Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 1 Sanskrit Alphabet - Lesson 10 - Sanskrit Compounded Letters

प्रावेशिकः स्तरः - प्रथम-विभागः – वर्णमाला - दशमःः पाठः - संयुक्ताक्षराणि

We learn about........

We have learned so far.....

  • Consonants or Vyanjanani are pronounced only with the help of a vowel.
  • The conjoining Vowels are represented by Matras(Vowel signs).

A compounded consonant is got when two or more vyanjanas join. Compounded consonants join with vowels to produce syllables or samyuktha aksharas.

Consonant + Consonant = Compounded Consonant
Compounded Consonant + Vowel = Samyuktha Aksharam
व्यञ्जनम् + व्यञ्जनम् = संयुक्तवर्णः
संयुक्तवर्णः + स्वरः = संयुक्ताक्षरम्
क् + क् = क्क्     कु + क् + क् + उ + ड् + अः = कुक्कुडः

The following table shows few general rules followed in writing the compounded forms. Please read and practice writing the words. We have shown examples showing how the conjoined letters are written differently depending on the first consonant. The English words given are just indicators of the sense of what the Sanskrit words mean. We will be learning the meaning and the usage of words in detail in coming lessons. On clicking the examples you view them enlarged and hear them sounded.

Common rules for writing compounded letters
First ConsonantCompound ConsonantCompounded letter in a wordTip
क्, फ्क् + क = क्ककुक्कुडः (Cock)The final falling part of the first consonant is not written.
क् + त = क्तवक्ता (Speaker)
ख् , घ्, च् छ, ज, झ, ञ, ण, त, थ, ध,न, प, ब, भ, म, ल, व, स, श, ष.ख् + य = ख्यमुख्य (important)The second consonant is written below the first consonant.
ध् + य = ध्यश्लाघ्यम् (Better)
च् + च = च्चउच्चैः (Loudly)
ज् + व = ज्वज्वरः (Fever)
ण् + ड = ण्डखण्डः (piece)
त् + थ = त्थउत्थानम् (Rising up)
थ् + व = थ्वपृथ्वी (Earth)
ध् + म = ध्मदध्मौ (blow verbform)
न् + द = न्दचन्दनम् (Sandal)
प् + त = प्ततप्त (Hot)
ब् + ज = ब्जकुब्ज (Crooked)
भ् + य = भ्यआरभ्य (Starting)
म् + ब = म्बअम्बा (Mother)
ल् +ल = ल्लपल्लवी (sprout)
व् + य = व्यकाव्यम् (Poetry)
स् + त = स्तस्तरः (Level)
श् + य = श्यपश्य (See)
ष् + ण= ष्णउष्णम् (Heat)
क, ङ, ट, ठ, द, ड, ढक् + व = क्व पक्वम् (Ripe)The second consonant is written below the first consonant.
ङ् + क = ङ्कपङ्कजम् (Lotus)
ट् + ट = ट्टअट्टालिका (Palace)
द् + ध = द्ध बुद्धिः (Intellect)
र् + क = र्कअर्कः (Sun)र is written as a turned hook on top of the next consonant.
र् + श = र्शस्पर्श (Touch)
र् + व = र्वपर्वत: (Mountain)
ह् + र = ह्रह्रस्व (Short)The letter following ह् joins below ह्. It is also written using a part of ह्.
ह् + न = ह्नवह्निः ( Fire)
ह् + म = ह्मब्रह्मा (Bramha)

We now list the conjoint forms for each of the consonants separately.

