Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

पञचमगणः-स्वादिः-परस्मैपदरूपाणि

पञ्चमगणे प्रधानभूताः परस्मैपदिनः धातवः
शकॢँ (शक्)आपॢँ (आप्)


शक्तौ 'शक्' धातुः (To be able,to be powerful)



लट् - Present Tense
प्र.पुशक्नोतिशक्नुतःशक्नुवन्ति
म.पुशक्नोषिशक्नुथःशक्नुथ
उ.पुशक्नोमिशक्नुवःशक्नुमः

लिट्(परोक्ष) Distant Past Tense
प्र.पुशशाकशेकतुःशेकुः
म.पुशेकिथशेकथुःशेक
उ.पुशशक , शशाकशेकिवशेकिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुशक्ताशक्तारौशक्तारः
म.पुशक्तासिशक्तास्थःशक्तास्थ
उ.पुशक्तास्मिशक्तास्वःशक्तास्मः

ऌट् - Simple Future
प्र.पुशक्ष्यतिशक्ष्यतःशक्ष्यन्ति
म.पुशक्ष्यसिशक्ष्यथःशक्ष्यथ
उ.पुशक्ष्यामिशक्ष्यावःशक्ष्यामः

लोट् - Imperative Mood
प्र.पुशक्नुतात् , शक्नोतुशक्नुताम्शक्नुवन्तु
म.पुशक्नुहि , शक्नुतात्शक्नुतम्शक्नुत
उ.पुशक्नवानिशक्नवावशक्नवाम

लङ् - Simple Past Tense
प्र.पुअशक्नोत्अशकनुताम्अशक्नुवन्
म.पुअशक्नोःअशक्नुतम्अशक्नुत
उ.पुअशक्नवन्अशक्नुवअशक्नुम

विधिलिङ् Potential Mood(past) Tense
प्र.पुशक्नुयात्शक्नुयाताम्शक्नुयुः
म.पुशक्नुयाःशक्नुयातम्शक्नुयात
उ.पुशक्नुयाम्शक्नुयावशक्नुयाम

आशीर्लिङ् Benedictive Mood
प्र.पुशक्यात्शक्यास्ताम्शक्यासुः
म.पुशक्याःशक्यास्तम्शक्यास्त
उ.पुशक्यासम्शक्यास्वशक्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअशकत्अशकताम्अशकन्
म.पुअशकःअशकतम्अशकत
उ.पुअशकम्अशकावअशकाम

ऌङ Conditional Mood
प्र.पुअशक्ष्यत्अशक्ष्यताम्अशक्ष्यन्
म.पुअशक्ष्यःअशक्ष्यतम्अशक्ष्यत
उ.पुअशक्ष्यम्अशक्ष्यावअशक्ष्याम



व्याप्तौ 'आप्' धातुः (To obtain,to reach,to occupy)



लट् - Present Tense
प्र.पुआप्नोतिआप्नुतःआप्नुवन्ति
म.पुआप्नोषिआप्नुथःआप्नुथ
उ.पुआप्नोमिआप्नुवःआप्नुमः

लिट्(परोक्ष) Distant Past Tense
प्र.पुआपआपतुःआपुः
म.पुआपिथआपथुःआप
उ.पुआपआपिवआपिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुआप्ताआप्तारौआप्तारः
म.पुआप्तासिआप्तास्थःआप्तास्थ
उ.पुआप्तास्मिआप्तास्वःआप्तास्मः

ऌट् - Simple Future
प्र.पुआप्स्यतिआप्स्यतःआप्स्यन्ति
म.पुआप्स्यसिआप्स्यथःआप्स्यथ
उ.पुआप्स्यामिआप्स्यावः आप्स्यामः

लोट् - Imperative Mood
प्र.पुआप्नुतात् , आप्नोतुआप्नुताम्आप्नुवन्तु
म.पुआप्नुहि , आप्नुतात्आप्नुतम्आप्नुत
उ.पुआप्नवानिआप्नवावआप्नवाम

लङ् - Simple Past Tense
प्र.पुआप्नोत्आप्नुताम्आप्नुवन्
म.पुआप्नोःआप्नुतम्आप्नुत
उ.पुआप्नुवम्आप्नुवआप्नुम

विधिलिङ् Potential Mood(past) Tense
प्र.पुआप्नुयात्आप्नुयाताम्आप्नुयुः
म.पुआप्नुयाःआप्नुयातम्आप्नुयात
उ.पुआप्नुयाम्आप्नुयावआप्नुयाम

आशीर्लिङ् Benedictive Mood
प्र.पुआप्यात्आप्यास्ताम्आप्यासुः
म.पुआप्याःआप्यास्तम्आप्यास्त
उ.पुआप्यासम्आप्यास्वआप्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुआपत्आपताम्आपन्
म.पुआपःआपतम्आपत
उ.पुआपम्आपावआपाम

ऌङ Conditional Mood
प्र.पुआप्स्यत्आप्स्यताम्आप्स्यन्
म.पुआप्स्यःआप्स्यतम्आप्स्यत
उ.पुआप्स्यम्आप्स्यावआप्स्याम

To get updates on
संस्कृतवीथी...