Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

सर्वनाम-शब्द-विभागः

List of Sarvanama Shabdhas with links to respective tables is given below.

पुल्लिङ्गशब्दाःस्त्रीलिङ्गशब्दाःनपुंसकलिङ्गशब्दाः
सर्वसर्वासर्व
पूर्वपूर्वापूर्व
उभ् (त्रिषु लिङ्गेषु रूपाणि।)
उभयउभयीउभय
तद्तद्तद्
एतद्एतद्एतद्
यद्यद्यद्
युस्मद्
अस्मद्
किम्किम्किम्
इदम्इदम्इदम्
अदस्अदस्अदस्
त्वत्त्वत्त्वत्
भवत्भवतीभवत्



अकारान्तः पुल्लिङ्गः 'सर्व' शब्दः (All)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासर्वःसर्वौसर्वे
द्वितीयासर्वम्सर्वौसर्वान्
तृतीयासर्वेनसर्वाभ्याम्सर्वैः
चतुर्थीसर्वस्मैस्रर्वाभ्याम्सर्वेभ्यःः
पञ्चमीसर्वस्मात्सर्वाभ्याम्सर्वेभ्यः
षष्ठीसर्वस्यसर्वयोःसर्वेषाम्
सप्तमीसर्वस्मिन्सर्वयोःसर्वेषु
सं.प्रथमाहे सर्वहे सर्वौहे सर्वे
  • विश्व, इतर-इतमप्रत्ययान्ताः, एकतर, एकतम, अन्य, अन्यतर, इतर, त्व नेम सम Shabdhas decline in a similar way.

आकारान्तः स्त्रीलिङ्गः 'सर्वा' शब्दः (All)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासर्वासर्वेसर्वाः
द्वितीयासर्वाम्सर्वेसर्वाः
तृतीयासर्वयासर्वाभ्याम्सर्वाभिः
चतुर्थीसर्वस्यैसर्वाभ्याम्सर्वाभ्यः
पञ्चमीसर्वस्याःसर्वाभ्याम्सर्वाभ्यः
षष्ठीसर्वस्यसर्वयोःसर्वासाम्
सप्तमीसर्वस्याम्सर्वयोःसर्वासु
सं.प्रथमाहे सर्वेहे सर्वेहे सर्वाः
  • स्त्रीलिङ्गाः शब्दाः like विश्वा decline in a similar manner.

अकारान्तः नपुंसकलिङ्गः 'सर्व' शब्दः (All)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासर्वम्सर्वेसर्वाणि
द्वितीयासर्वम्सर्वेसर्वाणि
तृतीयासर्वेणसर्वाभ्याम्सर्वैः
चतुर्थीसर्वस्मैसर्वाभ्याम्सर्वेभ्यः
पञ्चमीसर्वस्मात्सर्वाभ्याम्सर्वेभ्यः
षष्ठीसर्वस्यसर्वयोःसर्वेषाम्
सप्तमीसर्वस्मिन्सर्वयोःसर्वेषु
सं.प्रथमाहे सर्वम्हे सर्वेहे सर्वाणि

अकारान्तः पुल्लिङ्गः 'पूर्व' शब्दः (Eastern)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापूर्वःपूर्वौपूर्वे, पूर्वाः
द्वितीयापूर्वम्पूर्वौपूर्वान्
तृतीयापूर्वेणपूर्वाभ्याम्पूर्वैः
चतुर्थीपूर्वस्मैपूर्वाभ्याम्पूर्वेभ्यः
पञ्चमीपूर्वस्मात्,पूर्वात्पूर्वाभ्याम्पूर्वेभ्यः
षष्ठीपूर्वस्यपूर्वयोःपूर्वेषाम्
सप्तमीपूर्वस्मिन्, पूर्वेपूर्वयोःपूर्वेषु
सं.प्रथमाहे पूर्वहे पूर्वौहे पूर्वे, हे पूर्वाः
  • पर and the like decline in a similar way.

आकारान्तः स्त्रीलिङ्गः 'पूर्वा' शब्दः (Eastern)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापूर्वापूर्वेपूर्वाः
द्वितीयापूर्वाम्पूर्वेपूर्वाः
तृतीयापूर्वयापूर्वाभ्याम्पूर्वाभिः
चतुर्थीपूर्वस्यैपूर्वाभ्याम्पूर्वाभ्यः
पञ्चमीपूर्वस्याःपूर्वाभ्याम्पूर्वाभ्यः
षष्ठीपूर्वस्याःपूर्वयोःपूर्वासाम्
सप्तमीपूर्वस्याम्पूर्वयोःपूर्वासु
सं.प्रथमाहे पूर्वेहे पूर्वेहे पूर्वाः
  • शब्दाः like परा decline in a similar manner.

