Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

चतुर्थगणः-दिवादिः-आत्मनेपदिनः धातवः

द्वितीयगणे प्रधानभूताः आत्मनेपदीनः घातवः
शी


शीङ् (शीी) स्वपने ( to sleep)



लट् - Present Tense
प्र.पुशेतेशयातेशेरते
म.पुशेषेशयाथेशेध्वे
उ.पुशयेशेवहेशेमहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुशिश्येशिश्यातेशिश्यिरे
म.पुशिश्यिषेशिश्याथेशिश्यिध्वे , शिश्यिढ्वे
उ.पुशिश्येशिश्यिवहेशिश्यिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुशयिताशयितारौशयितारः
म.पुशयितासेशयितासाथेशयिताध्वे
उ.पुशयिताहे शयितास्वहेशयितास्महे

ऌट् - Simple Future
प्र.पुशयिष्यतेशयिष्येतेशयिष्यन्ते
म.पुशयिष्यसेशयिष्येथेशयिष्यध्वे
उ.पुशयिष्येशयिष्यावहेशयिष्यामहे

लोट् - Imperative Mood
प्र.पुशेताम्शयाताम्शेरताम्
म.पुशेष्वशयाथाम्शेध्वम्
उ.पुशयैशयावहैशयामहै

लङ् - Simple Past Tense
प्र.पुअशेतअशयाताम्अशेरत
म.पुअशेथाःअशयाथाम्अशेध्वम्
उ.पुअशयिअशेवहिअशेमहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुशयीतशयीयाताम्शयीरन्
म.पुशयीथाःशयीयाथाम्शयीध्वम्
उ.पुशयीयशयीवहिशयीमहि

आशीर्लिङ् Benedictive Mood
प्र.पुशयिषीष्टशयिषीयास्ताम्शयिषीरन्
म.पुशयिषीष्ठाःशयिषीयास्थाम्शयिषीढ्वम् , शयिषीध्वम्
उ.पुशयिषीयशयिषीवहिशयिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअशयिष्टअशयिषाताम्अशयिषत
म.पुअशयिष्ठाःअशयिषाथाम्अशयिध्वम् , अशयिढ्वम्
उ.पुअशयिषिअशयिष्वहिअशयिष्महि

ऌङ Conditional Mood
प्र.पुअशयिष्यतअशयिष्येताम्अशयिष्यन्त
म.पुअशयिष्यथाःअशयिष्येथाम्अशयिष्यध्वम्
उ.पुअशयिष्येअशयिष्यावहिअशयिष्यामहि



इङ् (इ) अध्ययने ( to study, to learn. It is generally used with prefix 'अधि')



लट् - Present Tense
प्र.पुअधीतेअधीयातेअधीयते
म.पुअधीषेअधीयाथेअधीध्वे
उ.पुअधीयेअधीवहेअधीमहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुअधिजगेअधिजगातेअधिजगिरे
म.पुअधिजगिषेअधिजगाथेअधिजगिध्वे
उ.पुअधिजगेअधिजगिवहेअधिजगिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुअध्येताअध्येतारौअध्येतारः
म.पुअध्येतासेअध्येतासाथेअध्येताध्वे
उ.पुअध्येताहेअध्येतास्वहेअध्येतास्महे

ऌट् - Simple Future
प्र.पुअध्येष्यतेअध्येष्येतेअध्येष्यन्ते
म.पुअध्येष्यसेअध्येष्येथेअध्येष्यध्वे
उ.पुअध्येष्येअध्येष्यावहेअध्येष्यावहे

लोट् - Imperative Mood
प्र.पुअधीताम्अधीयाताम्अधीयताम्
म.पुअधीष्वअधीयाथाम्अधीध्वम्
उ.पुअध्ययैअध्ययावहैअध्ययामहै

लङ् - Simple Past Tense
प्र.पुअध्यैतअध्यैयाताम्अध्यैयत
म.पुअध्यैथाःअध्यैयाथाम्अध्यैध्वम्
उ.पुअध्यैयिअध्यैवहिअध्यैमहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुअधीयीतअधीयीयाताम्अधीयीरन्
म.पुअधीयीथाःअधीयीयाथाम्अधीयीध्वम्
उ.पुअधीयीयअधीयीवहिअधीयीमहि

आशीर्लिङ् Benedictive Mood
प्र.पुअध्येषीष्टअध्येषीयास्ताम्अध्येषीरन्
म.पुअध्येषीष्ठाःअध्येषीयास्थाम्अध्येषीढ्वम्
उ.पुअध्येषीयअध्येषीवहिअध्येषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअध्यैष्ट , अध्यगीष्टअध्यैषाताम् , अध्यगीषाताम्अध्यैषत , अध्यगीषत
म.पुअध्यैष्ठाः , अध्यगीष्ठाःअध्यैषाथाम् , अध्यगीषाथाम्अध्यैढ्वम् , अध्यगीढ्वम्
उ.पुअध्यैषि , अध्यगीषिअध्यैष्वहि , अध्यगीष्वहिअध्यैष्महि , अध्यगीष्महि

ऌङ Conditional Mood
प्र.पुअध्यैष्यतअध्यैष्येताम्अध्यैष्यन्त
म.पुअध्यैष्यथाःअध्यैष्येथाम्अध्यैष्यध्वम्
उ.पुअध्यैष्येअध्यैष्यावहिअध्यैष्यामहि



To get updates on
संस्कृतवीथी...