Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

द्वितीयगणः-अदादिः-परस्मैपदरूपाणि

द्वितीयगणे प्रधानभूताः परस्मैपदिनः धातवः
माअसँ (अस्)ष्णा (स्ना)रुदिँर् (रुद्)


माने 'मा' धातुः (To be, to exist)



लट् - Present Tense
प्र.पुमातिमातःमान्ति
म.पुमासिमाथःमाथ
उ.पुमामिमावःमामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुममौममतुःममुः
म.पुममाथ,ममिथममथुःमम
उ.पुममौममिवममिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुमातामातारौमातारः
म.पुमातासिमातास्थःमातास्थ
उ.पुमातास्मिमातास्वःमातास्मः

ऌट् - Simple Future
प्र.पुमास्यतिमास्यन्तःमास्यन्ति
म.पुमास्यसिमास्यथःमास्यथ
उ.पुमास्यामिमास्यावःमास्यामः

लोट् - Imperative Mood
प्र.पुमातु, मातात्माताम्मान्तु
म.पुमाहि , मातात्मातम्मात
उ.पुमानििमावमाम

लङ् - Simple Past Tense
प्र.पुअमात्अमाताम्अमुः , अमान्
म.पुअमाःअमातम्अमात
उ.पुअमाम्अमावअमाम

विधिलिङ् Potential Mood
प्र.पुमायात्मायाताम्मायुः
म.पुमायाःमायातम्मायात
उ.पुमायाम्स्मायावमायाम

आशीर्लिङ् Benedictive Mood
प्र.पुमायात् , मेयात्मायास्ताम् , मेयास्ताम्मायासुः , मेयासुः
म.पुमायाः , मेयाःमायास्तम् , मेयास्तम्मायास्त , मेयास्त
उ.पुमायासम् , मेयासम्मायास्व , मेयास्वमायास्म , मेयास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअमासीत्अमासिष्टाम्अमासिषुः
म.पुअमासीःअमासिष्टम्अमासिष्ट
उ.पुअमासिषम्अमासिष्वअमासिष्म

ऌङ Conditional Mood
प्र.पुअमास्यत्अमास्यताम्अमास्यन्
म.पुअमास्यःअमास्यतम्अमास्यत
उ.पुअमास्यम्अमास्यावअमास्याम



भुवि 'अस्' धातुः (To be, to exist)



लट् - Present Tense
प्र.पुअस्तिस्तःसन्ति
म.पुअसिस्थःस्थ
उ.पुअस्मिस्वःस्मः

लिट्(परोक्ष) Distant Past Tense
प्र.पुबभूवबभूवतुःबभूवुः
म.पुबभूविथबभूवथुःबभूव
उ.पुबभूवबभूविवबभूविम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुभविताभवितारौभवितारः
म.पुभवितासिभवितास्थःभवितास्थ
उ.पुभवितास्मिभवितास्वःभवितास्मः

ऌट् - Simple Future
प्र.पुभविष्यतिभविष्यतःभविष्यन्ति
म.पुभविष्यसिभविष्यथःभविष्यथ
उ.पुभविष्यामिभविष्यावःभविष्यामः

लोट् - Imperative Mood
प्र.पुअस्तु , स्तात्स्ताम्सन्तु
म.पुएधि , स्तात्स्तम्स्त
उ.पुअसानिअसावअसाम

लङ् - Simple Past Tense
प्र.पुआसीत्आस्ताम्आसन्
म.पुआसीःआस्तम्आस्त
उ.पुआसम्आस्वआस्म

विधिलिङ् Potential Mood
प्र.पुस्यात्स्याताम्स्युः
म.पुस्याःस्यातम्स्यात
उ.पुस्याम्स्यावस्याम

आशीर्लिङ् Benedictive Mood
प्र.पुभूयात्भूयास्ताम्भूयासुः
म.पुभूयाःभूयास्तम्भूयास्त
उ.पुभूयासम्भूयास्वभूयास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअभूत्अभूताम्अभूवन्
म.पुअभूःअभूतम्अभूत
उ.पुअभूवम्अभूवअभूम

ऌङ Conditional Mood
प्र.पुअभविष्यत्अभविष्यताम्अभविष्यन्
म.पुअभविष्यःअभविष्यतम्अभविष्यत
उ.पुअभविष्यम्अभविष्यावअभविष्याम



शौचे 'ष्णा' (स्ना) धातुः( to bathe, to cleanse, to purify )



लट् - Present Tense
प्र.पुस्नातिस्नातःस्नान्ति
म.पुस्नासिस्नाथःस्नाथ
उ.पुस्नामिस्नावःस्नामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुसस्नौसस्नतुःसस्नुः
म.पुसस्नाथ , सस्निथसस्नथुःसस्न
उ.पुसस्नौसस्निवसस्निम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुस्नातास्नातारौस्नातारः
म.पुस्नातासिस्नातास्थःस्नातास्थ
उ.पुस्नातास्मि स्नातास्वःस्नातास्मः

