Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

पञ्चमगणः-स्वादिः-उभयपदिनः धातवः

पञ्चमगणे मुख्यधातूनां सूचिः
परस्मैपदिनःआत्मनेपदिनः
चिज् (चि)चिज् (चि)


चयने "चि" धातुः(To select, To pick) परस्मैपदरूपाणि



लट् - Present Tense
प्र.पुचिनोतिचिनुतःचिन्वन्ति
म.पुचिनोषिचिनुथःचिनुथ
उ.पुचिनोमिचिन्वः,चिनुवःचिन्मः,चिनुमः

लिट्(परोक्ष) Distant Past Tense
प्र.पुचिचाय , चिकायचिच्यतुः , चिक्यतुःचिक्युः , चिच्युः
म.पुचिकेथ , चिचेथ , चिचयिथ , चिकयिथचिक्यथुः , चिच्यथुःचिक्य , चिच्य
उ.पुचिचय , चिकय , चिचाय , चिकायचिच्यिव , चिक्यिवचिक्यिम , चिच्यिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुचेताचेतारौचेतारः
म.पुचेतासिचेतास्थःचेतास्थ
उ.पुचेतास्मिचेतास्वःचेतास्मः

ऌट् - Simple Future
प्र.पुचेष्यतिचेष्यतःचेष्यन्ति
म.पुचेष्यसिचेष्यथःचेष्यथ
उ.पुचेष्यामिचेष्यावःचेष्यामः

लोट् - Imperative Mood
प्र.पुचिनुतात् , चिनोतुचिनुताम्चिन्वन्तु
म.पुचिनुतात् , चिनुचिनुतम्चिनुत
उ.पुचिनवानिचिनवावचिनवाम

लङ् - Simple Past Tense
प्र.पुअचिनोत्अचिनुताम्अचिन्वन्
म.पुअचिनोःअचिनुतम्अचिनुत
उ.पुअचिनवम्अचिनुव,अचिन्वअचिनुम,अचिन्म

विधिलिङ् Potential Mood(past) Tense
प्र.पुचिनुयात्चिनुयाताम्चिनुयुः
म.पुचिनुयाःचिनुयातम्चिनुयात
उ.पुचिनुयाम्चिनुयावचिनुयाम

आशीर्लिङ् Benedictive Mood
प्र.पुचीयात्चीयास्ताम्चीयासुः
म.पुचीयाःचीयास्तम्चीयास्त
उ.पुचीयासम्चीयास्वचीयास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअचैषीत्अचैष्टाम्अचैषुः
म.पुअचैषीःअचैष्टम्अचैष्ट
उ.पुअचैषम्अचैष्वअचैष्म

ऌङ Conditional Mood
प्र.पुअचेष्यत्अचेष्यताम्अचेष्यन्
म.पुअचेष्यःअचेष्यतम्अचेष्यत
उ.पुअचेष्यम्अचेष्यावअचेष्याम



चयने "चि" धातुः(To select, To pick) आत्मनेपदरूपाणि



लट् - Present Tense
प्र.पुचिनुतेचिन्वातेचिन्वते
म.पुचिनुषेचिन्वाथेचिनुध्वे
उ.पुचिन्वेचिनुवहे,चिन्वहेचिनुमहे,चिन्महे

लिट्(परोक्ष) Distant Past Tense
प्र.पुचिच्ये , चिक्येचिच्याते , चिक्यातेचिक्यिरे , चिच्यिरे
म.पुचिच्यिषे , चिक्यिषेचिच्याथे , चिक्याथेचिच्यिध्वे , चिक्यिध्वे , चिच्यिढ्वे , चिक्यिढ्वे
उ.पुचिच्ये , चिक्येचिक्यिवहे , चिच्यिवहेचिक्यिमहे , चिच्यिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुचेताचेतारौचेतारः
म.पुचेतासेचेतासाथेचेताध्वे
उ.पुचेताहेचेतास्वहेचेतास्महे

ऌट् - Simple Future
प्र.पुचेष्यतेचेष्येतेचेष्यन्ते
म.पुचेष्यसेचेष्येथेचेष्यध्वे
उ.पुचेष्येचेष्यावहेचेष्यामहे

लोट् - Imperative Mood
प्र.पुचिनुताम्चिन्वाताम्चिन्वताम्
म.पुचिनुष्वचिन्वाथाम्चिनुध्वम्
उ.पुचिनवैचिनवावहैचिनवामहै

लङ् - Simple Past Tense
प्र.पुअतिनुतअचिन्वताम्अचिन्वत
म.पुअचिनुथाःअचिन्वथाम्अकुनुध्वम्
उ.पुअचिन्विअचिन्वहि,अचिनुवहिअकुर्महि

विधिलिङ् Potential Mood(past) Tense
प्र.पुचिन्वीतचिन्वीयाताम्चिन्वीरन्
म.पुचिन्वीथाःचिन्वीयाथाम्चिन्वीध्वम्
उ.पुचिन्वीयचिन्वीवहिचिन्वीमहि

आशीर्लिङ् Benedictive Mood
प्र.पुचेषीष्टचेषीयास्ताम्चेषीरन्
म.पुचेषीष्ठाःचेषीयास्थाम्चेषीढ्वम्
उ.पुचेषीयचेषीवहिचेषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअचेष्टअचेषाताम्अचेषत
म.पुअचेष्ठाःअचेषाथाम्अचेढ्वम्
उ.पुअचेषिअचेष्वहिअचेष्महि

ऌङ Conditional Mood
प्र.पुअचेष्यत्अचेष्यताम्अचेष्यन्त
म.पुअचेष्यथाःअचेष्येथाम्अचेष्यध्वम्
उ.पुअचेष्येअचेष्यावहिअचेष्यामहि

To get updates on
संस्कृतवीथी...