Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

षष्ठगणः-तुदादिः-परस्मैपदिनः धातवः

षष्ठगणे प्रधानभूताः परस्मैपदिनः घातवः
मिल्लिख्प्रच्छ्विश्


मिल् (मिलँ) श्लेषणे (To join, to unite, to get together)



लट् - Present Tense
प्र.पुमिलतिमिलतःमिलन्ति
म.पुमिलसिमिलथःमिलथ
उ.पुमिलामिमिलावःमिलामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुमिमेलमिमिलतुःमिमिलुः
म.पुमिमेलिथमिमिलथुःमिमिल
उ.पुमिमेलमिमिलिवमिमिलिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुमेलितामेलितारौमेलितारः
म.पुमेलितासिमेलितास्थःमेलितास्थ
उ.पुमेलितास्मिमेलितास्वःमेलितास्मः

ऌट् - Simple Future
प्र.पुमेलिष्यतिमेलिष्यतःमेलिष्यन्ति
म.पुमेलिष्यसिमेलिष्यथःमेलिष्यथ
उ.पुमेलिष्यामिमेलिष्यावःमेलिष्यामः

लोट् - Imperative Mood
प्र.पुमिलतु , मिलतात्मिलताम्मिलन्तु
म.पुमिल , मिलतात्मिलतम्मिलत
उ.पुमिलानिमिलावमिलाम

लङ् - Simple Past Tense
प्र.पुअमिलत्अमिलताम्अमिलन्
म.पुअमिलःअमिलतम्अमिलत
उ.पुअमिलम्अमिलावअमिलाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुमिलेत्मिलेताम्मिलेयुः
म.पुमिलेःमिलेतम्मिलेत
उ.पुमिलेयम्मिलेवमिलेम

आशीर्लिङ् Benedictive Mood
प्र.पुमिल्यात्मिल्यास्ताम्मिल्यासुः
म.पुमिल्याःमिल्यास्तम्मिल्यास्त
उ.पुमिल्यासम्मिल्यास्वमिल्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअमेलीत्अमेलिष्टाम्अमेलिषुः
म.पुअमेलीःअमेलिष्टम्अमेलिष्ट
उ.पुअमेलिषम्अमेलिष्वअमेलिष्म

ऌङ Conditional Mood
प्र.पुअमेलिष्यत्अमेलिष्यताम्अमेलिष्यन्
म.पुअमेलिष्यःअमेलिष्यतम्अमेलिष्यत
उ.पुअमेलिष्यम्अमेलिष्यावअमेलिष्याम



लिख् (लिखँ) अक्षरविन्यासे (To write)



लट् - Present Tense
प्र.पुलिखतिलिखतःलिखन्ति
म.पुलिखसिलिखथःलिखथ
उ.पुलिखामिलिखावःलिखामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुलिलेखलिलिखतुःलिलिखुः
म.पुलिलेखिथलिलिखथुःलिलिख
उ.पुलिलेखलिलिखिवलिलिखिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुलेखितालेखितारौलेखितारः
म.पुलेखितासिलेखितास्थःलेखितास्थ
उ.पुलेखितास्मिलेखितास्वः लेखितास्मः

ऌट् - Simple Future
प्र.पुलेखिष्यतिलेखिष्यतःलेखिष्यन्ति
म.पुलेखिष्यसिलेखिष्यथःलेखिष्यथ
उ.पुलेखिष्यामिलेखिष्यावःलेखिष्यामः

लोट् - Imperative Mood
प्र.पुलिखतु , लिखतात्लिखताम्लिखन्तु
म.पुलिख , लिखतात्लिखतम्लिखत
उ.पुलिखानिलिखावलिखाम

लङ् - Simple Past Tense
प्र.पुअलिखत्अलिखताम्अलिखन्
म.पुअलिखःअलिखतम्अलिखत
उ.पुअलिखम्अलिखावअलिखाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुलिखेत्लिखेताम्लिखेयुः
म.पुलिखेःलिखेतम्लिखेत
उ.पुलिखेयम्लिखेवलिखेम

आशीर्लिङ् Benedictive Mood
प्र.पुलिख्यात्लिख्यास्ताम्लिख्यासुः
म.पुलिख्याःलिख्यास्तम्लिख्यास्त
उ.पुलिख्यासम्लिख्यास्वलिख्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअलेखीत्अलेखिष्टाम्अलेखिषुः
म.पुअलेखीःअलेखिष्टम्अलेखिष्ट
उ.पुअलेखिषम्अलेखिष्वअलेखिष्म

ऌङ Conditional Mood
प्र.पुअलेखिष्यत्अलेखिष्यताम्अलेखिष्यन्
म.पुअलेखिष्यःअलेखिष्यतम्अलेखिष्यत
उ.पुअलेखिष्यम्अलेखिष्यावअलेखिष्याम



प्रच्छ् (प्रछँ) ज्ञीप्सायाम् (To ask)



