Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

दशमगणः-तनादिः-उभयपदिनः धातवः

दशमगणे मुख्यधातूनां सूचिः
परस्मैपदिनःआत्मनेपदिनः
चुर्क्षल् चुर्क्षल्
पाल्रचपाल्रच


'चुर्' (चुरँ) स्तेये (To steal) परस्मैपदरूपाणि



लट् - Present Tense
प्र.पुचोरयतिचोरयतःचोरयन्ति
म.पुचोरयसिचोरयथःचोरयथ
उ.पुचोरयामिचोरयावःचोरयामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुचोरयामास , चोरयाञ्चकार , चोरयाम्बभूवचोरयामासतुः , चोरयाञ्चक्रतुः , चोरयाम्बभूवतुःचोरयामासुः , चोरयाञ्चक्रुः , चोरयाम्बभूवुः
म.पुचोरयामासिथ , चोरयाञ्चकर्थ , चोरयाम्बभूविथचोरयामासथुः , चोरयाञ्चक्रथुः , चोरयाम्बभूवथुःचोरयामास , चोरयाञ्चक्र , चोरयाम्बभूव
उ.पुचोरयामास , चोरयाञ्चकर , चोरयाञ्चकार , चोरयाम्बभूवचोरयामासिव , चोरयाञ्चकृव , चोरयाम्बभूविवचोरयामासिम , चोरयाञ्चकृम , चोरयाम्बभूविम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुचोरयिताचोरयितारौचोरयितारः
म.पुचोरयितासिचोरयितास्थःचोरयितास्थ
उ.पुचोरयितास्मिचोरयितास्वःचोरयितास्मः

ऌट् - Simple Future
प्र.पुचोरयिष्यतिचोरयिष्यतःचोरयिष्यन्ति
म.पुचोरयिष्यसिचोरयिष्यथःचोरयिष्यथ
उ.पुचोरयिष्यामिचोरयिष्यावःचोरयिष्यामः

लोट् - Imperative Mood
प्र.पुचोरयतु , चोरयतात्चोरयताम्चोरयन्तु
म.पुचोरय , चोरयतात्चोरयतम्चोरयत
उ.पुचोरयानिचोरयावचोरयाम

लङ् - Simple Past Tense
प्र.पुअचोरयत्अचोरयताम्अचोरयन्
म.पुअचोरयःअचोरयतम्अचोरयत
उ.पुअचोरयम्अचोरयावअचोरयाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुचोरयेत्चोरयेताम्चोरयेयुः
म.पुचोरयेःचोरयेतम्चोरयेत
उ.पुचोरयेयम्चोरयेवचोरयेम

आशीर्लिङ् Benedictive Mood
प्र.पुचोर्यात्चोर्यास्ताम्चोर्यासुः
म.पुचोर्याःचोर्यास्तम्चोर्यास्त
उ.पुचोर्यासम्चोर्यास्वचोर्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअचूचुरत्अचूचुरताम्अचूचुरन्
म.पुअचूचुरःअचूचुरतम्अचूचुरत
उ.पुअचूचुरम्अचूचुरावअचूचुराम

ऌङ Conditional Mood
प्र.पुअचोरयिष्यत्अचोरयिष्यताम्अचोरयिष्यन्
म.पुअचोरयिष्यःअचोरयिष्यतम्अचोरयिष्यत
उ.पुअचोरयिष्यम्अचोरयिष्यावअचोरयिष्याम



'चुर्' (चुरँ) स्तेये (To steal) आत्मनेपदरूपाणि



लट् - Present Tense
प्र.पुचोरयतेचोरयेतेचोरयन्ते
म.पुचोरयसेचोरयेथेचोरयध्वे
उ.पुचोरयेचोरयावहेचोरयामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुचोरयामास , चोरयाम्बभूव , चोरयाञ्चक्रेचोरयामासतुः , चोरयाञ्चक्राते , चोरयाम्बभूवतुःचोरयामासुः , चोरयाम्बभूवुः , चोरयाञ्चक्रिरे
म.पुचोरयामासिथ , चोरयाञ्चकृषे , चोरयाम्बभूविथचोरयामासथुः , चोरयाञ्चक्राथे , चोरयाम्बभूवथुःचोरयामास , चोरयाम्बभूव , चोरयाञ्चकृढ्वे
उ.पुचोरयामास , चोरयाम्बभूव , चोरयाञ्चक्रेचोरयामासिव , चोरयाञ्चकृवहे , चोरयाम्बभूविवचोरयामासिम , चोरयाञ्चकृमहे , चोरयाम्बभूविम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुचोरयिताचोरयितारौचोरयितारः
म.पुचोरयितासेचोरयितासाथेचोरयिताध्वे
उ.पुचोरयिताहेचोरयितास्वहेचोरयितास्महे