ऌट् - Simple Future
प्र.पुस्नास्यतिस्नास्यतःस्नास्यन्ति
म.पुस्नास्यसिस्नास्यथःस्नास्यथ
उ.पुस्नास्यामिस्नास्यावःस्नास्यामः

लोट् - Imperative Mood
प्र.पुस्नातु , स्नातात्स्नाताम्स्नान्तु
म.पुस्नाहि , स्नातात्स्नातम्स्नात
उ.पुस्नानिस्नावस्नाम

लङ् - Simple Past Tense
प्र.पुअस्नात्अस्नाताम्अस्नुः , अस्नान्
म.पुअस्नाःअस्नातम्अस्नात
उ.पुअस्नाम्अस्नावअस्नाम

विधिलिङ् Potential Mood
प्र.पुस्नायात्स्नायाताम्स्नायुः
म.पुस्नायाःस्नायातम्स्नायात
उ.पुस्नायाम्स्नायाव स्नायाम

आशीर्लिङ् Benedictive Mood
प्र.पुस्नायात् , स्नेयात्स्नायास्ताम् , स्नेयास्ताम्स्नेयासुः , स्नायासुः
म.पुस्नेयाः , स्नायाःस्नायास्तम् , स्नेयास्तम्स्नायास्त , स्नेयास्त
उ.पुस्नायासम् , स्नेयासम्स्नायास्व , स्नेयास्वस्नेयास्म , स्नायास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअस्नासीत्अस्नासिष्टाम्अस्नासिषुः
म.पुअस्नासीःअस्नासिष्टम्अस्नासिष्ट
उ.पुअस्नासिषम्अस्नासिष्वअस्नासिष्म

ऌङ Conditional Mood
प्र.पुअस्नास्यत्अस्नास्यताम्अस्नास्यन्
म.पुअस्नास्यःअस्नास्यतम्अस्नास्यत
उ.पुअस्नास्यम्अस्नास्यावअस्नास्याम



अश्रुविमोचने 'रुद्' धातुः (To be, to exist)



लट् - Present Tense
प्र.पुरोदितिरुदितःरुदन्ति
म.पुरोदिषिरुदिथःरुदिथ
उ.पुरोदिमिरुदिवःरुदिमः

लिट्(परोक्ष) Distant Past Tense
प्र.पुरुरोदरुरुदतुःरुरुदुः
म.पुरुरोदिथरुरुदथुःरुरुद
उ.पुरुरोदरुरुदिवरुरुदिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुरोदितारोदितारौरोदितारः
म.पुरोदितासिरोदितास्थःरोदितास्थ
उ.पुरोदितास्मिरोदितास्वःरोदितास्मः

ऌट् - Simple Future
प्र.पुरोदिष्यतिरोदिष्यतःरोदिष्यन्ति
म.पुरोदिष्यसिरोदिष्यथःरोदिष्यथ
उ.पुरोदिष्यामिरोदिष्यावःरोदिष्यामः

लोट् - Imperative Mood
प्र.पुरोदितु , रुदितात्रुदिताम्रुदन्तु
म.पुरुदिहि , रुदितात्रुदितम्रुदित
उ.पुरोदानिरोदावरोदाम

लङ् - Simple Past Tense
प्र.पुअरोदत्,अरोदीत्अरोदिताम्अरुदन्
म.पुअरोदः, अरोदीःआरुदितम्अरुदित
उ.पुअरोदम्अरुदिवअरुदिम

विधिलिङ् Potential Mood
प्र.पुरुद्यात्रुद्याताम्रुद्युः
म.पुरुद्याःरुद्यातम्रुद्यात
उ.पुरुद्याम्रुद्यावरुद्याम

आशीर्लिङ् Benedictive Mood
प्र.पुरुद्यात्रुद्यास्ताम्रुद्यासुः
म.पुरुद्याःरुद्यास्तम्रुद्यास्त
उ.पुरुद्यासम्रुद्यास्वरुद्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअरोदीत् , अरुदत्अरुदताम् , अरोदिष्टाम्अरुदन् , अरोदिषुः
म.पुअरोदीः , अरुदःअरोदिष्टम् , अरुदतम्अरोदिष्ट , अरुदत
उ.पुअरुदम् , अरोदिषम्अरुदाव , अरोदिष्वअरोदिष्म , अरुदाम

ऌङ Conditional Mood
प्र.पुअरोदिष्यत्अरोदिष्यताम्अरोदिष्यन्
म.पुअरोदिष्यःअरोदिष्यतम्अरोदिष्यत
उ.पुअरोदिष्यम्अरोदिष्यावअरोदिष्याम

To get updates on
संस्कृतवीथी...