Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

प्रथमगणः-भ्वादिः-आत्मनेपदिनः धातवः

प्रथमगणे प्रधानभूताः आत्मनेपदीनः घातवः
स्पर्ध्बाध्कूर्द्मुद्
यत्शङ्क्श्लाघ्कम्प्
क्षम्सेव्ईक्ष्भिक्ष्
भाष्शुभ्वृत्वृध्
सह्प्लुत्रैरभ्


स्पर्धँ (स्पर्ध्) सङ्घर्षे( to compete, to rival, to challenge )



लट् - Present Tense
प्र.पुस्पर्धतेस्पर्धेतेस्पर्धन्ते
म.पुस्पर्धसेस्पर्धेथेस्पर्धध्वे
उ.पुस्पर्धेस्पर्धावहेस्पर्धामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुपस्पर्धेपस्पर्धातेपस्पर्धिरे
म.पुपस्पर्धिषेपस्पर्धाथेपस्पर्धिध्वे
उ.पुपस्पर्धेपस्पर्धिवहेपस्पर्धिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुस्पर्धितास्पर्धितारौस्पर्धितारः
म.पुस्पर्धितासेस्पर्धितासाथेस्पर्धिताध्वे
उ.पुस्पर्धिताहेस्पर्धितास्वहेस्पर्धितास्महे

ऌट् - Simple Future
प्र.पुस्पर्धिष्यतेस्पर्धिष्येतेस्पर्धिष्यन्ते
म.पुस्पर्धिष्यसेस्पर्धिष्येथेस्पर्धिष्यध्वे
उ.पुस्पर्धिष्येस्पर्धिष्यावहेस्पर्धिष्यामहे

लोट् - Imperative Mood
प्र.पुस्पर्धताम्स्पर्धेताम्स्पर्धन्ताम्
म.पुस्पर्धस्वस्पर्धेथाम्स्पर्धध्वम्
उ.पुस्पर्धैस्पर्धावहैस्पर्धामहै

लङ् - Simple Past Tense
प्र.पुअस्पर्धतअस्पर्धेताम्अस्पर्धन्त
म.पुअस्पर्धथाःअस्पर्धेथाम्अस्पर्धध्वम्
उ.पुअस्पर्धेअस्पर्धावहिअस्पर्धामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुस्पर्धेतस्पर्धेयाताम्स्पर्धेरन्
म.पुस्पर्धेथाःस्पर्धेयाथाम्स्पर्धेध्वम्
उ.पुस्पर्धेयस्पर्धेवहिस्पर्धेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुस्पर्धिषीष्टस्पर्धिषीयास्ताम्स्पर्धिषीरन्
म.पुस्पर्धिषीष्ठाःस्पर्धिषीयास्थाम्स्पर्धिषीध्वम्
उ.पुस्पर्धिषीयस्पर्धिषीवहिस्पर्धिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअस्पर्धिष्टअस्पर्धिषाताम्अस्पर्धिषत
म.पुअस्पर्धिष्ठाःअस्पर्धिषाथाम्अस्पर्धिध्वम्
उ.पुअस्पर्धिषिअस्पर्धिष्वहिअस्पर्धिष्महि

ऌङ Conditional Mood
प्र.पुअस्पर्धिष्यतअस्पर्धिष्येताम्अस्पर्धिष्यन्त
म.पुअस्पर्धिष्यथाःअस्पर्धिष्येथाम्अस्पर्धिष्यध्वम्
उ.पुअस्पर्धिष्येअस्पर्धिष्यावहिअस्पर्धिष्यामहि



बाधृँ (बाध्) लोडने, रोटने ( to torment, to torture, to infect )



लट् - Present Tense
प्र.पुबाधतेबाधेतेबाधन्ते
म.पुबाधसेबाधेथेबाधध्वे
उ.पुबाधेबाधावहेबाधामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुबबाधेबबाधातेबबाधिरे
म.पुबबाधिषेबबाधाथेबबाधिध्वे
उ.पुबबाधेबबाधिवहेबबाधिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुबाधिताबाधितारौबाधितारः
म.पुबाधितासेबाधितासाथेबाधिताध्वे
उ.पुबाधिताहेबाधितास्वहेबाधितास्महे

ऌट् - Simple Future
प्र.पुबाधिष्यतेबाधिष्येतेबाधिष्यन्ते
म.पुबाधिष्यसेबाधिष्येथेबाधिष्यध्वे
उ.पुबाधिष्येबाधिष्यावहेबाधिष्यामहे

लोट् - Imperative Mood
प्र.पुबाधताम्बाधेताम्बाधन्ताम्
म.पुबाधस्वबाधेथाम्बाधध्वम्
उ.पुबाधैबाधावहैबाधामहै

लङ् - Simple Past Tense
प्र.पुअबाधतअबाधेताम्अबाधन्त
म.पुअबाधथाःअबाधेथाम्अबाधध्वम्
उ.पुअबाधेअबाधावहिअबाधामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुबाधेतबाधेयाताम्बाधेरन्
म.पुबाधेथाःबाधेयाथाम्बाधेध्वम्
उ.पुबाधेयबाधेवहिबाधेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुबाधिषीष्टबाधिषीयास्ताम्बाधिषीरन्
म.पुबाधिषीष्ठाःबाधिषीयास्थाम्बाधिषीध्वम्
उ.पुबाधिषीयबाधिषीवहिबाधिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअबाधिष्टअबाधिषाताम्अबाधिषत
म.पुअबाधिष्ठाःअबाधिषाथाम्अबाधिध्वम्
उ.पुअबाधिषिअबाधिष्वहिअबाधिष्महि

ऌङ Conditional Mood
प्र.पुअबाधिष्यतअबाधिष्येताम्अबाधिष्यन्त
म.पुअबाधिष्यथाःअबाधिष्येथाम्अबाधिष्यध्वम्
उ.पुअबाधिष्येअबाधिष्यावहिअबाधिष्यामहि



कुर्दँ (कूर्द्) क्रीडायाम् एव( to jump, to leap )



लट् - Present Tense
प्र.पुकूर्दतेकूर्देतेकूर्दन्ते
म.पुकूर्दसेकूर्देथेकूर्दध्वे
उ.पुकूर्देकूर्दावहेकूर्दामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुचुकूर्देचुकूर्दातेचुकूर्दिरे
म.पुचुकूर्दिषेचुकूर्दाथेचुकूर्दिध्वे
उ.पुचुकूर्देचुकूर्दिवहेचुकूर्दिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुकूर्दिताकूर्दितारौकूर्दितारः
म.पुकूर्दितासेकूर्दितासाथेकूर्दिताध्वे
उ.पुकूर्दिताहेकूर्दितास्वहेकूर्दितास्महे