ऌट् - Simple Future
प्र.पुचोरयिष्यतेचोरयिष्येतेचोरयिष्यन्ते
म.पुचोरयिष्यसेचोरयिष्येथेचोरयिष्यध्वे
उ.पुचोरयिष्येचोरयिष्यावहेचोरयिष्यामहे

लोट् - Imperative Mood
प्र.पुचोरयताम्चोरयेताम्चोरयन्ताम्
म.पुचोरयस्वचोरयेथाम्चोरयध्वम्
उ.पुचोरयैचोरयावहैचोरयामहै

लङ् - Simple Past Tense
प्र.पुअचोरयतअचोरयेताम्अचोरयन्त
म.पुअचोरयथाःअचोरयेथाम्अचोरयध्वम्
उ.पुअचोरयेअचोरयावहिअचोरयामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुचोरयेतचोरयेयाताम्चोरयेरन्
म.पुचोरयेथाःचोरयेयाथाम्चोरयेध्वम्
उ.पुचोरयेयचोरयेवहिचोरयेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुचोरयिषीष्टचोरयिषीयास्ताम्चोरयिषीरन्
म.पुचोरयिषीष्ठाःचोरयिषीयास्थाम्चोरयिषीढ्वम् , चोरयिषीध्वम्
उ.पुचोरयिषीयचोरयिषीवहिचोरयिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअचूचुरतअचूचुरेताम्अचूचुरन्त
म.पुअचूचुरथाःअचूचुरेथाम्अचूचुरध्वम्
उ.पुअचूचुरेअचूचुरावहिअचूचुरामहि

ऌङ Conditional Mood
प्र.पुअचोरयिष्यतअचोरयिष्येताम्अचोरयिष्यन्त
म.पुअचोरयिष्यथाःअचोरयिष्येथाम्अचोरयिष्यध्वम्
उ.पुअचोरयिष्येअचोरयिष्यावहिअचोरयिष्यामहि



'क्षल्' (क्षलँ) शौचकर्मणि (To wash, to cleanse, to purify) परस्मैपदरूपाणि



लट् - Present Tense
प्र.पुक्षालयतिक्षालयतःक्षालयन्ति
म.पुक्षालयसिक्षालयथःक्षालयथ
उ.पुक्षालयामिक्षालयावःक्षालयामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुक्षालयाञ्चकार , क्षालयाम्बभूव , क्षालयामासक्षालयाञ्चक्रतुः , क्षालयाम्बभूवतुः , क्षालयामासतुःक्षालयाञ्चक्रुः , क्षालयाम्बभूवुः , क्षालयामासुः
म.पुक्षालयाञ्चकर्थ , क्षालयाम्बभूविथ , क्षालयामासिथक्षालयाञ्चक्रथुः , क्षालयाम्बभूवथुः , क्षालयामासथुःक्षालयाञ्चक्र , क्षालयाम्बभूव , क्षालयामास
उ.पुक्षालयाञ्चकर , क्षालयाम्बभूव , क्षालयामास , क्षालयाञ्चकारक्षालयाञ्चकृव , क्षालयाम्बभूविव , क्षालयामासिवक्षालयाञ्चकृम , क्षालयाम्बभूविम , क्षालयामासिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुक्षालयिताक्षालयितारौक्षालयितारः
म.पुक्षालयितासिक्षालयितास्थःक्षालयितास्थ
उ.पुक्षालयितास्मिक्षालयितास्वःक्षालयितास्मः

ऌट् - Simple Future
प्र.पुक्षालयिष्यतिक्षालयिष्यतःक्षालयिष्यन्ति
म.पुक्षालयिष्यसिक्षालयिष्यथःक्षालयिष्यथ
उ.पुक्षालयिष्यामिक्षालयिष्यावःक्षालयिष्यामः

