्याम्शरद्भ्यः
षष्ठीशरदःशरदोःशरदाम्
सप्तमीशरदिसरदोःशरत्सु
सं.प्रथमाहे शरत्हे शरदौहे शरदः
  • दकारान्ताः स्त्रीलिङ्गाः शब्दाः like सम्पद्, आपद् and मृद् also decline similarly.
  • शतृ-प्रत्ययान्ताः formed using Dhatus of 2nd and 3rd ganas decline like ‘मरुत्’. जाग्रत्,चकासत्,ददत्,दधत्,बिभ्यत् are few to mention.

धदकारान्तः स्त्रीलिङ्गः 'क्षुध्' शब्दः (Hunger)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाक्षुत्क्षुदौक्षुदः
द्वितीयाक्षुधम्क्षुधौक्षुधः
तृतीयाक्षुधाक्षुद्भयाम्क्षुद्भिः
चतुर्थीक्षुधेक्षुद्भ्याम्क्षुद्भ्यः
पञ्चमीक्षुधःक्षुद्भ्याम्क्षुद्भ्यः
षष्ठीक्षुधःक्षुधोःक्षुधाम्
सप्तमीक्षुधिक्षुधोःक्षुत्सु
सं.प्रथमाहे क्षुत्हे क्षुधौहे क्षुधः
  • युध्, समिध्, वीरुध् decline in a similar way.

नकारान्तः स्त्रीलिङ्गः 'सीमन्' शब्दः (Boundary)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासीमासीमानौसीमानः
द्वितीयासीमानम्सीमानौसीम्नः
तृतीयासीम्नासीमभ्याम्सीमभिः
चतुर्थीसीम्नेसीमभ्याम्सीमभ्यः
पञ्चमीसीम्नःसीमभ्याम्सीमभ्यः
षष्ठीसीम्नःसीम्नोःसीम्नाम्
सप्तमीसीम्नि / सीमनिसीम्नोःसीमसु
सं.प्रथमाहे सीमन्हे सीमानौहे सीमानः
  • दामन् declines in a similar manner
  • Feminine Shabdhas like सीमन्, दामन् also optionally decline like 'आ' ending Feminine nouns. सीमा, ,सीमे, सीमाः etc.

पकारान्तः स्त्रीलिङ्गः 'अप्' शब्दः (Water)
नित्यं बहुवचनम्
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाआपः
द्वितीयाअपः
तृतीयाअद्भिः
चतुर्थीअद्भ्यः
पञ्चमीअद्भ्यः
षष्ठीअपाम्
सप्तमीअप्सु
सं.प्रथमाहे आपः

भकारान्तः स्त्रीलिङ्गः 'ककुभ्' शब्दः (Direction)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाककुभ्ककुभौककुभः
द्वितीयाककुभम्ककुभौककुभः
तृतीयाककुभाककुभ्याम्ककुभिः
चतुर्थीककुभेककुभ्याम्ककुभ्यः
पञ्चमीककुभःककुभ्याम्ककुभ्यः
षष्ठीककुभःककुभोःककुभाम्
सप्तमीककुभिककुभोःककुप्सु
सं.प्रथमाहे ककुभ्हे ककुभौहे ककुभः

रेफान्तः स्त्रीलिङ्गः 'गिर्' शब्दः (Speech)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमागीःगिरौगिरः
द्वितीयागिरम्गिरौगिरः
तृतीयागिरागीर्भ्याम्गीर्भिः
चतुर्थीगिरेगीर्भ्याम्गीर्भ्यः
पञ्चमीगिरःगीर्भ्याम्गीर्भ्यः
षष्ठीगिरःगिरोःगिराम्
सप्तमीगिरिगिरोःगीर्षु
सं.प्रथमाहे गीःहे गिरौहे गिरः
  • घुर्, पुर् decline in a similar way.