ऌट् - Simple Future
प्र.पुकूर्दिष्यतेकूर्दिष्येतेकूर्दिष्यन्ते
म.पुकूर्दिष्यसेकूर्दिष्येथे कूर्दिष्यध्वे
उ.पुकूर्दिष्येकूर्दिष्यावहेकूर्दिष्यामहे

लोट् - Imperative Mood
प्र.पुकूर्दताम्कूर्देताम्कूर्दन्ताम्
म.पुकूर्दस्वकूर्देथाम्कूर्दध्वम्
उ.पुकूर्दैकूर्दावहैकूर्दामहै

लङ् - Simple Past Tense
प्र.पुअकूर्दतअकूर्देताम्अकूर्दन्त
म.पुअकूर्दथाःअकूर्देथाम्अकूर्दध्वम्
उ.पुअकूर्देअकूर्दावहिअकूर्दामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुकूर्देतकूर्देयाताम्कूर्देरन्
म.पुकूर्देथाःकूर्देयाथाम्कूर्देध्वम्
उ.पुकूर्देयकूर्देवहिकूर्देमहि

आशीर्लिङ् Benedictive Mood
प्र.पुकूर्दिषीष्टकूर्दिषीयास्ताम्कूर्दिषीरन्
म.पुकूर्दिषीष्ठाःकूर्दिषीयास्थाम्कूर्दिषीध्वम्
उ.पुकूर्दिषीयकूर्दिषीवहिकूर्दिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअकूर्दिष्टअकूर्दिषाताम्अकूर्दिषत
म.पुअकूर्दिष्ठाःअकूर्दिषाथाम्अकूर्दिध्वम्
उ.पुअकूर्दिषिअकूर्दिष्वहिअकूर्दिष्महि

ऌङ Conditional Mood
प्र.पुअकूर्दिष्यतअकूर्दिष्येताम्अकूर्दिष्यन्त
म.पुअकूर्दिष्यथाःअकूर्दिष्येथाम्अकूर्दिष्यध्वम्
उ.पुअकूर्दिष्येअकूर्दिष्यावहिअकूर्दिष्यामहि



मुदँ (मोद्) हर्षे (to be happy, to rejoice)



लट् - Present Tense
प्र.पुमोदतेमोदेतेमोदन्ते
म.पुमोदसेमोदेथेमोदध्वे
उ.पुमोदेमोदावहेमोदामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुमुमुदेमुमुदातेमुमुदिरे
म.पुमुमुदिषेमुमुदाथेमुमुदिध्वे
उ.पुमुमुदेमुमुदिवहेमुमुदिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुमोदितामोदितारौमोदितारः
म.पुमोदितासेमोदितासाथेमोदिताध्वे
उ.पुमोदिताहेमोदितास्वहेमोदितास्महे

ऌट् - Simple Future
प्र.पुमोदिष्यतेमोदिष्येतेमोदिष्यन्ते
म.पुमोदिष्यसेमोदिष्येथेमोदिष्यध्वे
उ.पुमोदिष्येमोदिष्यावहेमोदिष्यामहे

लोट् - Imperative Mood
प्र.पुमोदताम्मोदेताम्मोदन्ताम्
म.पुमोदस्वमोदेथाम्मोदध्वम्
उ.पुमोदैमोदावहैमोदामहै

लङ् - Simple Past Tense
प्र.पुअमोदतअमोदेताम्अमोदन्त
म.पुअमोदथाःअमोदेथाम्अमोदध्वम्
उ.पुअमोदेअमोदावहिअमोदामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुमोदेतमोदेयाताम्मोदेरन्
म.पुमोदेथाःमोदेयाथाम्मोदेध्वम्
उ.पुमोदेयमोदेवहिमोदेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुमोदिषीष्टमोदिषीयास्ताम्मोदिषीरन्
म.पुमोदिषीष्ठाःमोदिषीयास्थाम्मोदिषीध्वम्
उ.पुमोदिषीयमोदिषीवहिमोदिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअमोदिष्टअमोदिषाताम्अमोदिषत
म.पुअमोदिष्ठाःअमोदिषाथाम्अमोदिध्वम्
उ.पुअमोदिषिअमोदिष्वहिअमोदिष्महि

ऌङ Conditional Mood
प्र.पुअमोदिष्यतअमोदिष्येताम्अमोदिष्यन्त
म.पुअमोदिष्यथाःअमोदिष्येथाम्अमोदिष्यध्वम्
उ.पुअमोदिष्ये अमोदिष्यावहिअमोदिष्यामहि



यतीँ (यत्) प्रयत्ने ( to try, to make effort)



लट् - Present Tense
प्र.पुयततेयतेतेयतन्ते
म.पुयतसेयतेथेयतध्वे
उ.पुयतेयतावहेयतामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुयेतेयेतातेयेतिरे
म.पुयेतिषेयेताथेयेतिध्वे
उ.पुयेतेयेतिवहेयेतिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुयतितायतितारौयतितारः
म.पुयतितासेयतितासाथेयतिताध्वे
उ.पुयतिताहेयतितास्वहेयतितास्महे

ऌट् - Simple Future
प्र.पुयतिष्यतेयतिष्येतेयतिष्यन्ते
म.पुयतिष्यसेयतिष्येथेयतिष्यध्वे
उ.पुयतिष्येयतिष्यावहेयतिष्यामहे

लोट् - Imperative Mood
प्र.पुयतताम्यतेताम्यतन्ताम्
म.पुयतस्वयतेथाम्यतध्वम्
उ.पुयतैयतावहैयतामहै

लङ् - Simple Past Tense
प्र.पुअयततअयतेताम्अयतन्त
म.पुअयतथाःअयतेथाम्अयतध्वम्
उ.पुअयतेअयतावहिअयतामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुयतेतयतेयाताम्यतेरन्
म.पुयतेथाःयतेयाथाम्यतेध्वम्
उ.पुयतेययतेवहियतेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुयतिषीष्टयतिषीयास्ताम्यतिषीरन्
म.पुयतिषीष्ठाःयतिषीयास्थाम्यतिषीध्वम्
उ.पुयतिषीययतिषीवहियतिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअयतिष्टअयतिषाताम्अयतिषत
म.पुअयतिष्ठाःअयतिषाथाम्अयतिध्वम्
उ.पुअयतिषिअयतिष्वहिअयतिष्महि

ऌङ Conditional Mood
प्र.पुअयतिष्यतअयतिष्येताम्अयतिष्यन्त
म.पुअयतिष्यथाःअयतिष्येथाम्अयतिष्यध्वम्
उ.पुअयतिष्येअयतिष्यावहिअयतिष्यामहि



शकिँ (शङ्क) शङ्कायाम्( to doubt, to suspect)