अकारान्तः नपुंसकलिङ्गः 'पूर्व' शब्दः (Eastern)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापूर्वम्पूर्वेपूर्वाणि
द्वितीयापूर्वम्पूर्वेपूर्वाणि
तृतीयापूर्वेणपूर्वाभ्याम्पूर्वैः
चतुर्थीपूर्वस्मैपूर्वाभ्याम्पूर्वेभ्यः
पञ्चमीपूर्वस्मात्, पूर्वात्पूर्वाभ्याम्पूर्वेभ्यः
षष्ठीपूर्वस्यपूर्वयोःपूर्वेषाम्
सप्तमीपूर्वस्मिन्, पूर्वेपूर्वयोःपूर्वेषु
सं.प्रथमाहे पूर्वम्हे पूर्वेहे पूर्वाणि
  • नपुंसकलिङ्गाः शब्दाः like पर decline in a similar manner.

अकारान्तः 'उभ' शब्दः नित्यं द्विवचनान्तः (Both)
पुंसिस्त्रियाम्क्लीबे
प्रथमाउभौउभेउभे
द्वितीयाउभौउभेउभे
तृतीयाउभाभ्याम्उभाभ्याम्उभाभ्याम्
चतुर्थीउभाभ्याम्उभाभ्याम्उभाभ्याम्
पञ्चमीउभाभ्याम्उभाभ्याम्उभाभ्याम्
षष्ठीउभयोःउभयोःउभयोः
सप्तमीउभयोःउभयोःउभयोः
सं.प्रथमाहे उभौहे उभेहे उभे

अकारान्तः पुल्लिङ्गः 'उभय' शब्दः अस्य द्विवचनं नास्ति (Both)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाउभयःउभये
द्वितीयाउभयम्उभयान्
तृतीयाउभयेनउभयैः
चतुर्थीउभयस्मैउभयेभ्यः
पञ्चमीउभयस्मात्उभयेभ्यः
षष्ठीउभयस्यउभयेषाम्
सप्तमीउभयस्मिन्उभयेषु
सं.प्रथमाहे उभयहे उभये

ईकारान्तः स्त्रीलिङ्गः 'उभयी' शब्दः अस्य द्विवचनं नास्ति (Both)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाउभयीउभय्यः
द्वितीयाऩदीम्नदीः
तृतीयाउभय्याउभयीभिः
चतुर्थीउभय्यैउभयीभ्यःः
पञ्चमीउभय्याःउभयीभ्यः
षष्ठीउभय्याःउभयीनाम्
सप्तमीउभय्याम्उभयीषु
सं.प्रथमाहे उभयिहे उभय्यः

अकारान्तः नपुंसकलिङ्गः 'उभय' शब्दः अस्य द्विवचनं नास्ति (Both)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाउभयम्उभयानि
द्वितीयाउभयम्उभयानि
तृतीयाउभयेनउभयैः
चतुर्थीउभयस्मैउभयेभ्यः
पञ्चमीउभयस्मात्उभयेभ्यः
षष्ठीउभयस्यउभयेषाम्
सप्तमीउभयस्मिन् उभयेषु
सं.प्रथमाहे उभयहे उभयानि

दकारान्तः पुल्लिङ्गः 'तद्' शब्दः (He, That)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासःतौते
द्वितीयातम्तौतान्
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पञ्चमीतस्मात्ताभ्याम्तेभ्यः
षष्ठीतस्यतयोःतेषाम्
सप्तमीतस्मिन्तयोःतेषु
  • 'त्यद्'has similar declension.

दकारान्तः स्त्रीलिङ्गः 'तद्' शब्दः (She, That)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासातेताः
द्वितीयाताम्तेताः
तृतीयातयाताभ्याम्ताभिः
चतुर्थीतस्यैताभ्याम्ताभ्यः
पञ्चमीतस्याःताभ्याम्ताभ्यः
षष्ठीतस्याःतयोःतासाम्
सप्तमीतासाम्तयोःतासु
  • 'त्यद्'has similar declension.

