Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

अष्टमगणः-तनादिः-उभयपदिनः धातवः

अष्टमगणे मुख्यधातूनां सूचिः
परस्मैपदिनःआत्मनेपदिनः
डुकृञ् (कृ)डुकृञ् (कृ)


करणे "कृ" धातुः(To do) परस्मैपदरूपाणि



लट् - Present Tense
प्र.पुकरोतिकुरुतःकुर्वन्ति
म.पुकरोषिकुरुथःकुरुथ
उ.पुकरोमिकुर्वःकुर्मः

लिट्(परोक्ष) Distant Past Tense
प्र.पुचकारचक्रतुःचक्रुः
म.पुचकर्थचक्रथुःचक्र
उ.पुचकर , चकारचकृवचकृम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुकर्ताकर्तारौकर्तारः
म.पुकर्तासिकर्तास्थःकर्तास्थ
उ.पुकर्तास्मिकर्तास्वःकर्तास्मः

ऌट् - Simple Future
प्र.पुकरिष्यतिकरिष्यतःकरिष्यन्ति
म.पुकरिष्यसिकरिष्यथःकरिष्यथ
उ.पुकरिष्यामिकरिष्यावःकरिष्यामः

लोट् - Imperative Mood
प्र.पुकरोतु , कुरुतात्कुरुताम्कुर्वन्तु
म.पुकुरु , कुरुतात्कुरुतम्कुरुत
उ.पुकरवाणिकरवावकरवाम

लङ् - Simple Past Tense
प्र.पुअकरोत्अकुरताम्अकुर्वन्
म.पुअकरोःअकुरुतम्अकुरुत
उ.पुअकरवम्अकुर्वअकुर्म

विधिलिङ् Potential Mood(past) Tense
प्र.पुकुर्यात्कुर्याताम्कुर्युः
म.पुकुर्याःकुर्यातम्कुर्यात
उ.पुकुर्याम्कुर्यावकुर्याम

आशीर्लिङ् Benedictive Mood
प्र.पुक्रियात्क्रियास्ताम्क्रियासुः
म.पुक्रियाःक्रियास्तम्क्रियास्त
उ.पुक्रियासम्क्रियास्वक्रियास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअकार्षीत्अकार्ष्टाम्अकार्षुः
म.पुअकार्षीःअकार्ष्टम्अकार्ष्ट
उ.पुअकार्षम्अकार्ष्वअकार्ष्म

ऌङ Conditional Mood
प्र.पुअकरिष्यत्अकरिष्यताम्अकरिष्यन्
म.पुअकरिष्यःअकरिष्यतम्अकरिष्यत
उ.पुअकरिष्यम्अकरिष्यावअकरिष्याम



करणे "कृ" धातुः(To do) आत्मनेपदरूपाणि



लट् - Present Tense
प्र.पुकुरुतेकुर्वातेकुर्वते
म.पुकुरुषेकुर्वाथेकुरुध्वे
उ.पुकुर्वेकुर्वहेकुर्महे

लिट्(परोक्ष) Distant Past Tense
प्र.पुचक्रेचक्रातेचक्रिरे
म.पुचकृषेचक्राथेचकृढ्वे
उ.पुचक्रेचकृवहेचकृमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुकर्ताकर्तारौकर्तारः
म.पुकर्तासेकर्तासाथेकर्ताध्वे
उ.पुकर्ताहेकर्तास्वहेकर्तास्महे

ऌट् - Simple Future
प्र.पुकरिष्यतेकरिष्येतेकरिष्यन्ते
म.पुकरिष्यसेकरिष्येथेकरिष्यध्वे
उ.पुकरिष्येकरिष्यावहेकरिष्यामहे

लोट् - Imperative Mood
प्र.पुकुरुताम्कुर्वाताम्कुर्वताम्
म.पुकुरुष्वकुर्वाथाम्कुरुध्वम्
उ.पुकरवैकरवावहैकरवामहै

लङ् - Simple Past Tense
प्र.पुअकुरुतअकुर्वताम्अकुर्वत
म.पुअकुुरुथाःअकुर्वथाम्अकुरुध्वम्
उ.पुअकुर्विअकुर्वहिअकुर्महि

विधिलिङ् Potential Mood(past) Tense
प्र.पुकुर्वीतकुर्वीयाताम्कुर्वीरन्
म.पुकुर्वीथाःकुर्वीयाथाम्कुर्वीध्वम्
उ.पुकुर्वीयकुर्वीवहिकुर्वीमहि

आशीर्लिङ् Benedictive Mood
प्र.पुकृषीष्टकृषीयास्ताम्कृषीरन्
म.पुकृषीष्ठाःकृषीयास्थाम्कृषीढ्वम्
उ.पुकृषीयकृषीवहिकृषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअकृतअकृषाताम्अकृषत
म.पुअकृथाःअकृषाथाम्अकृढ्वम्
उ.पुअकृषिअकृष्वहिअकृष्महि

ऌङ Conditional Mood
प्र.पुअकरिष्यतअकरिष्येताम्अकरिष्यन्त
म.पुअकरिष्यथाःअकरिष्येथाम्अकरिष्यध्वम्
उ.पुअकरिष्येअकरिष्यावहिअकरिष्यामहि

To get updates on
संस्कृतवीथी...