Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

सार्वधातुकानां लकाराणां स्थाने जायमानाः पुरुषप्रत्ययाः

लट् (वर्तमानार्थकः) - Present Tense
परस्मैपदप्रत्ययाःआत्मनेपदप्रत्ययाः
प्र.पुतितःअन्तिप्र.पुतेइतेअन्ते
म.पुसिथःम.पुसेइथेध्वे
उ.पुमिवःमःउ.पुवहेमहे

लङ् (अनद्यतनभूतार्थकः) - Past (Imperfect) Tense
परस्मैपदप्रत्ययाःआत्मनेपदप्रत्ययाः
प्र.पुत्ताम्अन्प्र.पुइताम्अन्त
म.पुस्तम्म.पुथाःइथाम्ध्वम्
उ.पुअम्उ.पुवहीमही

लोट् (प्रार्थनार्थकः) - Imperative Mood
परस्मैपदप्रत्ययाःआत्मनेपदप्रत्ययाः
प्र.पुतुताम्अन्तुप्र.पुताम्इताम्अन्ताम्
म.पु -तम्म.पुस्वइथाम्ध्वम्
उ.पुआनिआवआमउ.पुआवहैआमहै

विधिलिङ् (विधिप्रार्थनाद्यर्थकः) - Potential Mood
परस्मैपदप्रत्ययाःआत्मनेपदप्रत्ययाः
प्र.पुईत्ईताम्ईयुःप्र.पुईतइयाताम्ईरन्
म.पुईःईतम्ईतम.पुईथाःइयाथाम्ईध्वम्
उ.पुईयम्ईवईमउ.पुइयईवहीईमही

To get updates on
संस्कृतवीथी...