Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

सप्तमगणः-रुधादिः-उभयपदिनः धातवः

सप्तमगणे मुख्यधातूनां सूचिः
परस्मैपदिनःआत्मनेपदिनः
भुज्भुज्


'भुज्' (भुजँ) पालनाभ्यवहारयोः (To protect) परस्मैपदरूपाणि



लट् - Present Tense
प्र.पुभुनक्तिभुङ्क्तःभुञ्जन्ति
म.पुभुनक्षिभुङ्क्थःभुङ्क्थ
उ.पुभुनज्मिभुञ्ज्वःभुञ्ज्मः

लिट्(परोक्ष) Distant Past Tense
प्र.पुबुभोजबुभुजतुःबुभुजुः
म.पुबुभोजिथबुभुजथुःबुभुज
उ.पुबुभोजबुभुजिवबुभुजिम

लुट्(अनद्यतन भविष्यत्) Future (Not Today)
प्र.पुभोक्ताभोक्तारौभोक्तारः
म.पुभोक्तासिभोक्तास्थःभोक्तास्थ
उ.पुभोक्तास्मिभोक्तास्वःभोक्तास्मः

ऌट् - Simple Future
प्र.पुभोक्ष्यतिभोक्ष्यतःभोक्ष्यन्ति
म.पुभोक्ष्यसिभोक्ष्यथःभोक्ष्यथ
उ.पुभोक्ष्यामिभोक्ष्यावःभोक्ष्यामः

लोट् - Imperative Mood
प्र.पुभुङ्क्तात् , भुनक्तुभुङ्क्ताम्भुञ्जन्तु
म.पुभुङ्क्तात् , भुङ्ग्धिभुङ्क्तम्भुङ्क्त
उ.पुभुनजानिभुनजावभुनजाम

लङ् - Simple Past Tense
प्र.पुअभुनग् , अभुनक्अभुङ्क्ताम्अभुञ्जन्
म.पुअभुनग् , अभुनक्अभुङ्क्तम्अभुङ्क्त
उ.पुअभुनजम्अभुञ्ज्वअभुञ्ज्म

विधिलिङ् Potential Mood(past) Tense
प्र.पुभुञ्ज्यात्भुञ्ज्याताम्भुञ्ज्युः
म.पुभुञ्ज्याःभुञ्ज्यातम्भुञ्ज्यात
उ.पुभुञ्ज्याम्भुञ्ज्यावभुञ्ज्याम

आशीर्लिङ् Benedictive Mood
प्र.पुभुज्यात्भुज्यास्ताम्भुज्यासुः
म.पुभुज्याःभुज्यास्तम्भुज्यास्त
उ.पुभुज्यासम्भुज्यास्वभुज्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअभौक्षीत्अभौक्ताम्अभौक्षुः
म.पुअभौक्षीःअभौक्तम्अभौक्त
उ.पुअभौक्षम्अभौक्ष्वअभौक्ष्म

ऌङ Conditional Mood
प्र.पुअभोक्ष्यत्अभोक्ष्यताम्अभोक्ष्यन्
म.पुअभोक्ष्यःअभोक्ष्यतम्अभोक्ष्यत
उ.पुअभोक्ष्यम्अभोक्ष्यावअभोक्ष्याम



'भुज्' (भुजँ) पालनाभ्यवहारयोः (To consume, to eat) आत्मनेपदरूपाणि



लट् - Present Tense
प्र.पुभुङ्क्तेभुञ्जातेभुञ्जते
म.पुभुङ्क्षेभुञ्जाथेभुङ्ग्ध्वे
उ.पुभुञ्जेभुञ्ज्वहेभुञ्ज्महे

लिट्(परोक्ष) Distant Past Tense
प्र.पुबुभुजेबुभुजातेबुभुजिरे
म.पुबुभुजिषेबुभुजाथेबुभुजिध्वे
उ.पुबुभुजेबुभुजिवहेबुभुजिमहे

लुट्(अनद्यतन भविष्यत्) Future (Not Today)
प्र.पुभोक्ताभोक्तारौभोक्तारः
म.पुभोक्तासेभोक्तासाथेभोक्ताध्वे
उ.पुभोक्ताहेभोक्तास्वहेभोक्तास्महे

ऌट् - Simple Future
प्र.पुभोक्ष्यतेभोक्ष्येतेभोक्ष्यन्ते
म.पुभोक्ष्यसेभोक्ष्येथेभोक्ष्यध्वे
उ.पुभोक्ष्येभोक्ष्यावहेभोक्ष्यामहे

लोट् - Imperative Mood
प्र.पुभुङ्क्ताम्भुञ्जाताम्भुञ्जताम्
म.पुभुङ्क्ष्वभुञ्जाथाम्भुङ्ग्ध्वम्
उ.पुभुनजैभुनजावहैभुनजामहै

लङ् - Simple Past Tense
प्र.पुअभुङ्क्तअभुञ्जाताम्अभुञ्जत
म.पुअभुङ्क्थाःअभुञ्जाथाम्अभुङ्ग्ध्वम्
उ.पुअभुञ्जिअभुञ्ज्वहिअभुञ्ज्महि

विधिलिङ् Potential Mood(past) Tense
प्र.पुभुञ्जीतभुञ्जीयाताम्भुञ्जीरन्
म.पुभुञ्जीथाःभुञ्जीयाथाम्भुञ्जीध्वम्
उ.पुभुञ्जीयभुञ्जीवहि

आशीर्लिङ् Benedictive Mood
प्र.पु
म.पु
उ.पु

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पु
म.पु
उ.पु

ऌङ Conditional Mood
प्र.पुअभोक्ष्यतअभोक्ष्येताम्अभोक्ष्यन्त
म.पुअभोक्ष्यथाःअभोक्ष्येथाम्अभोक्ष्यध्वम्
उ.पुअभोक्ष्येअभोक्ष्यावहिअभोक्ष्यामहि



Updated on 1st December, 2022.

To get updates on
संस्कृतवीथी...