Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

तृतीयगणः-जुहोत्यादि-उभयपदिनः धातवः

तृतीयगणे मुख्यधातूनां सूचिः
परस्मैपदिनःआत्मनेपदिनः
डुदाञ् (दा)डुदाञ् (दा)


दाने 'दा' धातुः(To give) परस्मैपदरूपाणि



लट् - Present Tense
प्र.पुददातिदत्तःददति
म.पुददासिदत्थःदत्थ
उ.पुददामिदद्वःदद्मः

लिट्(परोक्ष) Distant Past Tense
प्र.पुददौददतुःददुः
म.पुददिथ , ददाथददथुःदद
उ.पुददौददिवददिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुदातादातारौदातारः
म.पुदातासिदातास्थःदातास्थ
उ.पुदातास्मिदातास्वःदातास्मः

ऌट् - Simple Future
प्र.पुदास्यतिदास्यतःदास्यन्ति
म.पुदास्यसिदास्यथःदास्यथ
उ.पुदास्यामिदास्यावःदास्यामः

लोट् - Imperative Mood
प्र.पुदत्तात् , ददातु दत्ताम्ददतु
म.पुदेहि , दत्तात्दत्तम्दत्त
उ.पुददानिददावददाम

लङ् - Simple Past Tense
प्र.पुअददात्अदत्ताम्अददुः
म.पुअददाःअदत्तम्अदत्त
उ.पुअददाम्अदद्वअदद्म

विधिलिङ् Potential Mood(past) Tense
प्र.पुदद्यात्दद्याताम्दद्युः
म.पुदद्याःदद्यातम्दद्यात
उ.पुदद्याम्दद्यावदद्याम

आशीर्लिङ् Benedictive Mood
प्र.पुदेयात्देयास्ताम्देयासुः
म.पुदेयाःदेयास्तम्देयास्त
उ.पुदेयासम्देयास्वदेयास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअदात्अदाताम्अदुः
म.पुअदाःअदातम्अदात
उ.पुअदाम्अदावअदाम

ऌङ Conditional Mood
प्र.पुअदास्यत्अदास्यताम्अदास्यन्
म.पुअदास्यःअदास्यतम्अदास्यत
उ.पुअदास्यम्अदास्याव अदास्याम



दाने 'दा' धातुः(To give) आत्मनेपदरूपाणि



लट् - Present Tense
प्र.पुदत्तेददातेददते
म.पुदत्सेददाथेददध्वे
उ.पुददेदद्वहेदद्महे

लिट्(परोक्ष) Distant Past Tense
प्र.पुददेददातेददिरे
म.पुददिषेददाथेददिध्वे
उ.पुददेददिवहेददिमहे

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुदातादातारौदातारः
म.पुदातासेदातासाथेदाताध्वे
उ.पुदाताहेदातास्वहेदातास्महे

ऌट् - Simple Future
प्र.पुदास्यते दास्येतेदास्यन्ते
म.पुदास्यसेदास्येथेदास्यध्वे
उ.पुदास्येदास्यावहेदास्यामहे

लोट् - Imperative Mood
प्र.पुदत्ताम्ददाताम्ददताम्
म.पुदत्स्वददाथाम्दद्ध्वम्
उ.पुददैददावहैददामहै

लङ् - Simple Past Tense
प्र.पुअदत्तअददाताम्अददत
म.पुअदत्थाःअददाथाम्अदद्ध्वम्
उ.पुअददिअदद्वहिअदद्महि

विधिलिङ् Potential Mood(past) Tense
प्र.पुददीतददीयाताम्ददीरन्
म.पुददीथाःददीयाथाम्ददीध्वम्
उ.पुददीयददीवहिददीमहि

आशीर्लिङ् Benedictive Mood
प्र.पुदासीष्टदासीयास्ताम्दासीरन्
म.पुदासीष्ठाःदासीयास्थाम्दासीध्वम्
उ.पुदासीयदासीवहिदासीमहि

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअदितअदिषाताम्अदिषत
म.पुअदिथाःअदिषाथाम्अदिढ्वम्
उ.पुअदिषिअदिष्वहिअदिष्महि

ऌङ Conditional Mood
प्र.पुअदास्यत्अदास्यताम्अदास्यन्
म.पुअदास्यथाःअदास्येथाम्अदास्यध्वम्
उ.पुअदास्येअदास्यावहि अदास्यामहि

To get updates on
संस्कृतवीथी...