Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

षष्ठगणः-तुदादिः-उभयपदिनः धातवः

षष्ठगणे मुख्यधातूनां सूचिः
परस्मैपदिनःआत्मनेपदिनः
क्षिप्क्षिप्सिच्सिच्


'क्षिप्' (क्षिपँ) प्रेरणे (To throw, to make fly) परस्मैपदरूपाणि



लट् - Present Tense
प्र.पुक्षिपतिक्षिपतःक्षिपन्ति
म.पुक्षिपसिक्षिपथःक्षिपथ
उ.पुक्षिपामिक्षिपावःक्षिपामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुचिक्षेपचिक्षिपतुःचिक्षिपुः
म.पुचिक्षेपिथचिक्षिपथुःचिक्षिप
उ.पुचिक्षेपचिक्षिपिवचिक्षिपिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुक्षेप्ताक्षेप्तारौक्षेप्तारः
म.पुक्षेप्तासिक्षेप्तास्थःक्षेप्तास्थ
उ.पुक्षेप्तास्मिक्षेप्तास्वःक्षेप्तास्मः

ऌट् - Simple Future
प्र.पुक्षेप्स्यतिक्षेप्स्यतःक्षेप्स्यन्ति
म.पुक्षेप्स्यसिक्षेप्स्यथःक्षेप्स्यथ
उ.पुक्षेप्स्यामिक्षेप्स्यावःक्षेप्स्यामः

लोट् - Imperative Mood
प्र.पुक्षिपतु , क्षिपतात्क्षिपताम्क्षिपन्तु
म.पुक्षिप , क्षिपतात्क्षिपतम्क्षिपत
उ.पुक्षिपानिक्षिपावक्षिपाम

लङ् - Simple Past Tense
प्र.पुअक्षिपत्अक्षिपताम्अक्षिपन्
म.पुअक्षिपःअक्षिपतम्अक्षिपत
उ.पुअक्षिपम्अक्षिपावअक्षिपाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुक्षिपेत्क्षिपेताम्क्षिपेयुः
म.पुक्षिपेःक्षिपेतम्क्षिपेत
उ.पुक्षिपेयम्क्षिपेवक्षिपेम

आशीर्लिङ् Benedictive Mood
प्र.पुक्षिप्यात्क्षिप्यास्ताम्क्षिप्यासुः
म.पुक्षिप्याःक्षिप्यास्तम्क्षिप्यास्त
उ.पुक्षिप्यासम्क्षिप्यास्वक्षिप्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअक्षैप्सीत्अक्षैप्ताम्अक्षैप्सुः
म.पुअक्षैप्सीःअक्षैप्तम्अक्षैप्त
उ.पुअक्षैप्सम्अक्षैप्स्वअक्षैप्स्म

ऌङ Conditional Mood
प्र.पुअक्षेप्स्यत्अक्षेप्स्यताम्अक्षेप्स्यन्
म.पुअक्षेप्स्यःअक्षेप्स्यतम्अक्षेप्स्यत
उ.पुअक्षेप्स्यम्अक्षेप्स्यावअक्षेप्स्याम



'क्षिप्' (क्षिपँ) प्रेरणे (To throw, to make fly) आत्मनेपदरूपाणि



लट् - Present Tense
प्र.पुक्षिपतेक्षिपेतेक्षिपन्ते
म.पुक्षिपसेक्षिपेथेक्षिपध्वे
उ.पुक्षिपेक्षिपावहेक्षिपामहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुचिक्षिपेचिक्षिपातेचिक्षिपिरे
म.पुचिक्षिपिषेचिक्षिपाथेचिक्षिपिध्वे
उ.पुचिक्षिपेचिक्षिपिवहेचिक्षिपिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुक्षेप्ताक्षेप्तारौक्षेप्तारः
म.पुक्षेप्तासेक्षेप्तासाथेक्षेप्ताध्वे
उ.पुक्षेप्ताहेक्षेप्तास्वहेक्षेप्तास्महे