वकारान्तः स्त्रीलिङ्गः 'दिव्' शब्दः (Heaven)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाद्यौःदिवौदिवः
द्वितीयादिवम्दिवौदिवः
तृतीयादिवाद्युभ्याम्द्युभिः
चतुर्थीदिवेद्युभ्याम्द्युभ्यः
पञ्चमीदिवःद्युभ्याम्द्युभ्यः
षष्ठीदिवःदिवोःदिवाम्
सप्तमीदिविदिवोःद्युषु
सं.प्रथमाहे द्यौःहे दिवौहे दिवः

शकारान्तः स्त्रीलिङ्गः 'निश्' शब्दः (Night)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमानिट् / निड्निशौनिशः
द्वितीयानिशम्निशौनिशः
तृतीयानिशानिग्भ्याम्निग्भिः
चतुर्थीनिशेनिग्भ्याम्निग्भ्यः
पञ्चमीनिशःनिग्भ्याम्निग्भ्यः
षष्ठीनिशःनिशोःनिशाम्
सप्तमीनिशिनिशोःनिट्त्सु / निट्सु
सं.प्रथमाहे निट् / हे निड्हे निशौहे निशः
  • विपाश् declines in a similar way.

शकारान्तः स्त्रीलिङ्गः 'दिश्' शब्दः (Direction)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादिक्दिशौदिशः
द्वितीयादिशम्दिशौदिशः
तृतीयादिशादिग्भ्याम्दिग्भिः
चतुर्थीदिशेदिग्भ्याम्दिग्भ्यः
पञ्चमीदिशःदिग्भ्याम्दिग्भ्यः
षष्ठीदिशःदिशोःदिशाम्
सप्तमीदिशिदिशोःदिक्षु
सं.प्रथमाहे दिक्हे दिशौहे दिशः

षकारान्तः स्त्रीलिङ्गः 'प्रावृष्' शब्दः (Rainy season)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाप्रावृट्प्रावृषौप्रावृषः
द्वितीयाप्रावृषम्प्रावृषौप्रावृषः
तृतीयाप्रावृषाप्रावृड्भ्याम्प्रावृड्भिः
चतुर्थीप्रावृषेप्रावृड्भ्याम्प्रावृड्भ्यः
पञ्चमीप्रावृषःप्रावृड्भ्याम्प्रावृड्भ्यः
षष्ठीप्रावृषःप्रावृषोःप्रावृषाम्
सप्तमीप्रावृषिप्रावृषोःप्राविट्सु
सं.प्रथमाहे प्रावृट्हे प्रावृषौहे प्रावृषः
  • त्विश् declines in a similar way.

सकारान्तः स्त्रीलिङ्गः 'भास्' शब्दः (Light)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभाःभासौभासः
द्वितीयाभासम्भासौभासः
तृतीयाभासाभाभ्याम्भाभिः
चतुर्थीभासेभाभ्याम्भाभ्यः
पञ्चमीभासःभायाम्भाभ्यः
षष्ठीभासःभासोःभासाम्
सप्तमीभासिभासोःभास्सु
सं.प्रथमाहे भाःहे भासौहे भासः

षकारान्तः स्त्रीलिङ्गः 'आशिष्' शब्दः (Blessing)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाआशीःआशिषौआशिषः
द्वितीयाआशिषम्आशिषौआशिषः
तृतीयाआशिषाआशीर्भ्याम्आशिर्भिः
चतुर्थीआशिषेआशीर्भ्याम्आशीर्भ्यः
पञ्चमीआशिषःआशीर्भ्याम्आशीर्भ्यः
षष्ठीआशिषःआशिषोःआशिषाम्
सप्तमीआशिषिआशिषोःआशिषु
सं.प्रथमाहे आशीःहे आशिषौहे आशिषः

/td>
हकारान्तः स्त्रीलिङ्गः 'उपानह्' शब्दः (Shoe)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाउपानत्उपानहौउपानहः
द्वितीयाउपानहम्उपानहौउपानहः
तृतीयाउपानहाउपानद्भ्याम्उपानद्भिः
चतुर्थीउपानहेउपानद्भ्याम्उपामद्भ्यः
पञ्चमीउपानहःउपानद्भ्याम्उपामद्भ्यः
षष्ठीउपानहःउपानहोःउपानहाम्
सप्तमीउपानहिउपानहोःउपानत्सु
सं.प्रथमाहे उपानत्हे उपानहौहे उपानहः

To get updates on
संस्कृतवीथी...