Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

चतुर्थगणः-दिवादिः-आत्मनेपदिनः धातवः

षष्ठगणे प्रधानभूताः आत्मनेपदीनः घातवः
लज्ज्मृ


लज्ज् (ओँलस्जीँ, स्वपने) ( to be ashamed, to be shy)



लट् - Present Tense
प्र.पुलज्जतेलज्जेतेलज्जन्ते
म.पुलज्जसेलज्जेथेलज्जध्वे
उ.पुलज्जेलज्जावहे लज्जामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुललज्जेललज्जातेललज्जिरे
म.पुललज्जिषेललज्जाथेललज्जिध्वे
उ.पुललज्जेललज्जिवहेललज्जिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुलज्जितालज्जितारौलज्जितारः
म.पुलज्जितासेलज्जितासाथेलज्जिताध्वे
उ.पुलज्जिताहेलज्जितास्वहेलज्जितास्महे

ऌट् - Simple Future
प्र.पुलज्जिष्यतेलज्जिष्येतेलज्जिष्यन्ते
म.पुलज्जिष्यसेलज्जिष्येथेलज्जिष्यध्वे
उ.पुलज्जिष्येलज्जिष्यावहेलज्जिष्यामहे

लोट् - Imperative Mood
प्र.पुलज्जताम्लज्जेताम्लज्जन्ताम्
म.पुलज्जस्वलज्जेथाम्लज्जध्वम्
उ.पुलज्जैलज्जावहैलज्जामहै

लङ् - Simple Past Tense
प्र.पुअलज्जतअलज्जेताम्अलज्जन्त
म.पुअलज्जथाःअलज्जेथाम्अलज्जध्वम्
उ.पुअलज्जेअलज्जावहिअलज्जामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुलज्जेतलज्जेयाताम्लज्जेरन्
म.पुलज्जेथाःलज्जेयाथाम्लज्जेध्वम्
उ.पुलज्जेयलज्जेवहिलज्जेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुलज्जिषीष्टलज्जिषीयास्ताम्लज्जिषीरन्
म.पुलज्जिषीष्ठाःलज्जिषीयास्थाम्लज्जिषीध्वम्
उ.पुलज्जिषीयलज्जिषीवहिलज्जिषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअलज्जिष्टअलज्जिषाताम्अलज्जिषत
म.पुअलज्जिष्ठाःअलज्जिषाथाम्अलज्जिध्वम्
उ.पुअलज्जिषिअलज्जिष्वहिअलज्जिष्महि

ऌङ Conditional Mood
प्र.पुअलज्जिष्यतअलज्जिष्येताम्अलज्जिष्यन्त
म.पुअलज्जिष्यथाःअलज्जिष्येथाम्अलज्जिष्यध्वम्
उ.पुअलज्जिष्येअलज्जिष्यावहिअलज्जिष्यामहि



मृ (प्राणत्यागे) ( to die)



लट् - Present Tense
प्र.पुम्रियतेम्रियेतेम्रियन्ते
म.पुम्रियसेम्रियेथेम्रियध्वे
उ.पुम्रियेम्रियावहेम्रियामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुममारमम्रतुःमम्रुः
म.पुममर्थमम्रथुःमम्र
उ.पुममर, ममारमम्रिवमम्रिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुमर्तामर्तारौमर्तारः
म.पुमर्तासिमर्तास्थःमर्तास्थ
उ.पुमर्तास्मिमर्तास्वःमर्तास्मः

ऌट् - Simple Future
प्र.पुमरिष्यतिमरिष्यतःमरिष्यन्ति
म.पुमरिष्यसिमरिष्यथःमरिष्यथ
उ.पुमरिष्यामिमरिष्यावःमरिष्यामः

लोट् - Imperative Mood
प्र.पुम्रियताम्म्रियेताम्म्रियन्ताम्
म.पुम्रियस्वम्रियेथाम्म्रियध्वम्
उ.पुम्रियैम्रियावहैम्रियामहै

लङ् - Simple Past Tense
प्र.पुअम्रियतअम्रियेताम्अम्रियन्त
म.पुअम्रियथाःअम्रियेथाम्अम्रियध्वम्
उ.पुअम्रियेअम्रियावहिअम्रियामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुम्रियेतम्रियेयाताम्म्रियेरन्
म.पुम्रियेथाःम्रियेयाथाम्म्रियेध्वम्
उ.पुम्रियेयम्रियेवहिम्रियेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुमृषीष्टमृषीयास्ताम्मृषीरन्
म.पुमृषीष्ठाःमृषीयास्थाम्मृषीढ्वम्
उ.पुमृषीयमृषीवहिमृषीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअमृतअमृषाताम्अमृषत
म.पुअमृथाःअमृषाथाम्अमृढ्वम्
उ.पुअमृषिअमृष्वहिअमृष्महि

ऌङ Conditional Mood
प्र.पुअमरिष्यत्, अमरिष्यद्अमरिष्यताम्अमरिष्यन्
म.पुअमरिष्यःअमरिष्यतम्अमरिष्यत
उ.पुअमरिष्यम्अमरिष्यावअमरिष्याम



To get updates on
संस्कृतवीथी...