Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

प्रथमगणः-भ्वादिः-उभयपदिनः धातवः

प्रथमगणे मुख्यधातूनां सूचिः
परस्मैपदिनःआत्मनेपदिनः
धाव्धृधाव्धृ
नीपच्नीपच्


'धाव्' (धावुँ) गतिशुद्ध्योः (To run, to cleanse) परस्मैपदरूपाणि



लट् - Present Tense
प्र.पुधावतिधावतःधावन्ति
म.पुधावसिधावथःधावथ
उ.पुधावामिधावावःधावामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुदधावदधावतुःदधावुः
म.पुदधाविथदधावथुःदधाव
उ.पुदधावदधाविवदधाविम

लुट्(अनद्यतन भविष्यत्) Future (Not Today)
प्र.पुधाविताधावितारौधावितारः
म.पुधावितासिधावितास्थःधावितास्थ
उ.पुधावितास्मिधावितास्वःधावितास्मः

ऌट् - Simple Future
प्र.पुधाविष्यतिधाविष्यतःधाविष्यन्ति
म.पुधाविष्यसिधाविष्यथःधाविष्यथ
उ.पुधाविष्यामिधाविष्यावःधाविष्यामः

लोट् - Imperative Mood
प्र.पुधावतु , धावतात्धावताम्धावन्तु
म.पुधाव , धावतात्धावतम्धावत
उ.पुधावानिधावावधावाम

लङ् - Simple Past Tense
प्र.पुअधावत्अधावताम्अधावन्
म.पुअधावःअधावतम्अधावत
उ.पुअधावम्अधावावअधावाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुधावेत्धावेताम्धावेयुः
म.पुधावेःधावेतम्धावेत
उ.पुधावेयम्धावेवधावेम

आशीर्लिङ् Benedictive Mood
प्र.पुधाव्यात्धाव्यास्ताम्धाव्यासुः
म.पुधाव्याःधाव्यास्तम्धाव्यास्त
उ.पुधाव्यासम्धाव्यास्वधाव्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअधावीत्अधाविष्टाम्अधाविषुः
म.पुअधावीःअधाविष्टम्अधाविष्ट
उ.पुअधाविषम्अधाविष्वअधाविष्म

ऌङ Conditional Mood
प्र.पुअधाविष्यत्अधाविष्यताम्अधाविष्यन्
म.पुअधाविष्यःअधाविष्यतम्अधाविष्यत
उ.पुअधाविष्यम्अधाविष्यावअधाविष्याम



'धाव्' (धावुँ) गतिशुद्ध्योः (To run, to cleanse) आत्मनेपदरूपाणि



लट् - Present Tense
प्र.पुधावतेधावेतेधावन्ते
म.पुधावसेधावेथेधावध्वे
उ.पुधावेधावावहेधावामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुदधावेदधावातेदधाविरे
म.पुदधाविषेदधावाथेदधाविढ्वे , दधाविध्वे
उ.पुदधावेदधाविवहेदधाविमहे

लुट्(अनद्यतन भविष्यत्) Future (Not Today)
प्र.पुधाविताधावितारौधावितारः
म.पुधावितासेधावितासाथेधाविताध्वे
उ.पुधाविताहेधावितास्वहेधावितास्महे

ऌट् - Simple Future
प्र.पुधाविष्यतेधाविष्येतेधाविष्यन्ते
म.पुधाविष्यसेधाविष्येथेधाविष्यध्वे
उ.पुधाविष्येधाविष्यावहेधाविष्यामहे

लोट् - Imperative Mood
प्र.पुधावताम्धावेताम्धावन्ताम्
म.पुधावस्वधावेथाम्धावध्वम्
उ.पुधावैधावावहैधावामहै

लङ् - Simple Past Tense
प्र.पुअधावतअधावेताम्अधावन्त
म.पुअधावथाःअधावेथाम्अधावध्वम्
उ.पुअधावेअधावावहिअधावामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुधावेतधावेयाताम्धावेरन्
म.पुधावेथाःधावेयाथाम्धावेध्वम्
उ.पुधावेयधावेवहिधावेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुधाविषीष्टधाविषीयास्ताम्धाविषीरन्
म.पुधाविषीष्ठाःधाविषीयास्थाम्धाविषीढ्वम् , धाविषीध्वम्
उ.पुधाविषीयधाविषीवहिधाविषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअधाविष्टअधाविषाताम्अधाविषत
म.पुअधाविष्ठाःअधाविषाथाम्अधाविढ्वम् , अधाविध्वम्
उ.पुअधाविषिअधाविष्वहिअधाविष्महि