लोट् - Imperative Mood
प्र.पुक्षालयतु , क्षालयतात्क्षालयताम्क्षालयन्तु
म.पुक्षालय , क्षालयतात्क्षालयतम्क्षालयत
उ.पुक्षालयानिक्षालयावक्षालयाम

लङ् - Simple Past Tense
प्र.पुअक्षालयत्अक्षालयताम्अक्षालयन्
म.पुअक्षालयःअक्षालयतम्अक्षालयत
उ.पुअक्षालयम्अक्षालयावअक्षालयाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुक्षालयेत्क्षालयेताम्क्षालयेयुः
म.पुक्षालयेःक्षालयेतम्क्षालयेत
उ.पुक्षालयेयम्क्षालयेवक्षालयेम

आशीर्लिङ् Benedictive Mood
प्र.पुक्षाल्यात्क्षाल्यास्ताम्क्षाल्यासुः
म.पुक्षाल्याःक्षाल्यास्तम्क्षाल्यास्त
उ.पुक्षाल्यासम्क्षाल्यास्वक्षाल्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअचिक्षलत्अचिक्षलताम्अचिक्षलन्
म.पुअचिक्षलःअचिक्षलतम्अचिक्षलत
उ.पुअचिक्षलम्अचिक्षलावअचिक्षलाम

ऌङ Conditional Mood
प्र.पुअक्षालयिष्यत्अक्षालयिष्यताम्अक्षालयिष्यन्
म.पुअक्षालयिष्यःअक्षालयिष्यतम्अक्षालयिष्यत
उ.पुअक्षालयिष्यम्अक्षालयिष्यावअक्षालयिष्याम



'क्षल्' (क्षलँ) शौचकर्मणि (To wash, to cleanse, to purify) आत्मनेपदरूपाणि



लट् - Present Tense
प्र.पुक्षालयतेक्षालयेतेक्षालयन्ते
म.पुक्षालयसेक्षालयेथेक्षालयध्वे
उ.पुक्षालयेक्षालयावहेक्षालयामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुक्षालयाञ्चक्रे , क्षालयाम्बभूव , क्षालयामासक्षालयाञ्चक्राते , क्षालयाम्बभूवतुः , क्षालयामासतुःक्षालयाञ्चक्रिरे , क्षालयाम्बभूवुः , क्षालयामासुः
म.पुक्षालयाञ्चकृषे , क्षालयाम्बभूविथ , क्षालयामासिथक्षालयाञ्चक्राथे , क्षालयाम्बभूवथुः , क्षालयामासथुःक्षालयाञ्चकृढ्वे , क्षालयाम्बभूव , क्षालयामास
उ.पुक्षालयाञ्चक्रे , क्षालयाम्बभूव , क्षालयामासक्षालयाञ्चकृवहे , क्षालयाम्बभूविव , क्षालयामासिवक्षालयाञ्चकृमहे , क्षालयाम्बभूविम , क्षालयामासिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुक्षालयिताक्षालयितारौक्षालयितारः
म.पुक्षालयितासेक्षालयितासाथेक्षालयिताध्वे
उ.पुक्षालयिताहेक्षालयितास्वहेक्षालयितास्महे

ऌट् - Simple Future
प्र.पुक्षालयिष्यतेक्षालयिष्येतेक्षालयिष्यन्ते
म.पुक्षालयिष्यसेक्षालयिष्येथेक्षालयिष्यध्वे
उ.पुक्षालयिष्येक्षालयिष्यावहेक्षालयिष्यामहे

लोट् - Imperative Mood
प्र.पुक्षालयताम्क्षालयेताम्क्षालयन्ताम्
म.पुक्षालयस्वक्षालयेथाम्क्षालयध्वम्
उ.पुक्षालयैक्षालयावहैक्षालयामहै