लट् - Present Tense
प्र.पुशङ्कतेशङ्केतेशङ्कन्ते
म.पुशङ्कसेशङ्केथेशङ्कध्वे
उ.पुशङ्केशङ्कावहेशङ्कामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुशशङ्केशशङ्कातेशशङ्किरे
म.पुशशङ्किषेशशङ्काथेशशङ्किध्वे
उ.पुशशङ्केशशङ्किवहेशशङ्किमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुशङ्किताशङ्कितारौशङ्कितारः
म.पुशङ्कितासेशङ्कितासाथेशङ्किताध्वे
उ.पुशङ्किताहेशङ्कितास्वहेशङ्कितास्महे

ऌट् - Simple Future
प्र.पुशङ्किष्यतेशङ्किष्येतेशङ्किष्यन्ते
म.पुशङ्किष्यसेशङ्किष्येथेशङ्किष्यध्वे
उ.पुशङ्किष्येशङ्किष्यावहेशङ्किष्यामहे

लोट् - Imperative Mood
प्र.पुशङ्कताम्शङ्केताम्शङ्कन्ताम्
म.पुशङ्कस्वशङ्केथाम्शङ्कध्वम्
उ.पुशङ्कैशङ्कावहैशङ्कामहै

लङ् - Simple Past Tense
प्र.पुअशङ्कतअशङ्केताम्अशङ्कन्त
म.पुअशङ्कथाःअशङ्केथाम्अशङ्कध्वम्
उ.पुअशङ्केअशङ्कावहिअशङ्कामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुशङ्केतशङ्केयाताम्शङ्केरन्
म.पुशङ्केथाःशङ्केयाथाम्शङ्केध्वम्
उ.पुशङ्केयशङ्केवहिशङ्केमहि

आशीर्लिङ् Benedictive Mood
प्र.पुशङ्किषीष्टशङ्किषीयास्ताम्शङ्किषीरन्
म.पुशङ्किषीष्ठाःशङ्किषीयास्थाम्शङ्किषीध्वम्
उ.पुशङ्किषीयशङ्किषीवहिशङ्किषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअशङ्किष्टअशङ्किषाताम्अशङ्किषत
म.पुअशङ्किष्ठाःअशङ्किषाथाम्अशङ्किध्वम्
उ.पुअशङ्किषिअशङ्किष्वहिअशङ्किष्महि

ऌङ Conditional Mood
प्र.पुअशङ्किष्यतअशङ्किष्येताम्अशङ्किष्यन्त
म.पुअशङ्किष्यथाःअशङ्किष्येथाम्अशङ्किष्यध्वम्
उ.पुअशङ्किष्येअशङ्किष्यावहिअशङ्किष्यावहि



श्लाघृँ (श्लाघ्) कत्थने( to praise, to flatter )



लट् - Present Tense
प्र.पुश्लाघतेश्लाघेतेश्लाघन्ते
म.पुश्लाघसेश्लाघेथेश्लाघध्वे
उ.पुश्लाघेश्लाघावहेश्लाघामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुशश्लाघेशश्लाघातेशश्लाघिरे
म.पुशश्लाघिषेशश्लाघाथेशश्लाघिध्वे
उ.पुशश्लाघेशश्लाघिवहेशश्लाघिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुश्लाघिताश्लाघितारौश्लाघितारः
म.पुश्लाघितासेश्लाघितासाथेश्लाघिताध्वे
उ.पुश्लाघिताहेश्लाघितास्वहेश्लाघितास्महे

ऌट् - Simple Future
प्र.पुश्लाघिष्यतेश्लाघिष्येतेश्लाघिष्यन्ते
म.पुश्लाघिष्यसेश्लाघिष्येथेश्लाघिष्यध्वे
उ.पुश्लाघिष्येश्लाघिष्यावहेश्लाघिष्यामहे

लोट् - Imperative Mood
प्र.पुश्लाघताम्श्लाघेताम्श्लाघन्ताम्
म.पुश्लाघस्वश्लाघेथाम्श्लाघध्वम्
उ.पुश्लाघैश्लाघावहैश्लाघामहै

लङ् - Simple Past Tense
प्र.पुअश्लाघतअश्लाघेताम्अश्लाघन्त
म.पुअश्लाघथाःअश्लाघेथाम्अश्लाघध्वम्
उ.पुअश्लाघेअश्लाघावहिअश्लाघामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुश्लाघेतश्लाघेयाताम्श्लाघेरन्
म.पुश्लाघेथाःश्लाघेयाथाम्श्लाघेध्वम्
उ.पुश्लाघेयश्लाघेवहिश्लाघेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुश्लाघिषीष्टश्लाघिषीयास्ताम्श्लाघिषीरन्
म.पुश्लाघिषीष्ठाःश्लाघिषीयास्थाम्श्लाघिषीध्वम्
उ.पुश्लाघिषीयश्लाघिषीवहिश्लाघिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअश्लाघिष्टअश्लाघिषाताम्अश्लाघिषत
म.पुअश्लाघिष्ठाःअश्लाघिषाथाम्अश्लाघिध्वम्
उ.पुअश्लाघिषिअश्लाघिष्वहिअश्लाघिष्महि

ऌङ Conditional Mood
प्र.पुअश्लाघिष्यतअश्लाघिष्येताम्अश्लाघिष्यन्त
म.पुअश्लाघिष्यथाःअश्लाघिष्येथाम्श्लाघिष्यध्वम्
उ.पुअश्लाघिष्येअश्लाघिष्यावहिअश्लाघिष्यामहि



कम्प् (कपिँ) कम्प् ( to shake, to tremble )



लट् - Present Tense
प्र.पुकम्पतेकम्पेतेकम्पन्ते
म.पुकम्पसेकम्पेथेकम्पध्वे
उ.पुकम्पेकम्पावहे कम्पामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुचकम्पेचकम्पातेचकम्पिरे
म.पुचकम्पिषेचकम्पाथेचकम्पिध्वे
उ.पुचकम्पेचकम्पिवहेचकम्पिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुकम्पिताकम्पितारौकम्पितारः
म.पुकम्पितासेकम्पितासाथेकम्पिताध्वे
उ.पुकम्पिताहेकम्पितास्वहेकम्पितास्महे

ऌट् - Simple Future
प्र.पुकम्पिष्यतेकम्पिष्येतेकम्पिष्यन्ते
म.पुकम्पिष्यसेकम्पिष्येथेकम्पिष्यध्वे
उ.पुकम्पिष्येकम्पिष्यावहेकम्पिष्यामहे

लोट् - Imperative Mood
प्र.पुकम्पताम्कम्पेताम्कम्पन्ताम्
म.पुकम्पस्वकम्पेथाम्कम्पध्वम्
उ.पुकम्पैकम्पावहैकम्पामहै