ऌङ Conditional Mood
प्र.पुअधाविष्यतअधाविष्येताम्अधाविष्यन्त
म.पुअधाविष्यथाःअधाविष्येथाम्अधाविष्यध्वम्
उ.पुअधाविष्येअधाविष्यावहिअधाविष्यामहि



'धृ' (धृञ्) धारणे (To wear, to support, to possess, to hold) परस्मैपदरूपाणि



लट् - Present Tense
प्र.पुधरतिधरतःधरन्ति
म.पुधरसिधरथःधरथ
उ.पुधरामिधरावः धरामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुदधारदध्रतुःदध्रुः
म.पुदधर्थदध्रथुःदध्र
उ.पुदधर, दधारदध्रिवदध्रिम

लुट्(अनद्यतन भविष्यत्) Future (Not Today)
प्र.पुधर्ताधर्तारौधर्तारः
म.पुधर्तासिधर्तास्थःधर्तास्थ
उ.पुधर्तास्मिधर्तास्वः धर्तास्मः

ऌट् - Simple Future
प्र.पुधरिष्यतिधरिष्यतःधरिष्यन्ति
म.पुधरिष्यसिधरिष्यथःधरिष्यथ
उ.पुधरिष्यामिधरिष्यावःधरिष्यामः

लोट् - Imperative Mood
प्र.पुधरतात्, धरताद्, धरतुधरताम्धरन्तु
म.पुधर, धरतात्, धरताद्धरतम्धरत
उ.पुधराणिधरावधराम

लङ् - Simple Past Tense
प्र.पुअधरत्, अधरद्अधरताम्अधरन्
म.पुअधरःअधरतम्अधरत
उ.पुअधरम्अधराव अधराम

विधिलिङ् Potential Mood(past) Tense
प्र.पुधरेत्, धरेद्धरेताम्धरेयुः
म.पुधरेःधरेतम्धरेत
उ.पुधरेयम्धरेवधरेम

आशीर्लिङ् Benedictive Mood
प्र.पुध्रियात्, ध्रियाद्ध्रियास्ताम्ध्रियासुः
म.पुध्रियाःध्रियास्तम्ध्रियास्त
उ.पुध्रियासम्ध्रियास्वध्रियास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअधार्षीत्, अधार्षीद्अधार्ष्टाम्अधार्षुः
म.पुअधार्षीःअधार्ष्टम्अधार्ष्ट
उ.पुअधार्षम्अधार्ष्वअधार्ष्म

ऌङ Conditional Mood
प्र.पुअधरिष्यत्, अधरिष्यद्अधरिष्यताम्अधरिष्यन्
म.पुअधरिष्यःअधरिष्यतम्अधरिष्यत
उ.पुअधरिष्यम्अधरिष्यावअधरिष्याम



'धृ' (धृञ्) धारणे (To wear, to support, to possess, to hold) आत्मनेपदरूपाणि



लट् - Present Tense
प्र.पुधरतेधरेतेधरन्ते
म.पुधरसेधरेथेधरध्वे
उ.पुधरेधरावहेधरामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुदध्रेदध्रातेदध्रिरे
म.पुदध्रिषेदध्राथेदध्रिढ्वे, दध्रिध्वे
उ.पुदध्रेदध्रिवहेदध्रिमहे

लुट्(अनद्यतन भविष्यत्) Future (Not Today)
प्र.पुधर्ताधर्तारौधर्तारः
म.पुधर्तासेधर्तासाथेधर्ताध्वे
उ.पुधर्ताहेधर्तास्वहेधर्तास्महे

ऌट् - Simple Future
प्र.पुधरिष्यतेधरिष्येतेधरिष्यन्ते
म.पुधरिष्यसेधरिष्येथेधरिष्यध्वे
उ.पुधरिष्येधरिष्यावहेधरिष्यामहे

लोट् - Imperative Mood
प्र.पुधरताम्धरेताम्धरन्ताम्
म.पुधरस्वधरेथाम्धरध्वम्
उ.पुधरैधरावहै धरामहै

लङ् - Simple Past Tense
प्र.पुअधरतअधरेताम्अधरन्त
म.पुअधरथाःअधरेथाम्अधरध्वम्
उ.पुअधरेअधरावहि अधरावहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुधरेतधरेयाताम्धरेरन्
म.पुधरेथाःधरेयाथाम्धरेयाथाम्
उ.पुधरेयधरेवहिधरेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुधृषीष्टधृषीयास्ताम्धृषीरन्
म.पुधृषीष्ठाःधृषीयास्थाम्धृषीढ्वम्
उ.पुधृषीयधृषीवहिधृषीमहि

अधृषि
लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअधृतअधृषाताम्अधृषत
म.पुअधृथाःअधृषाथाम्अधृढ्वम्
उ.पुअधृष्वहिअधृष्महि