लङ् - Simple Past Tense
प्र.पुअक्षालयतअक्षालयेताम्अक्षालयन्त
म.पुअक्षालयथाःअक्षालयेथाम्अक्षालयध्वम्
उ.पुअक्षालयेअक्षालयावहिअक्षालयामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुक्षालयेतक्षालयेयाताम्क्षालयेरन्
म.पुक्षालयेथाःक्षालयेयाथाम्क्षालयेध्वम्
उ.पुक्षालयेयक्षालयेवहिक्षालयेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुक्षालयिषीष्टक्षालयिषीयास्ताम्क्षालयिषीरन्
म.पुक्षालयिषीष्ठाःक्षालयिषीयास्थाम्क्षालयिषीढ्वम् , क्षालयिषीध्वम्
उ.पुक्षालयिषीयक्षालयिषीवहिक्षालयिषीवहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअचिक्षलतअचिक्षलेताम्अचिक्षलन्त
म.पुअचिक्षलथाःअचिक्षलेथाम्अचिक्षलध्वम्
उ.पुअचिक्षलेअचिक्षलावहिअचिक्षलामहि

ऌङ Conditional Mood
प्र.पुअक्षालयिष्यतअक्षालयिष्येताम्अक्षालयिष्यन्त
म.पुअक्षालयिष्यथाःअक्षालयिष्येथाम्अक्षालयिष्यध्वम्
उ.पुअक्षालयेअक्षालयावहिअक्षालयामहि



'पाल्' (पालँ) रक्षणे (To protect, to govern) परस्मैपदरूपाणि



लट् - Present Tense
प्र.पुपालयतिपालयतःपालयन्ति
म.पुपालयसिपालयथःपालयथ
उ.पुपालयामिपालयावःपालयामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुपालयाञ्चकार , पालयाम्बभूव , पालयामासपालयाञ्चक्रतुः , पालयाम्बभूवतुः , पालयामासतुःपालयाञ्चक्रुः , पालयाम्बभूवुः , पालयामासुः
म.पुपालयाञ्चकर्थ , पालयाम्बभूविथ , पालयामासिथपालयाञ्चक्रथुः , पालयाम्बभूवथुः , पालयामासथुःपालयाञ्चक्र , पालयाम्बभूव , पालयामास
उ.पुपालयाञ्चकर , पालयाम्बभूव , पालयामास , पालयाञ्चकार पालयाञ्चकृव , पालयाम्बभूविव , पालयामासिवपालयाञ्चकृम , पालयाम्बभूविम , पालयामासिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुपालयितापालयितारौपालयितारः
म.पुपालयितासिपालयितास्थःपालयितास्थ
उ.पुपालयितास्मिपालयिष्यावःपालयिष्यामः

ऌट् - Simple Future
प्र.पुपालयिष्यतिपालयिष्यतःपालयिष्यन्ति
म.पुपालयिष्यसिपालयिष्यथःपालयिष्यथ
उ.पुपालयिष्यामिपालयिष्यावःपालयिष्यामः

लोट् - Imperative Mood
प्र.पुपालयतु , पालयतात्पालयताम्पालयन्तु
म.पुपालय , पालयतात्पालयतम्पालयत
उ.पुपालयानिपालयावपालयाम

लङ् - Simple Past Tense
प्र.पुअपालयत्अपालयताम्अपालयन्
म.पुअपालयःअपालयतम्अपालयत
उ.पुअपालयम्अपालयावअपालयाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुपालयेत् पालयेताम्पालयेयुः
म.पुपालयेःपालयेतम्पालयेत
उ.पुपालयेयम्पालयेवपालयेम

आशीर्लिङ् Benedictive Mood
प्र.पुपाल्यात्पाल्यास्ताम्पाल्यासुः
म.पुपाल्याःपाल्यास्तम्पाल्यास्त
उ.पुपाल्यासम्पाल्यास्वपाल्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअपीपलत्अपीपलताम्अपीपलन्
म.पुअपीपलःअपीपलतम्अपीपलत
उ.पुअपीपलम्अपीपलावअपीपलाम

ऌङ Conditional Mood
प्र.पुअपालयिष्यत्अपालयिष्यताम्अपालयिष्यन्
म.पुअपालयिष्यःअपालयिष्यतम्अपालयिष्यत
उ.पुअपालयिष्यम्अपालयिष्यावअपालयिष्याम