लङ् - Simple Past Tense
प्र.पुअकम्पतअकम्पेताम्अकम्पन्त
म.पुअकम्पथाःअकम्पेथाम्अकम्पध्वम्
उ.पुअकम्पेअकम्पावहिअकम्पामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुकम्पेतकम्पेयाताम्कम्पेरन्
म.पुकम्पेथाःकम्पेयाथाम्कम्पेध्वम्
उ.पुकम्पेयकम्पेवहिकम्पेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुकम्पिषीष्टकम्पिषीयास्ताम्कम्पिषीरन्
म.पुकम्पिषीष्ठाःकम्पिषीयास्थाम्कम्पिषीध्वम्
उ.पुकम्पिषीयकम्पिषीवहिकम्पिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअकम्पिष्टअकम्पिषाताम्अकम्पिषत
म.पुअकम्पिष्ठाःअकम्पिषाथाम्अकम्पिध्वम्
उ.पुअकम्पिषिअकम्पिष्वहिअकम्पिष्महि

ऌङ Conditional Mood
प्र.पुअकम्पिष्यतअकम्पिष्येताम्अकम्पिष्यन्त
म.पुअकम्पिष्यथाःअकम्पिष्येथाम्अकम्पिष्यध्वम्
उ.पुअकम्पिष्येअकम्पिष्यावहिअकम्पिष्यामहि



क्षम् (क्षमूँष्) सहने( to forgive, to endure)



लट् - Present Tense
प्र.पुक्षमतेक्षमेतेक्षमन्ते
म.पुक्षमसेक्षमेथेक्षमध्वे
उ.पुक्षमेक्षमावहेक्षमामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुचक्षमेचक्षमातेचक्षमिरे
म.पुचक्षमिषे , चक्षंसेचक्षमाथेचक्षमिध्वे , चक्षन्ध्वे
उ.पुचक्षमेचक्षमिवहे , चक्षण्वहेचक्षमिमहे , चक्षण्महे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुक्षन्ता , क्षमिताक्षन्तारौ , क्षमितारौक्षन्तारः , क्षमितारः
म.पुक्षन्तासे , क्षमितासेक्षन्तासाथे , क्षमितासाथेक्षन्ताध्वे , क्षमिताध्वे
उ.पुक्षन्ताहे , क्षमिताहेक्षन्तास्वहे , क्षमितास्वहेक्षन्तास्महे , क्षमितास्महे

ऌट् - Simple Future
प्र.पुक्षंस्यते , क्षमिष्यतेक्षंस्येते , क्षमिष्येतेक्षंस्यन्ते , क्षमिष्यन्ते
म.पुक्षंस्यसे , क्षमिष्यसेक्षंस्येथे , क्षमिष्येथेक्षंस्यध्वे , क्षमिष्यध्वे
उ.पुक्षंस्ये , क्षमिष्येिक्षंस्यावहे , क्षमिष्यावहेक्षंस्यामहे , क्षमिष्यामहे

लोट् - Imperative Mood
प्र.पुक्षमताम्क्षमेताम्क्षमन्ताम्
म.पुक्षमस्वक्षमेथाम्क्षमध्वम्
उ.पुक्षमैक्षमावहैक्षमामहै

लङ् - Simple Past Tense
प्र.पुअक्षमतअक्षमेताम्अक्षमन्त
म.पुअक्षमथाःअक्षमेथाम्अक्षमध्वम्
उ.पुअक्षमेअक्षमावहिअक्षमामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुक्षमेतक्षमेयाताम्क्षमेरन्
म.पुक्षमेथाःक्षमेयाथाम्क्षमेध्वम्
उ.पुक्षमेयक्षमेवहिक्षमेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुक्षंसीष्ट , क्षमिषीष्टक्षंसीयास्ताम् , क्षमिषीयास्ताम्क्षंसीरन् , क्षमिषीरन्
म.पुक्षंसीष्ठाः , क्षमिषीष्ठाःक्षंसीयास्थाम् , क्षमिषीयास्थाम्क्षंसीध्वम् , क्षमिषीध्वम्
उ.पुक्षंसीय , क्षमिषीयक्षंसीवहि , क्षमिषीवहिक्षंसीमहि , क्षमिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअक्षंस्त , अक्षमिष्टअक्षंसाताम् , अक्षमिषाताम्अक्षंसत , अक्षमिषत
म.पुअक्षंस्थाः , अक्षमिष्ठाःअक्षंसाथाम् , अक्षमिषाथाम्अक्षन्ध्वम् , अक्षमिध्वम्
उ.पुअक्षंसि , अक्षमिषिअक्षंस्वहि , अक्षमिष्वहिअक्षंस्महि , अक्षमिष्महि

ऌङ Conditional Mood
प्र.पुअक्षंस्यत , अक्षमिष्यतअक्षंस्येताम् , अक्षमिष्येताम्अक्षंस्यन्त , अक्षमिष्यन्त
म.पुअक्षंस्यथाः , अक्षमिष्यथाःअक्षंस्येथाम् , अक्षमिष्येथाम्अक्षंस्यध्वम् , अक्षमिष्यध्वम्
उ.पुअक्षंस्ये , अक्षमिष्येअक्षंस्यावहि , अक्षमिष्यावहिअक्षंस्यामहि , अक्षमिष्यामहि



सेव् (षेवृँ)सेवने (to succeed, to get good results)



लट् - Present Tense
प्र.पुसेवतेसेवेतेसेवन्ते
म.पुसेवसेसेवेथेसेवध्वे
उ.पुसेवेसेवावहेसेवामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुसिषेवेसिषेवातेसिषेविरे
म.पुसिषेविषेसिषेवाथेसिषेविढ्वे , सिषेविध्वे
उ.पुसिषेवेसिषेविवहेसिषेविमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुसेवितासेवितारौसेवितारः
म.पुसेवितासेसेवितासाथेसेविताध्वे
उ.पुसेविताहेसेवितास्वहेसेवितास्महे

ऌट् - Simple Future
प्र.पुसेविष्यतेसेविष्येतेसेविष्यन्ते
म.पुसेविष्यसेसेविष्येथेसेविष्यध्वे
उ.पुसेविष्येसेविष्यावहेसेविष्यामहे

लोट् - Imperative Mood
प्र.पुसेवताम्सेवेताम्सेवन्ताम्
म.पुसेवस्वसेवेथाम्सेवध्वम्
उ.पुसेवैसेवावहै सेवामहै