ऌङ Conditional Mood
प्र.पुअधरिष्यतअधरिष्येताम्अधरिष्यन्त
म.पुअधरिष्यथाःअधरिष्येथाम्अधरिष्यध्वम्
उ.पुअधरिष्येअधरिष्यावहिअधरिष्यामहि



'नी' (णीञ्) प्रापणे (To obtain, to carry, to take) परस्मैपदरूपाणि



लट् - Present Tense
प्र.पुनयतिनयतःनयन्ति
म.पुनयसिनयथःनयथ
उ.पुनयामिनयावःनयामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुनिनायनिन्यतुःनिन्युः
म.पुनिनेथ , निनयिथनिन्यथुःनिन्य
उ.पुनिनय , निनायनिन्यिवनिन्यिम

लुट्(अनद्यतन भविष्यत्) Future (Not Today)
प्र.पुनेतानेतारौनेतारः
म.पुनेतासिनेतास्थःनेतास्थ
उ.पुनेतास्मिनेतास्वःनेतास्मः

ऌट् - Simple Future
प्र.पुनेष्यतिनेष्यतःनेष्यन्ति
म.पुनेष्यसिनेष्यथःनेष्यथ
उ.पुनेष्यामिनेष्यावःनेष्यामः

लोट् - Imperative Mood
प्र.पुनयतु , नयतात्नयताम्नयन्तु
म.पुनय , नयतात्नयतम्नयत
उ.पुनयानिनयावनयाम

लङ् - Simple Past Tense
प्र.पुअनयत्अनयताम्अनयन्
म.पुअनयःअनयतम्अनयत
उ.पुअनयम्अनयावअनयाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुनयेत्नयेताम्नयेयुः
म.पुनयेःनयेतम्नयेत
उ.पुनयेयम्नयेवनयेम

आशीर्लिङ् Benedictive Mood
प्र.पुनीयात्नीयास्ताम्नीयासुः
म.पुनीयाःनीयास्तम्नीयास्त
उ.पुनीयासम्नीयास्व नीयास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअनैषीत्अनैष्टाम्अनैषुः
म.पुअनैषीःअनैष्टम्अनैष्ट
उ.पुअनैषम्अनैष्वअनैष्म

ऌङ Conditional Mood
प्र.पुअनेष्यत्अनेष्यताम्अनेष्यन्
म.पुअनेष्यःअनेष्यतम्अनेष्यत
उ.पुअनेष्यम्अनेष्यावअनेष्याम



'नी' (णीञ्) प्रापणे (To run, to cleanse) आत्मनेपदरूपाणि



लट् - Present Tense
प्र.पुनयतेनयेतेनयन्ते
म.पुनयसेनयेथेनयध्वे
उ.पुनयेनयावहेनयामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुनिन्येनिन्यातेनिन्यिरे
म.पुनिन्यिषेनिन्याथेनिन्यिढ्वे , निन्यिध्वे
उ.पुनिन्येनिन्यिवहेनिन्यिमहे

लुट्(अनद्यतन भविष्यत्) Future (Not Today)
प्र.पुनेतानेतारौनेतारः
म.पुनेतासेनेतासाथेनेताध्वे
उ.पुनेताहेनेतास्वहे नेतास्महे

ऌट् - Simple Future
प्र.पुनेष्यतेनेष्येतेनेष्यन्ते
म.पुनेष्यसेनेष्येथेनेष्यध्वे
उ.पुनेष्येनेष्यावहेनेष्यामहे

लोट् - Imperative Mood
प्र.पुनयताम्नयेताम्नयन्ताम्
म.पुनयस्वनयेथाम्नयध्वम्
उ.पुनयैनयावहैनयामहै

लङ् - Simple Past Tense
प्र.पुअनयतअनयेताम्अनयन्त
म.पुअनयथाःअनयेथाम्अनयध्वम्
उ.पुअनयेअनयावहिअनयामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुनयेतनयेयाताम्नयेरन्
म.पुनयेथाःनयेयाथाम्नयेध्वम्
उ.पुनयेयनयेवहिनयेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुनेषीष्टनेषीयास्ताम्नेषीरन्
म.पुनेषीष्ठाःनेषीयास्थाम्नेषीढ्वम्
उ.पुनेषीयनेषीवहिनेषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअनेष्टअनेषाताम्अनेषत
म.पुअनेष्ठाःअनेषाथाम्अनेढ्वम्
उ.पुअनेषिअनेष्वहिअनेष्महि

ऌङ Conditional Mood
प्र.पुअनेष्यतअनेष्येताम्अनेष्यन्त
म.पुअनेष्यथाःअनेष्येथाम्अनेष्यध्वम्
उ.पुअनेष्येअनेष्यावहिअनेष्यामहि