दकारान्तः नप्ंसकलिङ्गः 'तद्' शब्दः (That)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमातत्तेतानि
द्वितीयातत्तेतानि
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पञ्चमीतस्मात्ताभ्याम्तेभ्यः
षष्ठीतस्यतयोःतेषाम्
सप्तमीतस्मिन्तयोःतेषु
  • 'त्यद्'has similar declension.

दकारान्तः पुल्लिङ्गः 'एतद्' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषःएतौएते
द्वितीयाएतम्-*एनम्एतौ-एनौएतान्-एनान्
तृतीयाएतेन-एनेनएताभ्याम्एतैः
चतुर्थीएतस्मैएताभ्याम्एतेभ्यः
पञ्चमीएतस्मात्एताभ्याम्एतेभ्यः
षष्ठीएतस्यएतयोः-एनयोःएतेषाम्
सप्तमीएतस्मिन्एतयोः-एनयोःएतेषु
  • The optional forms एनम्, एनेन etc are to be used when there is अन्वादेशः, i.e when their proper forms have already been used in a previous clause/sentence.

दकारान्तः स्त्रीलिङ्गः 'एतद्' शब्दः (This)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषाएतेएताः
द्वितीयाएताम्, एनाम्एते, एनेएताः, एनाः
तृतीयाएतया, एनयाएताभ्याम्एताभिः
चतुर्थीएतस्यैएताभ्याम्एताभ्यः
पञ्चमीएतस्याःएताभ्याम्एताभ्यः
षष्ठीएतस्याःएतयोः-एनयोःएतासाम्
सप्तमीएतस्याम्एतयोः-एनयोःएतासु
  • The optional forms एनाम्, एने etc are to be used when there is अन्वादेशः, i.e when their proper forms have already been used in a previous clause/sentence.

दकारान्तः नपुंसकलिङ्गः 'एतद्' शब्दः (This)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएतत्एतेएतानि
द्वितीयाएतत्, एनत्एते - एनेएतानि-एननि
तृतीयाएतेन-एनेनएताभ्याम्एतैः
चतुर्थीएतस्मैएताभ्याम्एतेभ्यःः
पञ्चमीएतस्मात्एताभ्याम्एतेभ्यः
षष्ठीएतस्यएतयोः-एनयोःएतेषाम्
सप्तमीएतस्मिन्एतयोः-एनयोःएतेषु
  • The optional forms एनत्, एनेन etc are to be used when there is अन्वादेशः, i.e when their proper forms have already been used in a previous clause/sentence.

दकारान्तः पुल्लिङ्गः 'यद्' शब्दः (Who)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमायःयौये
द्वितीयायम्यौयान्
तृतीयायेनयाभ्याम्यैः
चतुर्थीयस्मैयाभ्याम्येभ्यःः
पञ्चमीयस्मात्याभ्याम्येभ्यः
षष्ठीयस्यययोःयेषाम्
सप्तमीयस्मिन्ययोःयेषु

दकारान्तः स्त्रीलिङ्गः 'यद्' शब्दः (Who)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमायायेयाः
द्वितीयायाम्येयाः
तृतीयाययायाभ्याम्याभिः
चतुर्थीयस्यैयाभ्याम्याभ्यः
पञ्चमीयस्याःयाभ्याम्याभ्यः
षष्ठीयस्याःययोःयासाम्
सप्तमीयस्याम्ययोःयासु

दकारान्तः नपुंसकलिङ्गः 'यद्' शब्दः (Which)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमायत्येयानि
द्वितीयायत्येयानि
तृतीयायेनयाभ्याम्यैः
चतुर्थीयस्मैयाभ्याम्येभ्यःः
पञ्चमीयस्मात्याभ्याम्येभ्यः
षष्ठीयस्यययोःयेषाम्
सप्तमीयस्मिन्ययोःयेषु

दकारान्तः 'युष्मद्' शब्दः त्रिषु लिङ्गेषु समानरूपः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमात्वम्युवाम्यूयम्
द्वितीयात्वाम्-त्वायुवाम्-वांयुष्मान्-वः
तृतीयात्वयायुवाभ्याम्युष्माभिः
चतुर्थीतुभ्यम्-तेयुवाभ्याम्-वांयुष्मभ्यम्-वः
पञ्चमीत्वत्युवाभ्याम्युष्मत्
षष्ठीतव-तेयुवयोः-वांयुष्माकम्-वः
सप्तमीत्वयियुवयोःयुष्मासु
  • The optional short forms of 'युष्मद्' namely त्वा, वां, वः and ते are never used at the beginning of a sentence or of a foot(पादः) of a शलोकः
  • They cannot also be used before particles च, ह, हा अह and एव.