लट् - Present Tense
प्र.पुपृच्छतिपृच्छतःपृच्छन्ति
म.पुपृच्छसिपृच्छथःपृच्छथ
उ.पुपृच्छामिपृच्छावःपृच्छामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुपप्रच्छपप्रच्छतुःपप्रच्छुः
म.पुपप्रच्छिथ , पप्रष्ठपप्रच्छथुःपप्रच्छ
उ.पुपप्रच्छपप्रच्छिवपप्रच्छिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुप्रष्टाप्रष्टारौप्रष्टारः
म.पुप्रष्टासिप्रष्टास्थःप्रष्टास्थ
उ.पुप्रष्टास्मिप्रष्टास्वःप्रष्टास्मः

ऌट् - Simple Future
प्र.पुप्रक्ष्यतिप्रक्ष्यतःप्रक्ष्यन्ति
म.पुप्रक्ष्यसिप्रक्ष्यथःप्रक्ष्यथ
उ.पुप्रक्ष्यामिप्रक्ष्यावःप्रक्ष्यामः

लोट् - Imperative Mood
प्र.पुपृच्छतु , पृच्छतात्पृच्छताम्पृच्छन्तु
म.पुपृच्छ , पृच्छतात्पृच्छतम्पृच्छत
उ.पुपृच्छानिपृच्छावपृच्छाम

लङ् - Simple Past Tense
प्र.पुअपृच्छत्अपृच्छताम्अपृच्छन्
म.पुअपृच्छःअपृच्छतम्अपृच्छत
उ.पुअपृच्छम्अपृच्छावअपृच्छाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुपृच्छेत्पृच्छेताम्पृच्छेयुः
म.पुपृच्छेःपृच्छेतम्पृच्छेत
उ.पुपृच्छेयम्पृच्छेवपृच्छेम

आशीर्लिङ् Benedictive Mood
प्र.पुपृच्छ्यात्पृच्छ्यास्ताम्पृच्छ्यासुः
म.पुपृच्छ्याःपृच्छ्यास्तम्पृच्छ्यास्त
उ.पुपृच्छ्यासम्पृच्छ्यास्वपृच्छ्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअप्राक्षीत्अप्राष्टाम्अप्राक्षुः
म.पुअप्राक्षीःअप्राष्टम्अप्राष्ट
उ.पुअप्राक्षम्अप्राक्ष्वअप्राक्ष्म

ऌङ Conditional Mood
प्र.पुअप्रक्ष्यत्अप्रक्ष्यताम्अप्रक्ष्यन्
म.पुअप्रक्ष्यःअप्रक्ष्यतम्अप्रक्ष्यत
उ.पुअप्रक्ष्यम्अप्रक्ष्यावअप्रक्ष्याम



विश् विशँ प्रवेशने (To enter)



लट् - Present Tense
प्र.पुविशतिविशतःविशन्ति
म.पुविशसिविशथःविशथ
उ.पुविशामिविशावःविशामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुविवेशविविशतुःविविशुः
म.पुविवेशिथविविशथुःविविश
उ.पुविवेशविविशिवविविशिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुवेष्टावेष्टारौ वेष्टारः
म.पुवेष्टासिवेष्टास्थःवेष्टास्थ
उ.पुवेष्टास्मिवेष्टास्वःवेष्टास्मः

ऌट् - Simple Future
प्र.पुवेक्ष्यतिवेक्ष्यतःवेक्ष्यन्ति
म.पुवेक्ष्यसिवेक्ष्यथःवेक्ष्यथ
उ.पुवेक्ष्यामिवेक्ष्यावःवेक्ष्यामः

लोट् - Imperative Mood
प्र.पुविशतु , विशतात्विशताम्विशन्तु
म.पुविश , विशतात्विशतम्विशत
उ.पुविशानिविशावविशाम

लङ् - Simple Past Tense
प्र.पुअविशत्अविशताम्अविशन्
म.पुअविशःअविशतम्अविशत
उ.पुअविशम्अविशावअविशाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुविशेत्विशेताम्विशेयुः
म.पुविशेःविशेतम्विशेत
उ.पुविशेयम्विशेवविशेम

आशीर्लिङ् Benedictive Mood
प्र.पुविश्यात्विश्यास्ताम्विश्यासुः
म.पुविश्याःविश्यास्तम्विश्यास्त
उ.पुविश्यासम्विश्यास्वविश्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअविक्षत्अविक्षताम्अविक्षन्
म.पुअविक्षःअविक्षतम्अविक्षत
उ.पुअविक्षम्अविक्षावअविक्षाम

ऌङ Conditional Mood
प्र.पुअवेक्ष्यत्अवेक्ष्यताम्अवेक्ष्यन्
म.पुअवेक्ष्यःअवेक्ष्यतम्अवेक्ष्यत
उ.पुअवेक्ष्यम्अवेक्ष्यावअवेक्ष्याम



To get updates on
संस्कृतवीथी...