लङ् - Simple Past Tense
प्र.पुअसेवतअसेवेताम्असेवन्त
म.पुअसेवथाःअसेवेथाम्असेवध्वम्
उ.पुअसेवेअसेवावहिअसेवामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुसेवेतसेवेयाताम्सेवेरन्
म.पुसेवेथाःसेवेयाथाम्सेवेध्वम्
उ.पुसेवेयसेवेवहिसेवेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुसेविषीष्टसेविषीयास्ताम्सेविषीरन्
म.पुसेविषीष्ठाःसेविषीयास्थाम्सेविषीढ्वम् , सेविषीध्वम्
उ.पुसेविषीयसेविषीवहिसेविषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअसेविष्टअसेविषाताम्असेविषत
म.पुअसेविष्ठाःअसेविषाथाम्असेविढ्वम् , असेविध्वम्
उ.पुअसेविषिअसेविष्वहिअसेविष्महि

ऌङ Conditional Mood
प्र.पुअसेविष्यतअसेविष्येताम्असेविष्यन्त
म.पुअसेविष्यथाःअसेविष्येथाम्असेविष्यध्वम्
उ.पुअसेविष्येअसेविष्यावहिअसेविष्यामहि



ईक्ष् ( ईक्षँ) दर्शने(to see )



लट् - Present Tense
प्र.पुईक्षतेईक्षेतेईक्षन्ते
म.पुईक्षसेईक्षेथेईक्षध्वे
उ.पुईक्षेईक्षावहे ईक्षामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुईक्षाञ्चक्रे , ईक्षाम्बभूव , ईक्षामासईक्षाञ्चक्राते , ईक्षाम्बभूवतुः , ईक्षामासतुःईक्षाञ्चक्रिरे , ईक्षाम्बभूवुः , ईक्षामासुः
म.पुईक्षाञ्चकृषे , ईक्षाम्बभूविथ , ईक्षामासिथईक्षाञ्चक्राथे , ईक्षाम्बभूवथुः , ईक्षामासथुःईक्षाञ्चकृढ्वे , ईक्षाम्बभूव , ईक्षामास
उ.पुईक्षाञ्चक्रे , ईक्षाम्बभूव , ईक्षामासईक्षाञ्चकृवहे , ईक्षाम्बभूविव , ईक्षामासिवईक्षाञ्चकृमहे , ईक्षाम्बभूविम , ईक्षामासिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुईक्षिताईक्षितारौईक्षितारः
म.पुईक्षितासेईक्षितासाथेईक्षिताध्वे
उ.पुईक्षिताहेईक्षितास्वहेईक्षितास्महे

ऌट् - Simple Future
प्र.पुईक्षिष्यतेईक्षिष्येतेईक्षिष्यन्ते
म.पुईक्षिष्यसेईक्षिष्येथेईक्षिष्यध्वे
उ.पुईक्षिष्येईक्षिष्यावहेईक्षिष्यामहे

लोट् - Imperative Mood
प्र.पुईक्षताम्ईक्षेताम्ईक्षन्ताम्
म.पुईक्षस्वईक्षेथाम्ईक्षध्वम्
उ.पुईक्षैईक्षावहैईक्षामहै

लङ् - Simple Past Tense
प्र.पुऐक्षतऐक्षेताम्ऐक्षन्त
म.पुऐक्षथाःऐक्षेथाम्ऐक्षध्वम्
उ.पुऐक्षेऐक्षावहिऐक्षामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुईक्षेतईक्षेयाताम्ईक्षेरन्
म.पुईक्षेथाःईक्षेयाथाम्ईक्षेध्वम्
उ.पुईक्षेयईक्षेवहिईक्षेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुईक्षिषीष्टईक्षिषीयास्ताम्ईक्षिषीरन्
म.पुईक्षिषीष्ठाःईक्षिषीयास्थाम्ईक्षिषीध्वम्
उ.पुईक्षिषीयईक्षिषीवहिईक्षिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुऐक्षिष्टऐक्षिषाताम्ऐक्षिषत
म.पुऐक्षिष्ठाःऐक्षिषाथाम्ऐक्षिध्वम्
उ.पुऐक्षिषिऐक्षिष्वहिऐक्षिष्महि

ऌङ Conditional Mood
प्र.पुऐक्षिष्यतऐक्षिष्येताम्ऐक्षिष्यन्त
म.पुऐक्षिष्यथाःऐक्षिष्येथाम्ऐक्षिष्यध्वम्
उ.पुऐक्षिष्येऐक्षिष्यावहिऐक्षिष्यामहि



भिक्ष् (भिक्षँ) भिक्षायामलाभे लाभे च ( to beg, to request )



लट् - Present Tense
प्र.पुभिक्षतेभिक्षेतेभिक्षन्ते
म.पुभिक्षसेभिक्षेथेभिक्षध्वे
उ.पुभिक्षेभिक्षावहेभिक्षामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुबिभिक्षेबिभिक्षातेबिभिक्षिरे
म.पुबिभिक्षिषेबिभिक्षाथेबिभिक्षिध्वे
उ.पुबिभिक्षेबिभिक्षिवहेबिभिक्षिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुभिक्षिताभिक्षितारौभिक्षितारः
म.पुभिक्षितासेभिक्षितासाथेभिक्षिताध्वे
उ.पुभिक्षिताहेभिक्षितास्वहेभिक्षितास्महे

ऌट् - Simple Future
प्र.पुभिक्षिष्यतेभिक्षिष्येतेभिक्षिष्यन्ते
म.पुभिक्षिष्यसेभिक्षिष्येथेभिक्षिष्यध्वे
उ.पुभिक्षिष्येभिक्षिष्यावहेभिक्षिष्यामहे

लोट् - Imperative Mood
प्र.पुभिक्षताम्भिक्षेताम्भिक्षन्ताम्
म.पुभिक्षस्वभिक्षेथाम्भिक्षध्वम्
उ.पुभिक्षैभिक्षावहैभिक्षामहै

लङ् - Simple Past Tense
प्र.पुअभिक्षतअभिक्षेताम्अभिक्षन्त
म.पुअभिक्षथाःअभिक्षेथाम्अभिक्षध्वम्
उ.पुअभिक्षेअभिक्षावहिअभिक्षामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुभिक्षेतभिक्षेयाताम्भिक्षेरन्
म.पुभिक्षेथाःभिक्षेयाथाम्भिक्षेध्वम्
उ.पुभिक्षेयभिक्षेवहिभिक्षेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुभिक्षिषीष्टभिक्षिषीयास्ताम्भिक्षिषीरन्
म.पुभिक्षिषीष्ठाःभिक्षिषीयास्थाम्भिक्षिषीध्वम्
उ.पुभिक्षिषीयभिक्षिषीवहिभिक्षिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअभिक्षिष्टअभिक्षिषाताम्अभिक्षिषत
म.पुअभिक्षिष्ठाःअभिक्षिषाथाम्अभिक्षिध्वम्
उ.पुअभिक्षिषिअभिक्षिष्वहिअभिक्षिष्महि