'पाल्' (पालँ) रक्षणे (To protect, to govern) आत्मनेपदरूपाणि



लट् - Present Tense
प्र.पुपालयतेपालयेतेपालयन्ते
म.पुपालयसेपालयेथेपालयध्वे
उ.पुपालयेपालयावहेपालयामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुपालयाञ्चक्रे , पालयामास , पालयाम्बभूवपालयाञ्चक्राते , पालयामासतुः , पालयाम्बभूवतुःपालयाञ्चक्रिरे , पालयामासुः , पालयाम्बभूवुः
म.पुपालयाञ्चकृषे , पालयामासिथ , पालयाम्बभूविथपालयाञ्चक्राथे , पालयामासथुः , पालयाम्बभूवथुःपालयाञ्चकृढ्वे , पालयाञ्चकृध्वे , पालयामास , पालयाम्बभूव
उ.पुपालयाञ्चक्रे , पालयामास , पालयाम्बभूवपालयाञ्चकृवहे , पालयामासिव , पालयाम्बभूविवपालयाञ्चकृमहे , पालयामासिम , पालयाम्बभूविम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुपालयितापालयितारौपालयितारः
म.पुपालयितासेपालयितासाथेपालयिताध्वे
उ.पुपालयिताहेपालयितास्वहेपालयितास्महे

ऌट् - Simple Future
प्र.पुपालयिष्यतेपालयिष्येतेपालयिष्यन्ते
म.पुपालयिष्यसेपालयिष्येथेपालयिष्यध्वे
उ.पुपालयिष्येपालयिष्यावहेपालयिष्यामहे

लोट् - Imperative Mood
प्र.पुपालयताम्पालयेताम्पालयन्ताम्
म.पुपालयस्वपालयेथाम्पालयध्वम्
उ.पुपालयैपालयावहैपालयामहै

लङ् - Simple Past Tense
प्र.पुअपालयतअपालयेताम्अपालयन्त
म.पुअपालयथाःअपालयेथाम्अपालयध्वम्
उ.पुअपालयेअपालयावहिअपालयामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुपालयेतपालयेयाताम्पालयेरन्
म.पुपालयेथाःपालयेयाथाम्पालयेध्वम्
उ.पुपालयेयपालयेवहिपालयेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुपालयिषीष्टपालयिषीयास्ताम्पालयिषीरन्
म.पुपालयिषीष्ठाःपालयिषीयास्थाम्पालयिषीढ्वम् , पालयिषीध्वम्
उ.पुपालयिषीयपालयिषीवहिपालयिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअपीपलतअपीपलेताम्अपीपलन्त
म.पुअपीपलथाःअपीपलेथाम्अपीपलध्वम्
उ.पुअपीपलेअपीपलावहिअपीपलामहि

ऌङ Conditional Mood
प्र.पुअपालयिष्यतअपालयिष्येताम्अपालयिष्यन्त
म.पुअपालयिष्यथाःअपालयिष्येथाम्अपालयिष्यध्वम्
उ.पुअपालयिष्येअपालयिष्यावहिअपालयिष्यामहि



'रच' (रच) प्रतियत्ने (To create, to compose) परस्मैपदरूपाणि



लट् - Present Tense
प्र.पुरचयतिरचयतःरचयन्ति
म.पुरचयसिरचयथःरचयथ
उ.पुरचयामि रचयावः रचयामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुरचयाञ्चकार , रचयाम्बभूव , रचयामासरचयाञ्चक्रतुः , रचयाम्बभूवतुः , रचयामासतुःरचयाञ्चक्रुः , रचयाम्बभूवुः , रचयामासुः
म.पुरचयाञ्चकर्थ , रचयाम्बभूविथ , रचयामासिथरचयाञ्चक्रथुः , रचयाम्बभूवथुः , रचयामासथुःरचयाञ्चक्र , रचयाम्बभूव , रचयामास
उ.पुरचयाञ्चकार , रचयाम्बभूव , रचयामास , रचयाञ्चकररचयाञ्चकृव , रचयाम्बभूविव , रचयामासिवरचयाञ्चकृम , रचयाम्बभूविम , रचयामासिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुरचयितारचयितारौरचयितारः
म.पुरचयितासिरचयितास्थःरचयितास्थ
उ.पुरचयितास्मिरचयितास्वःरचयितास्मः

ऌट् - Simple Future
प्र.पुरचयिष्यतिरचयिष्यतःरचयिष्यन्ति
म.पुरचयिष्यसिरचयिष्यथःरचयिष्यथ
उ.पुरचयिष्यामिरचयिष्यावःरचयिष्यामः

