Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

चतुर्थगणः-दिवादिः-आत्मनेपदिनः धातवः

चतुर्थमगणे प्रधानभूताः आत्मनेपदीनः घातवः
जन्खिद्युध्मन्


जन् (जनीँ) प्रादुर्भावे( to be born, to become, to come to existence )



लट् - Present Tense
प्र.पुजायतेजायेतेजायन्ते
म.पुजायसेजायेथेजायध्वे
उ.पुजायेजायावहेजायामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुजज्ञेजज्ञातेजज्ञिरे
म.पुजज्ञिषेजज्ञाथेजज्ञिध्वे
उ.पुजज्ञेजज्ञिवहेजज्ञिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुजनिताजनितारौजनितारः
म.पुजनितासेजनितासाथेजनिताध्वे
उ.पुजनिताहेजनितास्वहेजनितास्महे

ऌट् - Simple Future
प्र.पुजनिष्यतेजनिष्येतेजनिष्यन्ते
म.पुजनिष्यसेजनिष्येथेजनिष्यध्वे
उ.पुजनिष्येजनिष्यावहेजनिष्यामहे

लोट् - Imperative Mood
प्र.पुजायताम्जायेताम्जायन्ताम्
म.पुजायस्वजायेथाम्जायध्वम्
उ.पुजायैजायावहैजायामहै

लङ् - Simple Past Tense
प्र.पुअजायतअजायेताम्अजायन्त
म.पुअजायथाःअजायेथाम्अजायध्वम्
उ.पुअजायेअजायावहिअजायामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुजायेतजायेयाताम्जायेरन्
म.पुजायेथाःजायेयाथाम्जायेध्वम्
उ.पुजायेयजायेवहिजायेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुजनिषीष्टजनिषीयास्ताम्जनिषीरन्
म.पुजनिषीष्ठाःजनिषीयास्थाम्जनिषीध्वम्
उ.पुजनिषीयजनिषीवहिजनिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअजनि, अजनिष्टअजनिषाताम्अजनिषत
म.पुअजनिष्ठाःअजनिषाथाम्अजनिध्वम्
उ.पुअजनिषिअजनिष्वहिअजनिष्महि

ऌङ Conditional Mood
प्र.पुअजनिष्यतअजनिष्येताम्अजनिष्यन्त
म.पुअजनिष्यथाःअजनिष्येथाम्अजनिष्यध्वम्
उ.पुअजनिष्येअजनिष्यावहिअजनिष्यामहि



खिद् (खिदँ) दैन्ये( to be sad, to be in distress )



लट् - Present Tense
प्र.पुखिद्यतेखिद्येतेखिद्यन्ते
म.पुखिद्यसेखिद्येथेखिद्यध्वे
उ.पुखिद्येखिद्यावहेखिद्यामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुचिखिदेचिखिदातेचिखिदिरे
म.पुचिखिदिषेचिखिदाथेचिखिदिध्वे
उ.पुचिखिदेचिखिदिवहेचिखिदिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुखेत्ताखेत्तारौखेत्तारः
म.पुखेत्तासेखेत्तासाथेखेत्ताध्वे
उ.पुखेत्ताहेखेत्तास्वहेखेत्तास्महे

ऌट् - Simple Future
प्र.पुखेत्स्यतेखेत्स्येतेखेत्स्यन्ते
म.पुखेत्स्यसेखेत्स्येथेखेत्स्यध्वे
उ.पुखेत्स्येखेत्स्यावहेखेत्स्यामहे

लोट् - Imperative Mood
प्र.पुखिद्यताम्खिद्येताम्खिद्यन्ताम्
म.पुखिद्यस्वखिद्येथाम्खिद्यध्वम्
उ.पुखिद्यैखिद्यावहैखिद्यामहै

लङ् - Simple Past Tense
प्र.पुअखिद्यतअखिद्येताम्अखिद्यन्त
म.पुअखिद्यथाःअखिद्येथाम्अखिद्यध्वम्
उ.पुअखिद्येअखिद्यावहिअखिद्यामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुखिद्येतखिद्येयाताम्खिद्येरन्
म.पुखिद्येथाःखिद्येयाथाम्खिद्येध्वम्
उ.पुखिद्येयखिद्येवहिखिद्येमहि

आशीर्लिङ् Benedictive Mood
प्र.पुखित्सीष्टखित्सीयास्ताम्खित्सीरन्
म.पुखित्सीष्ठाःखित्सीयास्थाम्खित्सीध्वम्
उ.पुखित्सीयखित्सीवहिखित्सीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअखित्तअखित्साताम्अखित्सत
म.पुअखित्थाःअखित्साथाम्अखिद्ध्वम्
उ.पुअखित्सिअखित्स्वहिअखित्स्महि

ऌङ Conditional Mood
प्र.पुअखेत्स्यतअखेत्स्येताम्अखेत्स्यन्त
म.पुअखेत्स्यथाःअखेत्स्येथाम्अखेत्स्यध्वम्
उ.पुअखेत्स्येअखेत्स्यावहिअखेत्स्यामहि