ऌङ Conditional Mood
प्र.पुअभिक्षिष्यतअभिक्षिष्येताम्अभिक्षिष्यन्त
म.पुअभिक्षिष्यथाःअभिक्षिष्येथाम्अभिक्षिष्यध्वम्
उ.पुअभिक्षिष्येअभिक्षिष्यावहिअभिक्षिष्यामहि



भाष् (भाषँ)व्यक्तायां वाचि ( to explain, to speak, to elocute )



लट् - Present Tense
प्र.पुभाषतेभाषेतेभाषन्ते
म.पुभाषसेभाषेथेभाषध्वे
उ.पुभाषेभाषावहेभाषामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुबभाषेबभाषातेबभाषिरे
म.पुबभाषिषेबभाषाथेबभाषिध्वे
उ.पुबभाषेबभाषिवहेबभाषिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुभाषिताभाषितारौभाषितारः
म.पुभाषितासेभाषितासाथेभाषिताध्वे
उ.पुभाषिताहेभाषितास्वहेभाषितास्महे

ऌट् - Simple Future
प्र.पुभाषिष्यतेभाषिष्येतेभाषिष्यन्ते
म.पुभाषिष्यसेभाषिष्येथेभाषिष्यध्वे
उ.पुभाषिष्येभाषिष्यावहेभाषिष्यामहे

लोट् - Imperative Mood
प्र.पुभाषताम्भाषेताम्भाषन्ताम्
म.पुभाषस्वभाषेथाम्भाषध्वम्
उ.पुभाषैभाषावहैभाषामहै

लङ् - Simple Past Tense
प्र.पुअभाषतअभाषेताम्अभाषन्त
म.पुअभाषथाःअभाषेथाम्अभाषध्वम्
उ.पुअभाषेअभाषावहिअभाषामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुभाषेतभाषेयाताम्भाषेरन्
म.पुभाषेथाःभाषेयाथाम्भाषेध्वम्
उ.पुभाषेयभाषेवहिभाषेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुभाषिषीष्टभाषिषीयास्ताम्भाषिषीरन्
म.पुभाषिषीष्ठाःभाषिषीयास्थाम्भाषिषीध्वम्
उ.पुभाषिषीयभाषिषीवहिभाषिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअभाषिष्टअभाषिषाताम्अभाषिषत
म.पुअभाषिष्ठाःअभाषिषाथाम्अभाषिध्वम्
उ.पुअभाषिषिअभाषिष्वहिअभाषिष्महि

ऌङ Conditional Mood
प्र.पुअभाषिष्यतअभाषिष्येताम्अभाषिष्यन्त
म.पुअभाषिष्यथाःअभाषिष्येथाम्अभाषिष्यध्वम्
उ.पुअभाषिष्येअभाषिष्यावहिअभाषिष्यामहि



शुभ् (शुभँ) दीप्तौ( to shine, to glow, to appear beautiful )



लट् - Present Tense
प्र.पुशोभतेशोभेतेशोभन्ते
म.पुशोभसेशोभेथेशोभध्वे
उ.पुशोभेशोभावहेशोभामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुशुशुभेशुशुभातेशुशुभिरे
म.पुशुशुभिषेशुशुभाथेशुशुभिध्वे
उ.पुशुशुभेशुशुभिवहेशुशुभिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुशोभिताशोभितारौशोभितारः
म.पुशोभितासेशोभितासाथेशोभिताध्वे
उ.पुशोभिताहेशोभितास्वहेशोभितास्महे

ऌट् - Simple Future
प्र.पुशोभिष्यतेशोभिष्येतेशोभिष्यन्ते
म.पुशोभिष्यसेशोभिष्येथेशोभिष्यध्वे
उ.पुशोभिष्येशोभिष्यावहेशोभिष्यामहे

लोट् - Imperative Mood
प्र.पुशोभताम्शोभेताम्शोभन्ताम्
म.पुशोभस्वशोभेथाम्शोभध्वम्
उ.पुशोभैशोभावहैशोभामहै

लङ् - Simple Past Tense
प्र.पुअशोभतअशोभेताम्अशोभन्त
म.पुअशोभथाःअशोभेथाम्अशोभध्वम्
उ.पुअशोभेअशोभावहिअशोभामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुशोभेतशोभेयाताम्शोभेरन्
म.पुशोभेथाःशोभेयाथाम्शोभेध्वम्
उ.पुशोभेयशोभेवहिशोभेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुशोभिषीष्टशोभिषीयास्ताम्शोभिषीरन्
म.पुशोभिषीष्ठाःशोभिषीयास्थाम्शोभिषीध्वम्
उ.पुशोभिषीयशोभिषीवहिशोभिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअशोभिष्टअशोभिषाताम्अशोभिषत
म.पुअशोभिष्ठाःअशोभिषाथाम्अशोभिध्वम्
उ.पुअशोभिषिअशोभिष्वहिअशोभिष्महि

ऌङ Conditional Mood
प्र.पुअशोभिष्यतअशोभिष्येताम्अशोभिष्यन्त
म.पुअशोभिष्यथाःअशोभिष्येथाम्अशोभिष्यध्वम्
उ.पुअशोभिष्येअशोभिष्यावहिअशोभिष्यामहि



वृत् (वृतुँ) वर्तने( to be, to be present )



लट् - Present Tense
प्र.पुवर्ततेवर्तेतेवर्तन्ते
म.पुवर्तसेवर्तेथेवर्तध्वे
उ.पुवर्तेवर्तावहेवर्तामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुववृतेववृतातेववृतिरे
म.पुववृतिषेववृताथेववृतिध्वे
उ.पुववृतेववृतिवहेववृतिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुवर्तितावर्तितारौवर्तितारः
म.पुवर्तितासेवर्तितासाथेवर्तिताध्वे
उ.पुवर्तिताहेवर्तितास्वहेवर्तितास्महे

ऌट् - Simple Future
प्र.पुवर्तिष्यतेवर्तिष्येतेवर्तिष्यन्ते
म.पुवर्तिष्यसेवर्तिष्येथेवर्तिष्यध्वे
उ.पुवर्तिष्येवर्तिष्यावहेवर्तिष्यामहे

लोट् - Imperative Mood
प्र.पुवर्तताम्वर्तेताम्वर्तन्ताम्
म.पुवर्तस्ववर्तेथाम्वर्तध्वम्
उ.पुवर्तैवर्तावहै वर्तामहै