लोट् - Imperative Mood
प्र.पुरचयतु , रचयतात्रचयताम्रचयन्तु
म.पुरचय , रचयतात्रचयतम्रचयत
उ.पुरचयानिरचयावरचयाम

लङ् - Simple Past Tense
प्र.पुअरचयत्अरचयताम्अरचयन्
म.पुअरचयःअरचयतम्अरचयत
उ.पुअरचयम्अरचयावअरचयाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुरचयेत्रचयेताम्रचयेयुः
म.पुरचयेःरचयेतम्रचयेत
उ.पुरचयेयम्रचयेवरचयेम

आशीर्लिङ् Benedictive Mood
प्र.पुरच्यात्रच्यास्ताम्रच्यासुः
म.पुरच्याःरच्यास्तम्रच्यास्त
उ.पुरच्यासम्रच्यास्वरच्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअररचत्अररचताम्अररचन्
म.पुअररचःअररचतम्अररचत
उ.पुअररचम्अररचावअररचाम

ऌङ Conditional Mood
प्र.पुअरचयिष्यत्अरचयिष्यताम्अरचयिष्यन्
म.पुअरचयिष्यःअरचयिष्यतम्अरचयिष्यत
उ.पुअरचयिष्यम्अरचयिष्यावअरचयिष्याम



'रच' (रच) प्रतियत्ने (To create, to compose) आत्मनेपदरूपाणि



लट् - Present Tense
प्र.पुरचयतेरचयेतेरचयन्ते
म.पुरचयसेरचयेथेरचयध्वे
उ.पुरचयेरचयावहेरचयामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुरचयाञ्चक्रे , रचयाम्बभूव , रचयामासरचयाञ्चक्राते , रचयाम्बभूवतुः , रचयामासतुःरचयाञ्चक्रिरे , रचयाम्बभूवुः , रचयामासुः
म.पुरचयाञ्चकृषे , रचयाम्बभूविथ , रचयामासिथरचयाञ्चक्राथे , रचयाम्बभूवथुः , रचयामासथुःरचयाञ्चकृढ्वे , रचयाम्बभूव , रचयामास
उ.पुरचयाञ्चक्रे , रचयाम्बभूव , रचयामासरचयाञ्चकृवहे , रचयाम्बभूविव , रचयामासिवरचयाञ्चकृमहे , रचयाम्बभूविम , रचयामासिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुरचयितारचयितारौरचयितारः
म.पुरचयितासेरचयितासाथेरचयिताध्वे
उ.पुरचयिताहेरचयितास्वहेरचयितास्महे

ऌट् - Simple Future
प्र.पुरचयिष्यतेरचयिष्येतेरचयिष्यन्ते
म.पुरचयिष्यसेरचयिष्येथेरचयिष्यध्वे
उ.पुरचयिष्येरचयिष्यावहेरचयिष्यामहे

लोट् - Imperative Mood
प्र.पुरचयताम्रचयेताम्रचयन्ताम्
म.पुरचयस्वरचयेथाम्रचयध्वम्
उ.पुरचयैरचयावहैरचयामहै

लङ् - Simple Past Tense
प्र.पुअरचयतअरचयेताम्अरचयन्त
म.पुअरचयथाःअरचयेथाम्अरचयध्वम्
उ.पुअरचयेअरचयावहिअरचयामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुरचयेतरचयेयाताम्रचयेरन्
म.पुरचयेथाःरचयेयाथाम्रचयेध्वम्
उ.पुरचयेयरचयेवहिरचयेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुरचयिषीष्टरचयिषीयास्ताम्रचयिषीरन्
म.पुरचयिषीष्ठाःरचयिषीयास्थाम्रचयिषीढ्वम् , रचयिषीध्वम्
उ.पुरचयिषीयरचयिषीवहिरचयिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअररचतअररचेताम्अररचन्त
म.पुअररचथाःअररचेथाम्अररचध्वम्
उ.पुअररचेअररचावहिअररचामहि

ऌङ Conditional Mood
प्र.पुअरचयिष्यतअरचयिष्येताम्अरचयिष्यन्त
म.पुअरचयिष्यथाःअरचयिष्येथाम्अरचयिष्यध्वम्
उ.पुअरचयिष्येअरचयिष्यावहिअरचयिष्यामहि



To get updates on
संस्कृतवीथी...