युध् (युधँ) सम्प्रहारे ( to fight )



लट् - Present Tense
प्र.पुयुध्यतेयुध्येतेयुध्यन्ते
म.पुयुध्यसेयुध्येथेयुध्यध्वे
उ.पुयुध्येयुध्यावहेयुध्यामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुयुयुधेयुयुधातेयुयुधिरे
म.पुयुयुधिषेयुयुधाथेयुयुधिध्वे
उ.पुयुयुधेयुयुधिवहेयुयुधिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुयोद्धायोद्धारौयोद्धारः
म.पुयोद्धासेयोद्धासाथेयोद्धाध्वे
उ.पुयोद्धाहेयोद्धास्वहेयोद्धास्महे

ऌट् - Simple Future
प्र.पुयोत्स्यतेयोत्स्येतेयोत्स्यन्ते
म.पुयोत्स्यसेयोत्स्येथेयोत्स्यध्वे
उ.पुयोत्स्येयोत्स्यावहेयोत्स्यामहे

लोट् - Imperative Mood
प्र.पुयुध्यताम्युध्येताम्युध्यन्ताम्
म.पुयुध्यस्वयुध्येथाम्युध्यध्वम्
उ.पुयुध्यैयुध्यावहैयुध्यामहै

लङ् - Simple Past Tense
प्र.पुअयुध्यतअयुध्येताम्अयुध्यन्त
म.पुअयुध्यथाःअयुध्येथाम्अयुध्यध्वम्
उ.पुअयुध्येअयुध्यावहिअयुध्यामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुयुध्येतयुध्येयाताम्युध्येरन्
म.पुयुध्येथाःयुध्येयाथाम्युध्येध्वम्
उ.पुयुध्येययुध्येवहियुध्येमहि

आशीर्लिङ् Benedictive Mood
प्र.पुयुत्सीष्टयुत्सीयास्ताम्युत्सीरन्
म.पुयुत्सीष्ठाःयुत्सीयास्थाम्युत्सीध्वम्
उ.पुयुत्सीययुत्सीवहियुत्सीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअयुद्धअयुत्साताम्अयुत्सत
म.पुअयुद्धाःअयुत्साथाम्अयुद्ध्वम्
उ.पुअयुत्सिअयुत्स्वहिअयुत्स्महि

ऌङ Conditional Mood
प्र.पुअयोत्स्यतअयोत्स्येताम्अयोत्स्यन्त
म.पुअयोत्स्यथाःअयोत्स्येथाम्अयोत्स्यध्वम्
उ.पुअयोत्स्येअयोत्स्यावहिअयोत्स्यामहि



मन् (मनँ) ज्ञाने( to believe, to think, to know )



लट् - Present Tense
प्र.पुमन्यतेमन्येतेमन्यन्ते
म.पुमन्यसेमन्येथेमन्यध्वे
उ.पुमन्येमन्यावहेमन्यामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुमेनेमेनातेमेनिरे
म.पुमेनिषेमेनाथेमेनिध्वे
उ.पुमेनेमेनिवहेमेनिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुमन्तामन्तारौमन्तारः
म.पुमन्तासेमन्तासाथेमन्ताध्वे
उ.पुमन्ताहेमन्तास्वहेमन्तास्महे

ऌट् - Simple Future
प्र.पुमंस्यतेमंस्येतेमंस्यन्ते
म.पुमंस्यसेमंस्येथेमंस्यध्वे
उ.पुमंस्येमंस्यावहेमंस्यामहे

लोट् - Imperative Mood
प्र.पुमन्यताम्मन्येताम्मन्यन्ताम्
म.पुमन्यस्वमन्येथाम्मन्यध्वम्
उ.पुमन्यैमन्यावहैमन्यामहै

लङ् - Simple Past Tense
प्र.पुअमन्यतअमन्येताम्अमन्यन्त
म.पुअमन्यथाःअमन्येथाम्अमन्यध्वम्
उ.पुअमन्येअमन्यावहिअमन्यामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुमन्येतमन्येयाताम्मन्येरन्
म.पुमन्येथाःमन्येयाथाम्मन्येध्वम्
उ.पुमन्येयमन्येवहिमन्येमहि

आशीर्लिङ् Benedictive Mood
प्र.पुमंसीष्टमंसीयास्ताम्मंसीरन्
म.पुमंसीष्ठाःमंसीयास्थाम्मंसीध्वम्
उ.पुमंसीयमंसीवहिमंसीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअमंस्तअमंसाताम्अमंसत
म.पुअमंस्थाःअमंसाथाम्अमन्ध्वम्
उ.पुअमंसिअमंस्वहिअमंस्महि

ऌङ Conditional Mood
प्र.पुअमंस्यतअमंस्येताम्अमंस्यन्त
म.पुअमंस्यथाःअमंस्येथाम्अमंस्यध्वम्
उ.पुअमंस्येअमंस्यावहिअमंस्यामहि



To get updates on
संस्कृतवीथी...