लङ् - Simple Past Tense
प्र.पुअवर्ततअवर्तेताम्अवर्तन्त
म.पुअवर्तथाःअवर्तेथाम्अवर्तध्वम्
उ.पुअवर्तेअवर्तावहिअवर्तामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुवर्तेतवर्तेयाताम्वर्तेरन्
म.पुवर्तेथाःवर्तेयाथाम्वर्तेध्वम्
उ.पुवर्तेयवर्तेवहिवर्तेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुवर्तिषीष्टवर्तिषीयास्ताम्वर्तिषीरन्
म.पुवर्तिषीष्ठाःवर्तिषीयास्थाम्वर्तिषीध्वम्
उ.पुवर्तिषीयवर्तिषीवहिवर्तिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअवर्तिष्टअवर्तिषाताम्अवर्तिषत
म.पुअवर्तिष्ठाःअवर्तिषाथाम्अवर्तिध्वम्
उ.पुअवर्तिषिअवर्तिष्वहिअवर्तिष्महि

ऌङ Conditional Mood
प्र.पुअवर्त्स्यतअवर्त्स्येताम्अवर्त्स्यन्त
म.पुअवर्त्स्यथाःअवर्त्स्येथाम्अवर्त्स्यध्वम्
उ.पुअवर्त्स्येअवर्त्स्यावहिअवर्त्स्यामहि



वृध् (वृधुँ) वृद्धौ( to grow, to prosper)



लट् - Present Tense
प्र.पुवर्धतेवर्धेतेवर्धन्ते
म.पुवर्धसेवर्धेथेवर्धध्वे
उ.पुवर्धेवर्धावहेवर्धामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुववृधेववृधातेववृधिरे
म.पुववृधिषेववृधाथेववृधिध्वे
उ.पुववृधेववृधिवहेववृधिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुवर्धितावर्धितारौवर्धितारः
म.पुवर्धितासेवर्धितासाथेवर्धिताध्वे
उ.पुवर्धिताहेवर्धितास्वहेवर्धितास्महे

ऌट् - Simple Future
प्र.पुवर्धिष्यतेवर्धिष्येतेवर्धिष्यन्ते
म.पुवर्धिष्यसेवर्धिष्येथेवर्धिष्यध्वे
उ.पुवर्धिष्येवर्धिष्यावहेवर्धिष्यामहे

लोट् - Imperative Mood
प्र.पुवर्धताम्वर्धेताम्वर्धन्ताम्
म.पुवर्धस्ववर्धेथाम्वर्धध्वम्
उ.पुवर्धैवर्धावहैवर्धामहै

लङ् - Simple Past Tense
प्र.पुअवर्धतअवर्धेताम्अवर्धन्त
म.पुअवर्धथाःअवर्धेथाम्अवर्धध्वम्
उ.पुअवर्धेअवर्धावहिअवर्धामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुवर्धेतवर्धेयाताम्वर्धेरन्
म.पुवर्धेथाःवर्धेयाथाम्वर्धेध्वम्
उ.पुवर्धेयवर्धेवहिवर्धेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुवर्धिषीष्टवर्धिषीयास्ताम्वर्धिषीरन्
म.पुवर्धिषीष्ठाःवर्धिषीयास्थाम्वर्धिषीध्वम्
उ.पुवर्धिषीयवर्धिषीवहिवर्धिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअवर्धिष्टअवर्धिषाताम्अवर्धिषत
म.पुअवर्धिष्ठाःअवर्धिषाथाम्अवर्धिध्वम्
उ.पुअवर्धिषिअवर्धिष्वहिअवर्धिष्महि

ऌङ Conditional Mood
प्र.पुअवर्धिष्यतअवर्धिष्येताम्अवर्धिष्यन्त
म.पुअवर्धिष्यथाःअवर्धिष्येथाम्अवर्धिष्यध्वम्
उ.पुअवर्धिष्येअवर्धिष्यावहिअवर्धिष्यामहि



सह् (षहँ) मर्षणे( to forgive, to tolerate )



लट् - Present Tense
प्र.पुसहतेसहेतेसहन्ते
म.पुसहसेसहेथेसहध्वे
उ.पुसहेसहावहेसहामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुसेहेसेहातेसेहिरे
म.पुसेहिषेसेहाथेसेहिढ्वे , सेहिध्वे
उ.पुसेहेसेहिवहेसेहिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुसोढा , सहितासोढारौ , सहितारौसोढारः , सहितारः
म.पुसोढासे , सहितासेसोढासाथे , सहितासाथेसोढाध्वे , सहिताध्वे
उ.पुसोढाहे , सहिताहेसोढास्वहे , सहितास्वहेसोढास्महे , सहितास्महे

ऌट् - Simple Future
प्र.पुसहिष्यतेसहिष्येतेसहिष्यन्ते
म.पुसहिष्यसेसहिष्येथेसहिष्यध्वे
उ.पुसहिष्येसहिष्यावहेसहिष्यामहे

लोट् - Imperative Mood
प्र.पुसहताम्सहेताम्सहन्ताम्
म.पुसहस्वसहेथाम्सहध्वम्
उ.पुसहैसहावहैसहामहै

लङ् - Simple Past Tense
प्र.पुअसहतअसहेताम्असहन्त
म.पुअसहथाःअसहेथाम्असहध्वम्
उ.पुअसहेअसहावहिअसहामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुसहेतसहेयाताम्सहेरन्
म.पुसहेथाःसहेयाथाम्सहेध्वम्
उ.पुसहेयसहेवहिसहेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुसहिषीष्टसहिषीयास्ताम्सहिषीरन्
म.पुसहिषीष्ठाःसहिषीयास्थाम्सहिषीढ्वम् , सहिषीध्वम्
उ.पुसहिषीयसहिषीवहिसहिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअसहिष्टअसहिषाताम्असहिषत
म.पुअसहिष्ठाःअसहिषाथाम्असहिढ्वम् , असहिध्वम्
उ.पुअसहिषिअसहिष्वहिअसहिष्महि

ऌङ Conditional Mood
प्र.पुअसहिष्यतअसहिष्येताम्असहिष्यन्त
म.पुअसहिष्यथाःअसहिष्येथाम्असहिष्यध्वम्
उ.पुअसहिष्येअसहिष्यावहिअसहिष्यामहि



प्लु (प्लुङ्) गतौ( to go, to float )



लट् - Present Tense
प्र.पुप्लवतेप्लवेतेप्लवन्ते
म.पुप्लवसेप्लवेथेप्लवध्वे
उ.पुप्लवेप्लवावहेप्लवामहेः

