Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

तृतीयगणः-जुहोत्यादिः-परस्मैपदिनः धातवः

तृतीयागणे प्रधानभूताः परस्मैपदिनः घातवः
भी


भी भये( to fear, to be afraid of)



लट् - Present Tense
प्र.पुबिभेतिबिभितः , बिभीतःबिभ्यति
म.पुबिभेषिबिभिथः , बिभीथःबिभिथ , बिभीथ
उ.पुबिभेमिबिभिवः , बिभीवःबिभिमः , बिभीमः

लिट्(परोक्ष) Distant Past Tense
प्र.पुबिभाय , बिभयामास , बिभयाञ्चकार , बिभयाम्बभूवबिभ्यतुः , बिभयामासतुः , बिभयाञ्चक्रतुः , बिभयाम्बभूवतुःबिभ्युः , बिभयामासुः , बिभयाञ्चक्रुः , बिभयाम्बभूवुः
म.पुबिभयिथ , बिभेथ , बिभयामासिथ , बिभयाञ्चकर्थ , बिभयाम्बभूविथबिभ्यथुः , बिभयामासथुः , बिभयाञ्चक्रथुः , बिभयाम्बभूवथुःबिभ्य , बिभयामास , बिभयाञ्चक्र , बिभयाम्बभूव
उ.पुबिभाय , बिभय , बिभयामास , बिभयाञ्चकर , बिभयाञ्चकार , बिभयाम्बभूवबिभ्यिव , बिभयामासिव , बिभयाञ्चकृव , बिभयाम्बभूविवबिभ्यिम , बिभयामासिम , बिभयाञ्चकृम , बिभयाम्बभूविम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुभेताभेतारौभेतारः
म.पुभेतासिभेतास्थःभेतास्थ
उ.पुभेतास्मिभेतास्वःभेतास्मः

ऌट् - Simple Future
प्र.पुभेष्यतिभेष्यतःभेष्यन्ति
म.पुभेष्यसिभेष्यथःभेष्यथ
उ.पुभेष्यामिभेष्यावःभेष्यामः

लोट् - Imperative Mood
प्र.पुबिभेतु , बिभितात् , बिभीतात्बिभिताम् , बिभीताम्बिभ्यतु
म.पुबिभिहि , बिभीहि , बिभितात् , बिभीतात्बिभितम् , बिभीतम्बिभित , बिभीत
उ.पुबिभयानिबिभयावबिभयाम

लङ् - Simple Past Tense
प्र.पुअबिभेत्अबिभिताम् , अबिभीताम्अबिभयुः
म.पुअबिभेःअबिभितम् , अबिभीतम्अबिभित , अबिभीत
उ.पुअबिभयम्अबिभिव , अबिभीवअबिभिम , अबिभीम

विधिलिङ् Potential Mood(past) Tense
प्र.पुबिभियात् , बिभीयात्बिभियाताम् , बिभीयाताम्बिभियुः , बिभीयुः
म.पुबिभियाः , बिभीयाःबिभियातम् , बिभीयातम्बिभियात , बिभीयात
उ.पुबिभीयाम्बिभियाव , बिभीयावबिभियाम , बिभीयाम

आशीर्लिङ् Benedictive Mood
प्र.पुभीयात्भीयास्ताम्भीयासुः
म.पुभीयाःभीयास्तम्भीयास्त
उ.पुभीयासम्भीयास्वभीयास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअभैषीत्अभैष्टाम्अभैषुः
म.पुअभैषीःअभैष्टम्अभैष्ट
उ.पुअभैषम्अभैष्वअभैष्म

ऌङ Conditional Mood
प्र.पुअभेष्यत्अभेष्यताम्अभेष्यन्
म.पुअभेष्यःअभेष्यतम्अभेष्यत
उ.पुअभेष्यम्अभेष्यावअभेष्याम



To get updates on
संस्कृतवीथी...