ऌट् - Simple Future
प्र.पुक्षेप्स्यतेक्षेप्स्येतेक्षेप्स्यन्ते
म.पुक्षेप्स्यसेक्षेप्स्येथेक्षेप्स्यध्वे
उ.पुक्षेप्स्येक्षेप्स्यावहेक्षेप्स्यामहे

लोट् - Imperative Mood
प्र.पुक्षिपताम्क्षिपेताम्क्षिपन्ताम्
म.पुक्षिपस्वक्षिपेथाम्क्षिपध्वम्
उ.पुक्षिपैक्षिपावहैक्षिपामहै

लङ् - Simple Past Tense
प्र.पुअक्षिपतअक्षिपेताम्अक्षिपन्त
म.पुअक्षिपथाःअक्षिपेथाम्अक्षिपध्वम्
उ.पुअक्षिपेअक्षिपावहिअक्षिपामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुक्षिपेतक्षिपेयाताम्क्षिपेरन्
म.पुक्षिपेथाःक्षिपेयाथाम्क्षिपेध्वम्
उ.पुक्षिपेयक्षिपेवहिक्षिपेमहि

आशीर्लिङ् Benedictive Mood
प्र.पुक्षिप्सीष्टक्षिप्सीयास्ताम्क्षिप्सीरन्
म.पुक्षिप्सीष्ठाःक्षिप्सीयास्थाम्क्षिप्सीध्वम्
उ.पुक्षिप्सीयक्षिप्सीवहिक्षिप्सीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअक्षिप्तअक्षिप्साताम्अक्षिप्सत
म.पुअक्षिप्थाःअक्षिप्साथाम्अक्षिब्ध्वम्
उ.पुअक्षिप्सिअक्षिप्स्वहिअक्षिप्स्महि

ऌङ Conditional Mood
प्र.पुअक्षेप्स्यतअक्षेप्स्येताम्अक्षेप्स्यन्त
म.पुअक्षेप्स्यथाःअक्षेप्स्येथाम्अक्षेप्स्यध्वम्
उ.पुअक्षेप्स्येअक्षेप्स्यावहिअक्षेप्स्यामहि



'सिच्' (षिचँ) क्षरणे (To sprinkle, to moisten) परस्मैपदरूपाणि



लट् - Present Tense
प्र.पुसिञ्चतिसिञ्चतःसिञ्चन्ति
म.पुसिञ्चसिसिञ्चथःसिञ्चथ
उ.पुसिञ्चामिसिञ्चावःसिञ्चामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुसिषेचसिषिचतुःसिषिचुः
म.पुसिषेचिथसिषिचथुःसिषिच
उ.पुसिषेचसिषिचिवसिषिचिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुसेक्तासेक्तारौसेक्तारः
म.पुसेक्तासिसेक्तास्थःसेक्तास्थ
उ.पुसेक्तास्मिसेक्तास्वःसेक्तास्मः

ऌट् - Simple Future
प्र.पुसेक्ष्यतिसेक्ष्यतःसेक्ष्यन्ति
म.पुसेक्ष्यसिसेक्ष्यथःसेक्ष्यथ
उ.पुसेक्ष्यामिसेक्ष्यावःसेक्ष्यामः

लोट् - Imperative Mood
प्र.पुसिञ्चतु , सिञ्चतात्सिञ्चताम्सिञ्चन्तु
म.पुसिञ्च , सिञ्चतात्सिञ्चतम्सिञ्चत
उ.पुसिञ्चानिसिञ्चावसिञ्चाम

लङ् - Simple Past Tense
प्र.पुअसिञ्चत्असिञ्चताम्असिञ्चन्
म.पुअसिञ्चःअसिञ्चतम्असिञ्चत
उ.पुअसिञ्चम्असिञ्चावअसिञ्चाव

विधिलिङ् Potential Mood(past) Tense
प्र.पुसिञ्चेत्सिञ्चेताम्सिञ्चेयुः
म.पुसिञ्चेःसिञ्चेतम्सिञ्चेत
उ.पुसिञ्चेयम्सिञ्चेवसिञ्चेम