Sanskrit Compound Letters - संयुक्ताक्षराणि
1. - + क2. - + ख3. - + ग
क् + क = क्क कुक्कुडः (Cock)क् + ख = क्ख चक्ख्नतुःग् + ग = ग्ग गुग्गुलः
ङ् + क = ङ्क अङ्कुरः (Sprout)ङ् + ख = ङ्ख श्रृङ्खला (Chain)ङ् + ग = ङ्ग अङ्गुली (Finger)
च् + क = च्कत् + ख = त्ख उत्खननम् (Excavation)ड् + ग = ड्ग खड्गः (Sword)
ट् + क = ट्क षट्कः (Six)स् + ख = स्ख स्खलनम् (Stumble)द् + ग = द्ग मुद्गरः (Hammer)
त् + क = त्क फूत्कारः (Sobbing) (Six)र् + ग = र्ग मार्गः (Way)
र् + क = र्क अर्कः (Sun)5. - + चल् + ग = ल्ग फाल्गुनः
ल् + क = ल्क शुल्कः (Price)च् + च = च्च उच्चैः (Loudly)
ष् + क = ष्क चतुष्कोणः (Quadrilateral)ञ् + च = ञ्च आकुञ्चनम् (Bending)6. - + छ
स् + = स्क स्कन्धः (Skandha)र् + च = र्च अर्चकःच् + छ = च्छ इच्छा (Desire)
4. - + घश् + च = श्च पश्चात् (later)ञ् + छ = ञ्छ वाञ्छा (Loving)
ङ् + घ = ङ्घ सङ्घः (Group)र् + छ = र्छ मूर्छा (Fainting)
द् + घ = द्घ उद्घाटनम् (Opening)8. - + झ
र् + घ = र्घ महार्घः (Expensive)ज् + झ = ज्झ उज्झति (escape – verb)9 . - + ञ
7. - + जञ् + झ = ञ्झ झञ्झावातः (Heavy wind)च् + ञ = च्ञ याच्ञा (Request)
ज् + ज = ज्ज सज्जः ( One is who is armed or ready)र् + झ = र्झ निर्झरः (Ever youthful)ज् + ञ = ज्ञ ज्ञानम् (Wisdom)
ञ् + ज = ञ्ज अञ्जनम् (Kajal)
ड् + ज = ड्ज षड्ज (Sixth svara)11. - + ठ12. - + ड
ब् + ज = ब्ज कुब्ज (crooked)ठ् + ठ = ठ्ठ विठ्ठलः ड् + ड = ड्ड उड्डयनम् (Flight)
र् + ज = र्ज गर्जनम् (Roar)ष् + ठ = ष्ठ षष्ठः (Sixth in masculine gender)ण् + ड = ण्ड गण्डः (Button)
10. - + टण् + ठ = ण्ठ उत्कण्ठा (Anxiety)
ट् + ट = ट्ट अट्टालिका (Palace)15. - + त
ण् + ट = ण्ट घण्टा (Bell)14. - + णक् + त = क्त सूक्तिः ( Verse)
प् + ट = प्ट आप्टे ण् + ण = ण्ण विषण्णः (Sorrowful)त् + त = त्त उत्तापः (Excitement)
ष् + ट = ष्ट यष्टिः (Stick)र् + ण = र्ण ऊर्णम् (Wool)न् + त = न्त वृन्तम् (Stalk)
13. - + ढष् + ण = ष्ण उष्णम् (Heat)प् + त = प्त सप्ताहः (Week)
ड् + ढ = ड्ढ शिण्ड्ढिर् + त = र्त गर्तः (Throne)
ण् + ढ = ण्ढ षण्ढः (Eunuch)17. - + दस् + त = स्त पुस्तकम् (Book)
16. - + थद् + द = द्द उद्दाम (Unbound)
त् + थ = त्थ उत्थानम् (Rising up)न् + द = न्द चन्दनम् (Sandal)18. - + ध
न् + थ = न्थ मन्थानम् (Churning)ब् + द = ब्द अब्दः ( Cloud)ग् + ध = ग्ध दुग्धम् (Milk)
र् + थ = र्थ अर्थः (Meaning, Money)र् + द = र्द कूर्दते (Jump Verb form)द् + ध = द्ध शुद्धः (Pure)
स् + थ = स्थ संस्थानम् (State)न् + ध = न्ध सुगन्धः (Good smell)
19. - + न20. - + पब् + ध = ब्ध क्षुब्धः (Angry)
क् + न = क्न शक्नोति (Can verb form)ट् + प = ट्प षट्पदः (Six feeted insect)र् + ध = र्ध अर्धम् (Half)
ख् + न = ख्न चख्नतुःत् + प = त्प उत्पलम् (Lotus or Lily)
त् + न = त्न रत्नम् (Jewel)प् + प = प्प पिप्पली (Long Pepper)21. - + फ