'पच्' (डुपचँष्) पाके(To cook) परस्मैपदरूपाणि



लट् - Present Tense
प्र.पुपचतिपचतःपचन्ति
म.पुपचसिपचथःपचथ
उ.पुपचामिपचावःपचामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुपपाचपेचतुःपेचुः
म.पुपेचिथपेचथुःपेच
उ.पुपपच , पपाचपेचिवपेचिम

लुट्(अनद्यतन भविष्यत्) Future (Not Today)
प्र.पुपक्तापक्तारौपक्तारः
म.पुपक्तासिपक्तास्थःपक्तास्थ
उ.पुपक्तास्मिपक्तास्वःपक्तास्मः

ऌट् - Simple Future
प्र.पुपक्ष्यतिपक्ष्यतःपक्ष्यन्ति
म.पुपक्ष्यसिपक्ष्यथःपक्ष्यथ
उ.पुपक्ष्यामिपक्ष्यावःपक्ष्यामः

लोट् - Imperative Mood
प्र.पुपचतु , पचतात्पचताम्पचन्तु
म.पुपच , पचतात्पचतम्पचत
उ.पुपचानिपचावपचाम

लङ् - Simple Past Tense
प्र.पुअपचत्अपचताम्अपचन्
म.पुअपचःअपचतम्अपचत
उ.पुअपचम्अपचावअपचाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुपचेत्पचेताम्पचेताम्
म.पुपचेःपचेतम्पचेत
उ.पुपचेयम्पचेवपचेम

आशीर्लिङ् Benedictive Mood
प्र.पुपच्यात्पच्यास्ताम्पच्यासुः
म.पुपच्याःपच्यास्तम्पच्यास्त
उ.पुपच्यासम्पच्यास्वपच्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअपाक्षीत्अपाक्ताम्अपाक्षुः
म.पुअपाक्षीःअपाक्तम्अपाक्त
उ.पुअपाक्षम्अपाक्ष्वअपाक्ष्म

ऌङ Conditional Mood
प्र.पुअपक्ष्यत्अपक्ष्यताम्अपक्ष्यन्
म.पुअपक्ष्यःअपक्ष्यतम्अपक्ष्यत
उ.पुअपक्ष्यम्अपक्ष्यावअपक्ष्याम



'पच्' (डुपचँष्)पाके (To cook) आत्मनेपदरूपाणि



लट् - Present Tense
प्र.पुपचतेपचेतेपचन्ते
म.पुपचसेपचेथेपचध्वे
उ.पुपचेपचावहेपचामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुपेचेपेचातेपेचिरे
म.पुपेचिषेपेचाथेपेचिध्वे
उ.पुपेचेपेचिवहेपेचिमहे

लुट्(अनद्यतन भविष्यत्) Future (Not Today)
प्र.पुपक्तापक्तारौपक्तारः
म.पुपक्तासेपक्तासाथेपक्ताध्वे
उ.पुपक्ताहेपक्तास्वहेपक्तास्महे

ऌट् - Simple Future
प्र.पुपक्ष्यतेपक्ष्येतेपक्ष्यन्ते
म.पुपक्ष्यसेपक्ष्येथेपक्ष्यध्वे
उ.पुपक्ष्येपक्ष्यावहेपक्ष्यामहे

लोट् - Imperative Mood
प्र.पुपचताम्पचेताम्पचन्ताम्
म.पुपचस्वपचेथाम्पचध्वम्
उ.पुपचैपचावहैपचामहै

लङ् - Simple Past Tense
प्र.पुअपचतअपचेताम्अपचन्त
म.पुअपचथाःअपचेथाम्अपचध्वम्
उ.पुअपचेअपचावहिअपचामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुपचेतपचेयाताम्पचेरन्
म.पुपचेथाःपचेयाथाम्पचेध्वम्
उ.पुपचेयपचेवहिपचेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुपक्षीष्टपक्षीयास्ताम्पक्षीरन्
म.पुपक्षीष्ठाःपक्षीयास्थाम्पक्षीध्वम्
उ.पुपक्षीयपक्षीवहिपक्षीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअपक्तअपक्षाताम्अपक्षत
म.पुअपक्थाःअपक्षाथाम्अपग्ध्वम्
उ.पुअपक्षिअपक्ष्वहिअपक्ष्महि

ऌङ Conditional Mood
प्र.पुअपक्ष्यतअपक्ष्येताम्अपक्ष्यन्त
म.पुअपक्ष्यथाःअपक्ष्येथाम्अपक्ष्यध्वम्
उ.पुअपक्ष्येअपक्ष्यावहिअपक्ष्यामहि

To get updates on
संस्कृतवीथी...