आशीर्लिङ् Benedictive Mood
प्र.पुसिच्यात्सिच्यास्ताम्सिच्यासुः
म.पुसिच्याःसिच्यास्तम्सिच्यास्त
उ.पुसिच्यासम्सिच्यास्वसिच्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअसिचत्असिचताम्असिचन्
म.पुअसिचःअसिचतम्असिचत
उ.पुअसिचम्असिचावअसिचाम

ऌङ Conditional Mood
प्र.पुअसेक्ष्यत्असेक्ष्यताम्असेक्ष्यन्
म.पुअसेक्ष्यःअसेक्ष्यतम्असेक्ष्यत
उ.पुअसेक्ष्यम्असेक्ष्यावअसेक्ष्याम



'सिच्' (षिचँ) क्षरणे (To sprinkle, to moisten) आत्मनेपदरूपाणि



लट् - Present Tense
प्र.पुसिञ्चतेसिञ्चेतेसिञ्चन्ते
म.पुसिञ्चसेसिञ्चेथेसिञ्चध्वे
उ.पुसिञ्चेसिञ्चावहेसिञ्चावहे

लिट्(परोक्ष) Distant Past Tense
प्र.पुसिषिचेसिषिचातेसिषिचिरे
म.पुसिषिचिषेसिषिचाथेसिषिचिध्वे
उ.पुसिषिचेसिषिचिवहेसिषिचिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुसेक्तासेक्तारौसेक्तारः
म.पुसेक्तासेसेक्तासाथेसेक्ताध्वे
उ.पुसेक्ताहेसेक्तास्वहेसेक्तास्महे

ऌट् - Simple Future
प्र.पुसेक्ष्यतेसेक्ष्येतेसेक्ष्यन्ते
म.पुसेक्ष्यसेसेक्ष्येथेसेक्ष्यध्वे
उ.पुसेक्ष्येसेक्ष्यावहेसेक्ष्यामहे

लोट् - Imperative Mood
प्र.पुसिञ्चताम्सिञ्चेताम्सिञ्चन्ताम्
म.पुसिञ्चस्वसिञ्चेथाम्सिञ्चध्वम्
उ.पुसिञ्चैसिञ्चावहैसिञ्चामहै

लङ् - Simple Past Tense
प्र.पुअसिञ्चतअसिञ्चेताम्असिञ्चन्त
म.पुअसिञ्चथाःअसिञ्चेथाम्असिञ्चध्वम्
उ.पुअसिञ्चेअसिञ्चावहिअसिञ्चामहि

विधिलिङ् Potential Mood(past) Tense
प्र.पुसिञ्चेतसिक्षीयास्ताम्सिक्षीरन्
म.पुसिक्षीष्ठाःसिक्षीयास्थाम्सिक्षीध्वम्
उ.पुसिक्षीयसिक्षीवहिसिक्षीमहि

आशीर्लिङ् Benedictive Mood
प्र.पुसिक्षीष्टसिक्षीयास्ताम्सिक्षीरन्
म.पुसिक्षीष्ठाःसिक्षीयास्थाम्सिक्षीध्वम्
उ.पुसिक्षीयसिक्षीवहिसिक्षीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअसिचत , असिक्तअसिक्षाताम् , असिचेताम्असिचन्त , असिक्षत
म.पुअसिचथाः , असिक्थाःअसिक्षाथाम् , असिचेथाम्असिचध्वम् , असिग्ध्वम्
उ.पुअसिचे , असिक्षिअसिचावहि , असिक्ष्वहिअसिक्ष्महि , असिचामहि

ऌङ Conditional Mood
प्र.पुअसेक्ष्यतअसेक्ष्येताम्असेक्ष्यन्त
म.पुअसेक्ष्यथाःअसेक्ष्येथाम्असेक्ष्यध्वम्
उ.पुअसेक्ष्येअसेक्ष्यावहिअसेक्ष्यामहि



To get updates on
संस्कृतवीथी...