ध् + न = ध्न बध्नाति (Bind verb form)म् + प = म्प पम्पा (River Pampa)त् + फ = त्फ उत्फ़णः (With a raised hood)
न् + न = न्न अन्नम् (Food, Cooked rice)र् + प = र्प सर्पः (Serpent)म् + फ = म्फ गुम्फः (Stringled ornament like a garland)
प् + न = प्न आप्नोति (Obtain verb form)ल् + प = ल्प अल्पाहारः (Snack , Breakfast)ल् + फ = ल्फ गुल्फः (Ankle)
म् + न = म्न आम्नायः (Vedas)स् + प = स्प स्पन्दनम् (Throbbing)स् + फ = स्फ स्फटिकम् (Crystal)
र् + ण = र्ण स्वर्णम् (Gold)ष् + प = ष्प पुष्पम् (Flower)
स् + न = स्न स्नानम् (Bath)24. - + म
ह् + न = ह्न चिह्नम् (Sign)23. - + भक् + म = क्म रुक्मिणी (Rukmini)
22. - + बग् + भ = ग्भ प्राग्भवनम् (Previous House)च् + म = च्म वच्मि (Speak verb form)
द् + ब = द्ब उद्बाहुः (With stretched arm)द् + भ = द्भ सद्भावना (Goodwill)ज् + म = ज्म
म् + ब = म्ब लम्बः (long)ब् + भ = ब्भ अब्भक्षः (Water Snake)त् + म = त्म आत्मा (Self)
र् + ब = र्ब दुर्बलः (weak)म् + भ = म्भ स्तम्भः (Pillar)द् + म = द्म पद्म (Lotus hued)
25. - + यर + भ = र्भ अर्भकः (Fool)ध् + म = ध्म दध्मौ (Blow verb form)
क् + य = क्य वाक्यम् (Sentence)ल् + भ = ल्भ प्रगल्भः (Bold)न् + म = न्म जन्म (Birth)
ख् + य = ख्य आख्या (Name)प् + म = प्म पाप्मन् (Sin, Unhappiness)
ग् + य = ग्य भाग्यम् (Luck)26. - + रम् + म = म्म मम्मटः
घ् + य = घ्य श्लाघ्यम् (Laudable)क् + र = क्र चक्रम् (Disk)र् + म = र्म धर्मः (Righteousness)
च् + य = च्य वाच्यम् (Something to be told)ग् + र = अग्रम् (beginning)ल् + म = ल्म गुल्मः (Spleen)
ज् + य = ज्य वाणिज्यम् (Commerce)घ् + र = घ्र व्याघ्रः (Tiger)श् + म = आश्म (Stony)
ट् + य = ट्य अकाट्यम् (Irrefutable)छ् + र = छ्र कृच्छ्रम् (Pain, trouble)ष् + म = ष्म ऊष्मः (Summer)
ठ् + य = ठ्य पाठ्यम् (Something to be taught)ज् + र = ज्र वज्रम् (Diamond)स् + म = स्म अस्मिता (Egoism)
ड् + य = ड्य पीड्यमानम् (Causing pain)ट् + र = ट्र ऊष्ट्रः (Camel)ह् + म = ह्म ब्राह्मणः (Brahmin)
ढ् + य = ढ्य ओढ्यम् ड् + र = ड्र ओड्रम्
ण् + य = ण्य पण्यम् (Commodity)ढ् + र = ढ्र मेढ्रकः (ram)27. - + ल
त् + य = त्य सत्यम् (Truth)त् + र = त्र छत्रम् (Umberlla)क् + ल = क्ल शुक्लः (White)
थ् + य = थ्य तथ्यम् (Reality)द् + र = द्र निद्रा (Sleep)प् + ल = प्ल प्लावनम् (Oveflow)
द् + य = द्य अद्य (Today)ध् + र = ध्र गृध्रः (Vulture)म् + ल = म्ल आम्लम् (Gooseberry)
ध् + य = ध्य बाध्यः (Obliged one)प् + र = प्र प्रथमः (First)श् + ल = श्ल श्लाग्यम् (Laudable)
न् + य = न्य अन्य (Different)ब् + र = ब्र ब्रह्म(Bramha)ह् + ल = ह्ल आह्लादः (Joy)
प् + य = प्य गोप्यम् (Secret)भ् + र = भ्र शुभ्रः (Purity)
भ् + य = आरभ्य (Starting with)म् + र = म्र आम्रम् (Mango)30. - + ष
म् + य = म्य रम्यम् (Pleasant)व् + र = व्रणः (scar, Blemish)क् + ष = क्ष ईक्षणम् (View, Seeing)
