Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

चतुर्थगणः-दिवादिः-परस्मैपदिनः धातवः

चतुर्थगणे प्रधानभूताः परस्मैपदिनः घातवः
नृत् कुप्


नृत् (नृतीँ) गात्रविक्षेपे ( to dance, to gesticulate, to enact )



लट् - Present Tense
प्र.पुनृत्यतिनृत्यतःनृत्यन्ति
म.पुनृत्यसिनृत्यथःनृत्यथ
उ.पुनृत्यामिनृत्यावःनृत्यामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुननर्तननृततुःननृतुः
म.पुननर्तिथननृतथुःननृत
उ.पुननर्तननृतिवननृतिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुनर्तितानर्तितारौनर्तितारः
म.पुनर्तितासिनर्तितास्थःनर्तितास्थ
उ.पुनर्तितास्मिनर्तितास्वःनर्तितास्मः

ऌट् - Simple Future
प्र.पुनर्त्स्यति , नर्तिष्यतिनर्त्स्यतः , नर्तिष्यतःनर्त्स्यन्ति , नर्तिष्यन्ति
म.पुनर्त्स्यसि , नर्तिष्यसिनर्त्स्यथः , नर्तिष्यथःनर्त्स्यथ , नर्तिष्यथ
उ.पुनर्त्स्यामि , नर्तिष्यामिनर्त्स्यावः , नर्तिष्यावःनर्त्स्यामः , नर्तिष्यामः

लोट् - Imperative Mood
प्र.पुनृत्यतु , नृत्यतात्नृत्यताम्नृत्यन्तु
म.पुनृत्य , नृत्यतात्नृत्यतम्नृत्यत
उ.पुनृत्यानिनृत्यावनृत्याम

लङ् - Simple Past Tense
प्र.पुअनृत्यत्अनृत्यताम्अनृत्यन्
म.पुअनृत्यःअनृत्यतम्अनृत्यत
उ.पुअनृत्यम्अनृत्यावअनृत्याम

विधिलिङ् Potential Mood(past) Tense
प्र.पुनृत्येत्नृत्येताम् नृत्येयुः
म.पुनृत्येःनृत्येतम्नृत्येत
उ.पुनृत्येयम्नृत्येवनृत्येम

आशीर्लिङ् Benedictive Mood
प्र.पुनृत्यात्नृत्यास्ताम्नृत्यासुः
म.पुनृत्याःनृत्यास्तम्नृत्यास्त
उ.पुनृत्यासम्नृत्यास्वनृत्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअनर्तीत्अनर्तिष्टाम्अनर्तिषुः
म.पुअनर्तीःअनर्तिष्टम्अनर्तिष्ट
उ.पुअनर्तिषम्अनर्तिष्वअनर्तिष्म

ऌङ Conditional Mood
प्र.पुअनर्त्स्यत् , अनर्तिष्यत्अनर्त्स्यताम् , अनर्तिष्यताम्अनर्त्स्यन् , अनर्तिष्यन्
म.पुअनर्त्स्यः , अनर्तिष्यःअनर्त्स्यतम् , अनर्तिष्यतम्अनर्त्स्यत , अनर्तिष्यत
उ.पुअनर्त्स्यम् , अनर्तिष्यम्अनर्त्स्याव , अनर्तिष्यावअनर्त्स्याम , अनर्तिष्याम



कुप् (कुपँ) क्रोधे( to be angry )



लट् - Present Tense
प्र.पुकुप्यतिकुप्यतःकुप्यन्ति
म.पुकुप्यसिकुप्यथःकुप्यथ
उ.पुकुप्यामिकुप्यावःकुप्यामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुचुकोपचुकुपतुःचुकुपुः
म.पुचुकोपिथचुकुपथुःचुकुप
उ.पुचुकोपचुकुपिवचुकुपिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुकोपिताकोपितारौकोपितारः
म.पुकोपितासिकोपितास्थःकोपितास्थ
उ.पुकोपितास्मिकोपितास्वःकोपितास्मः

ऌट् - Simple Future
प्र.पुकोपिष्यतिकोपिष्यतःकोपिष्यन्ति
म.पुकोपिष्यसिकोपिष्यथःकोपिष्यथ
उ.पुकोपिष्यामिकोपिष्यावःकोपिष्यामः

लोट् - Imperative Mood
प्र.पुकुप्यतु , कुप्यतात्कुप्यताम्कुप्यन्तु
म.पुकुप्य , कुप्यतात्कुप्यतम्कुप्यत
उ.पुकुप्यानिकुप्यावकुप्याम

लङ् - Simple Past Tense
प्र.पुअकुप्यत्अकुप्यताम्अकुप्यन्
म.पुअकुप्यःअकुप्यतम्अकुप्यत
उ.पुअकुप्यम्अकुप्यावअकुप्याम

विधिलिङ् Potential Mood(past) Tense
प्र.पुकुप्येत्कुप्येताम्कुप्येयुः
म.पुकुप्येःकुप्येतम्कुप्येत
उ.पुकुप्येयम्कुप्येवकुप्येम

आशीर्लिङ् Benedictive Mood
प्र.पुकुप्यात्कुप्यास्ताम्कुप्यासुः
म.पुकुप्याःकुप्यास्तम्कुप्यास्त
उ.पुकुप्यासम्कुप्यास्वकुप्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअकुपत्अकुपताम्अकुपन्
म.पुअकुपःअकुपतम्अकुपत
उ.पुअकुपम्अकुपावअकुपाम

ऌङ Conditional Mood
प्र.पुअकोपिष्यत्अकोपिष्यताम्अकोपिष्यन्
म.पुअकोपिष्यःअकोपिष्यतम्अकोपिष्यत
उ.पुअकोपिष्यम्अकोपिष्यावअकोपिष्याम



To get updates on
संस्कृतवीथी...