दकारान्तः 'अस्मद्' शब्दः त्रिषु लिङ्गेषु समानरूपः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअहम्आवाम्वयम्
द्वितीयामाम्-माआवाम्-नौअस्मान्-नः
तृतीयामयाआवाभ्याम्अस्माभिः
चतुर्थीमह्यम्-मेआवाभ्याम्-नौअस्मभ्यं-नः
पञ्चमीमत्आवाभ्याम्अस्मत्
षष्ठीमम-मेआवयोः-नौअस्माकं-नः
सप्तमीमयिआवयोःअस्मासु
  • The optional short forms of 'अस्मद्' namely मा, नौ, नः and मे are never used at the beginning of a sentence or of a foot(पादः) of a शलोकः
  • They cannot also be used before particles च, ह, हा अह and एव.

मकारान्तः पुल्लिङ्गः 'किम्' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकःकौके
द्वितीयाकम्कौकान्
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्
सप्तमीकस्मिन्कयोःकेषु
  • 'कतर', 'कतम'has similar declension.

मकारान्तः स्त्रीलिङ्गः 'किम्' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकाकेकाः
द्वितीयाकाम्केकाः
तृतीयाकयाकाभ्याम्काभिः
चतुर्थीकस्यैकाभ्याम्काभ्यः
पञ्चमीकस्याःकाभ्याम्काभ्यः
षष्ठीकस्याःकयोःकासाम्
सप्तमीकस्याम्कयोःकासु
  • 'कतर', 'कतम'has similar declension.

मकारान्तः नपुंसकलिङ्गः 'किम्' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकिम्केकानि
द्वितीयाकिम्केकानि
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्
सप्तमीकस्मिन्कयोःकेषु
  • 'कतर', 'कतम'has similar declension.

मकारान्तः पुल्लिङ्गः 'इदम्' शब्दः (This)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअयम्इमौइमे
द्वितीयाइमम्, एनम्इमौ, एनौइमान्, एनान्
तृतीयाअनेन, एनेनआभ्याम्एभिः
चतुर्थीअस्मैआभ्याम्एभ्यः
पञ्चमीअस्मात्आभ्याम्एभ्यः
षष्ठीअस्यअनयोः, एनयोःएषाम्
सप्तमीअस्मिन्अनयोः, एनयोःएषु

मकारान्तः स्त्रीलिङ्गः 'इदम्' शब्दः (This)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाइयम्इमेइमाः
द्वितीयाइमाम्, एनाम्इमे, एनेइमाः, एनाः
तृतीयाअनया, एनयाआभ्याम्आभिः
चतुर्थीअस्यैआभ्याम्आभ्यः
पञ्चमीअस्याःआभ्याम्आभ्यः
षष्ठीअस्याःअनयोः, एनयोःआसाम्
सप्तमीअस्याम्अनयोः, एनयोःआसु

मकारान्तः नपुंसकलिङ्गः 'इदम्' शब्दः (This)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाइदम्इमेइमानि
द्वितीयाइदम्, एनत्इमे, एनेइमानि, एनानि
तृतीयाअनेन, एनेनआभ्याम्कैः
चतुर्थीअस्मैआभ्याम्एभ्यः
पञ्चमीअस्मात्आभ्याम्एभ्यः
षष्ठीअस्यअनयोः, एनयोःएषाम्
सप्तमीअस्मिन्अनयोः, एनयोःएषु

सकारान्तः पुल्लिङ्गः 'अदस्' शब्दः (That)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअसौअमूअमी
द्वितीयाअमुम्अमूअमून्
तृतीयाअमुनाअमूभ्याम्अमीभिः
चतुर्थीअमुष्मैअमूभ्याम्अमीभ्यः
पञ्चमीअमुष्मात्अमूभ्याम्अमीभ्यः
षष्ठीअमुष्यअमुयोःअमीषाम्
सप्तमीअमुष्मिन्अमुयोःअमीषु