य् + य = य्य विगणय्य (Considering)श् + र = श्र श्रमः (Effort)ट् + ष = ट्ष षट्षष्टिः (Sixty Six)
र् + य = र्य कार्यम् (Deed)स् + र = स्र सहस्रम् (Thousand)र् + ष = र्ष हर्षः (Delight)
व् + य = व्य काव्यम् (Poem)स् + त् + र = स्त्र वस्त्रम् (Cloth)
श् + य = श्य अवश्यम् (Necessity)ह् + र = ह्र ह्रदः (Sound)
ष् + य = ष्य प्रेष्यम् (Command)
स् + य = स्य औरस्यः (own)29. - + श
ह् + य = ह्य ऐतिह्यम् (Tradition Legend)र् + श = र्श अर्शः (piles)
28. - + व
क् + व = क्व पक्वम्(Ripe)31. - + स Conjuncts with more than one consonant
ज् + व = ज्व ऋज्वी (Honest)क् + स = क्स वाक्सारः (Eloquenceक् + ख् + न = क्ख्न चक्ख्नतुः
त् + व = त्व सत्वरम् (immediately)त् + स = त्स उत्साहः (Zeal)ण् + ड् + ढ = ण्ड्ढ शिण्ड्ढिः
द् + व = द्व द्वारम् (Entrance)प् + स = प्स जुगुप्सा (Aversion)स् + त् + र = स्त्र वस्त्रम् (Cloth)
ध् + व = ध्व अध्वरः (Sacrifice)स् + स = स्स दुस्सहः (Unbearable)च् + छ् + र = च्छ्र कृच्छ्रम् (Hardship)
न् + व = न्व सुधन्वान् + द् + र = न्द्र इन्द्रः (Indra)
प् + व + प्व प्वादिः32. - + हस् + त् + र = स्त्र स्त्री (Woman)
र् + व = र्व गर्वः (Pride)र् + ह = र्ह एतीर्हत् + म् + य = त्म्य माहात्म्यम् (Greatness)
ल् + व = ल्व पल्वलम् (Pond)ल् + ह = ल्ह चिल्हणः
श् + व = श्व अश्वः (Horse)
ष् + व = ष्व कुरुष्व (Verb form)
स् + व = स्व स्वकीयम् (One’s own)
ह् + व =ह्व गह्वरम् (Deep Secret)
  • Conjoints ह्न and ह्म are pronounced as न्ह and म्ह.
  • As a beginner, it is perfect if we just write the hal chinha to indicate the pure consonant. पङ्कजम् can written as पङ्‌कजम्.

It requires certain amount of practice to master writing compound letters in Sanskrit. It is suggested to try reading Sanskrit texts and Slokas even when you do not get their meanings. This helps you to familiarize yourself with Sanskrit words made using compound letters.

Practice Exercise

Please write the compounded form for the following.

  1. क् + उ + ण् + ड् + इ + क् + आ
  2. म् + अ + त् + स्+ य् + अः
  3. क् + ऊ + र् + म् + अः
  4. व् + ऋ + क् + ष् + अः
  5. म् + अ + ण् + ड् + ऊ + क् + अः
  6. व् + अ + र् + त् + उ + ल् + अ + म्
  7. ल् + अ + व् + अ + ङ् + ग् + अः
  8. अ + ङ् + ग् + उ + ष् + ठ् + अः
  9. त् + अ + न् + त् + र् + इ + ण् + इ
  10. म् + अ + त् + स् + य् + अ:

Answers!       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free.

We did learn some words while writing compounds. The next lesson focuses on Sanskrit words with their unique feature, that is Gender. Lesson 11: Read and write Sanskrit Words- संस्कृतपदानि

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...