लिट्(परोक्ष) Distant Past Tense
प्र.पुपुप्लुवेपुप्लुवातेपुप्लुविरे
म.पुपुप्लुविषेपुप्लुवाथेपुप्लुविढ्वे , पुप्लुविध्वे
उ.पुपुप्लुवेपुप्लुविवहेपुप्लुविमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुप्लोताप्लोतारौप्लोतारः
म.पुप्लोतासेप्लोतासाथेप्लोताध्वे
उ.पुप्लोताहेप्लोतास्वहेप्लोतास्महे

ऌट् - Simple Future
प्र.पुप्लोष्यतेप्लोष्येतेप्लोष्यन्ते
म.पुप्लोष्यसेप्लोष्येथेप्लोष्यध्वे
उ.पुप्लोष्येप्लोष्यावहेप्लोष्यामहे

लोट् - Imperative Mood
प्र.पुप्लवताम्प्लवेताम्प्लवन्ताम्
म.पुप्लवस्वप्लवेथाम्प्लवध्वम्
उ.पुप्लवैप्लवावहैप्लवामहै

लङ् - Simple Past Tense
प्र.पुअप्लवतअप्लवेताम्अप्लवन्त
म.पुअप्लवथाःअप्लवेथाम्अप्लवध्वम्
उ.पुअप्लवेअप्लवावहिअप्लवामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुप्लवेतप्लवेयाताम्प्लवेरन्
म.पुप्लवेथाःप्लवेयाथाम्प्लवेध्वम्
उ.पुप्लवेयप्लवेवहिप्लवेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुप्लोषीष्टप्लोषीयास्ताम्प्लोषीरन्
म.पुप्लोषीष्ठाःप्लोषीयास्थाम्प्लोषीढ्वम्
उ.पुप्लोषीयप्लोषीवहिप्लोषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअप्लोष्टअप्लोषाताम्अप्लोषत
म.पुअप्लोष्ठाःअप्लोषाथाम्अप्लोढ्वम्
उ.पुअप्लोषिअप्लोष्वहिअप्लोष्महि

ऌङ Conditional Mood
प्र.पुअप्लोष्यतअप्लोष्येताम्अप्लोष्यन्त
म.पुअप्लोष्यथाःअप्लोष्येथाम्अप्लोष्यध्वम्
उ.पुअप्लोष्येअप्लोष्यावहिअप्लोष्यामहि



त्रै (त्रैङ्) पालने ( to protect )



लट् - Present Tense
प्र.पुत्रायतेत्रायेतेत्रायन्ते
म.पुत्रायसेत्रायेथेत्रायध्वे
उ.पुत्रायेत्रायावहेत्रायामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुतत्रेतत्रातेतत्रिरे
म.पुतत्रिषेतत्राथेतत्रिढ्वे , तत्रिध्वे
उ.पुतत्रेतत्रिवहेतत्रिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुत्रातात्रातारौत्रातारः
म.पुत्रातासेत्रातासाथेत्राताध्वे
उ.पुत्राताहेत्रातास्वहे त्रातास्महे

ऌट् - Simple Future
प्र.पुत्रास्यतेत्रास्येतेत्रास्यन्ते
म.पुत्रास्यसेत्रास्येथेत्रास्यध्वे
उ.पुत्रास्येत्रास्यावहेत्रास्यामहे

लोट् - Imperative Mood
प्र.पुत्रायताम्त्रायेताम्त्रायन्ताम्
म.पुत्रायस्वत्रायेथाम्त्रायध्वम्
उ.पुत्रायैत्रायावहैत्रायामहै

लङ् - Simple Past Tense
प्र.पुअत्रायतअत्रायेताम्अत्रायन्त
म.पुअत्रायथाःअत्रायेथाम्अत्रायध्वम्
उ.पुअत्रायेअत्रायावहिअत्रायामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुत्रायेतत्रायेयाताम्त्रायेरन्
म.पुत्रायेथाःत्रायेयाथाम्त्रायेध्वम्
उ.पुत्रायेयत्रायेवहित्रायेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुत्रासीष्टत्रासीयास्ताम्त्रासीरन्
म.पुत्रासीष्ठाःत्रासीयास्थाम्त्रासीध्वम्
उ.पुत्रासीयत्रासीवहित्रासीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअत्रास्तअत्रासाताम्अत्रासत
म.पुअत्रास्थाःअत्रासाथाम्अत्राध्वम्
उ.पुअत्रासिअत्रास्वहिअत्रास्महि

ऌङ Conditional Mood
प्र.पुअत्रास्यतअत्रास्येताम्अत्रास्यन्त
म.पुअत्रास्यथाःअत्रास्येथाम्अत्रास्यध्वम्
उ.पुअत्रास्येअत्रास्यावहिअत्रास्यामहि



रभ् (रभँ) राभस्ये ( to be happy, to be glad )



लट् - Present Tense
प्र.पुरभतेरभेतेरभन्ते
म.पुरभसेरभेथेरभध्वे
उ.पुरभेरभावहेरभामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुरेभेरेभातेरेभिरे
म.पुरेभिषेरेभाथेरेभिध्वे
उ.पुरेभेरेभिवहे रेभिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुरब्धारब्धारौरब्धारः
म.पुरब्धासेरब्धासाथेरब्धाध्वे
उ.पुरब्धाहेरब्धाहे रब्धास्महे

ऌट् - Simple Future
प्र.पुरप्स्यतेरप्स्येतेरप्स्यन्ते
म.पुरप्स्यसेरप्स्येथेरप्स्यध्वे
उ.पुरप्स्येरप्स्यावहेरप्स्यामहे

लोट् - Imperative Mood
प्र.पुरभताम्रभेताम्रभन्ताम्
म.पुरभस्वरभेथाम्रभध्वम्
उ.पुरभैरभावहैरभामहै

लङ् - Simple Past Tense
प्र.पुअरभतअरभेताम्अरभन्त
म.पुअरभथाःअरभेथाम्अरभध्वम्
उ.पुअरभेअरभावहिअरभामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुरभेतरभेयाताम्रभेरन्
म.पुरभेथाःरभेयाथाम्रभेध्वम्
उ.पुरभेयरभेवहित्ररभेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुरप्सीष्टरप्सीयास्ताम्रप्सीरन्
म.पुरप्सीष्ठाःरप्सीयास्थाम्रप्सीध्वम्
उ.पुरप्सीयरप्सीवहिरप्सीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअरब्धअरप्साताम्अरप्सत
म.पुअरब्धाःअरप्साथाम्अरब्ध्वम्
उ.पुअरप्सिअरप्स्वहिअरप्स्महि

ऌङ Conditional Mood
प्र.पुअरप्स्यतअरप्स्येताम्अरप्स्यन्त
म.पुअरप्स्यथाःअरप्स्येथाम्अरप्स्यध्वम्
उ.पुअरप्स्येअरप्स्यावहिअरप्स्यामहि



To get updates on
संस्कृतवीथी...