सकारान्तः स्त्रीलिङ्गः 'अदस्' शब्दः (That)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअसौअमूअमूः
द्वितीयाअमूम्अमूअमूः
तृतीयाअमुयाअमूभ्याम्अमूभिः
चतुर्थीअमुष्यैअमूभ्याम्अमूभ्यः
पञ्चमीअमुष्याःअमूभ्याम्अमूभ्यः
षष्ठीअमुष्याःअमुयोःअमूषाम्
सप्तमीअमुष्याम्अमुयोःअमूषु

सकारान्तः नप्ंसकलिङ्गः 'अदस्' शब्दः (That)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअदःअमूअमूनि
द्वितीयाअदःअमूअमूनि
तृतीयाअमुनाअमूभ्याम्अमीभिः
चतुर्थीअमुष्मैअमूभ्याम्अमीभ्यः
पञ्चमीअमुष्मात्अमूभ्याम्अमीभ्यः
षष्ठीअमुष्यअमुयोःअमीषाम्
सप्तमीअमुष्मिन्अमुयोःअमीषु

तकारान्तः पुल्लिङ्गः 'त्वत्' शब्दः (Other)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमात्वत्त्वतौत्वतः
द्वितीयात्वतम्त्वतौत्वतः
तृतीयात्वतात्द्भ्याम्त्वद्भिः
चतुर्थीत्वतेत्वद्भ्याम्त्वद्भ्यः
पञ्चमीत्वतःत्वद्भ्याम्त्वद्भ्यः
षष्ठीत्वतःत्वतोःत्वताम्
सप्तमीत्वतित्वतोःत्वत्सु

तकारान्तः स्त्रीलिङ्गः 'त्वत्' शब्दः (Other)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमात्वत्त्वतौत्वतः
द्वितीयात्वतम्त्वतौत्वतः
तृतीयात्वतात्वद्भ्याम्त्वद्भिः
चतुर्थीत्वतेत्वद्भ्याम्त्वद्भ्यः
पञ्चमीत्वतःत्वद्भ्याम्त्वद्भ्यः
षष्ठीत्वतःत्वतोःत्वताम्
सप्तमीत्वतित्वतोःत्वत्सु

सकारान्तः नप्ंसकलिङ्गः त्वत्' शब्दः (Other)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमात्वत्त्वतीत्वन्ति
द्वितीयाजगत्त्वतीत्वन्ति
तृतीयात्वतात्वद्भ्याम्त्वद्भिः
चतुर्थीत्वतेत्वद्भ्याम्त्वद्भ्यः
पञ्चमीत्वतःत्वद्भ्याम्त्वद्भ्यः
षष्ठीत्वतःत्वतोःत्वताम्
सप्तमीत्वतित्वतोःत्वत्सु

दकारान्तः पुल्लिङ्गः 'भवत्' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभवान्भवन्तौभवन्तः
द्वितीयाभवन्तम्भवन्तौभवतः
तृतीयाभवताभवद्भ्याम्भवद्भिः
चतुर्थीभवतेभवद्भ्याम्भवद्भ्यः
पञ्चमीभवतःभवद्भ्याम्भवद्भयः
षष्ठीभवतःभवतोःभवताम्
सप्तमीभवतिभवतोःभवत्सु

इकारान्तः स्त्रीलिङ्गः 'भवती' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभनतीभवत्यौभवत्यः
द्वितीयाभवतीम्भवत्यौभवतीः
तृतीयाभवत्याभवतीभ्याम्भवतीभिः
चतुर्थीभवत्यैभवतीभ्याम्भवतीभ्यः
पञ्चमीभवत्याःभवतीभ्याम्भवतीभ्यः
षष्ठीभवत्याःभवत्योःभवतीनाम्
सप्तमीभवत्याम्भवत्योःभवतीषु
  • The feminine form of 'भवत्' declines like 'नदी' शब्दः

दकारान्तः नपुंसकलिङ्गः 'भवत्' शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभवत्भवतीभवन्ति
द्वितीयाभवत्भवतीभवन्ति
तृतीयाभवताभवद्भ्याम्भवद्भिः
चतुर्थीभवतेभवद्भ्याम्भवद्भ्यः
पञ्चमीभवतःभवद्भ्याम्भवद्भयः
षष्ठीभवतःभवतोःभवताम्
सप्तमीभवतिभवतोःभवत्सु

To get updates on
संस्कृतवीथी...