Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 1 Sanskrit Alphabet - Lesson 13 - Sanskrit Common Vocabulary

प्रावेशिकः स्तरः - प्रथम-विभागः – वर्णमाला - त्रयोदशः पाठः - सामान्यशब्दसङ्ग्रहः

We learn about........

In the first module, we have so far learned.....

  • How to read and write Sanskrit letters,
  • How to read and write Sanskrit words,
  • The Lingas or Genders associated with nouns,
  • And some common pronouns.

In the next module we will focussing on Sanskrit sentences, conversation and primary grammar. Before we move into module 2 it is therefore necessary to equip ourselves with some common vocabulary. We learn names that are commonly used in day to day lives and the common verb forms in this lesson.

We have grouped the names in tables for you to get familiar with. Please get yourselves familiar with the names and verb forms given.

Sanskrit Noun Words - नामपदानि

कुटुम्बसम्बन्धः - Relationsविद्यालयः – School
माता – Motherविद्यालयः – School
पिता - Fatherअध्यापकः – Teacher (Male)
भ्राता - Brotherअध्यापिका – Teacher(Female)
भगिनी - Sisterशिक्षकः – Teacher(Male)
पितामहः – Paternal Grandfatherशिक्षिका - Teacher(Female)
पितामही – Paternal Grandmotherछात्रः – Student (Boy)
मातामहः – Maternal Grandfatherछात्रा – Student (Girl)
मातामही – Maternal Grandmotherकक्ष्या – Classroom
मातुलः - Uncleकृष्णफलकम् – Blackboard
मातुलानी - Auntसुधाखण्डः – Chalk Piece
अग्रजः – Elder Brotherलेखनी - Pen
अग्रजा – Elder Sisterअङ्कनी – Pencil
अनुजः – Younger Brotherमापिका – Scale, Ruler.
अनुजा – Younger Sisterमार्जकः – Eraser
पशवः - Animalsपक्षिणः - Birds
सिंहः - Lionकाकः – Crow
व्याघ्रः - Tigerकोकिलः – Cuckoo
गजः - Elephantशुकः – Parrot
भल्लूकः - Bearकपोतः – Pigeon
चित्रकः - Leopardचटकः – Sparrow
शृगालः - Foxहंसः – Swan
उष्ट्रः - Camelकादम्बः – Duck
कुक्कुरः - Dogपेङ्गुनपक्षी - Penguin
बिडालः - Catउलूकः - Owl
अश्वः - Horseजतुका – Bat
धेनुः - Cowकञ्जलः -Mina
गर्दभः - Donkeyश्येनः - Hawk
सूकरः - Pigगृध्रः - Vulture
मृगः - Deerमयूरः - Peacock
अजः - Goatउष्ट्रपक्षी - Ostrich
वानरः - Monkeyकाष्टकूटः - Woodpecker
चित्रोष्टरः - Giraffeमीनरङ्गः - Kingfisher
चित्ररासभः - Zebraकुक्कुडः – Cock
शशः - Rabbitबकः - Crane
महिषः - Buffaloपक्षः – Wing of a bird
चिक्रोडः - Squirrelचञ्चुः - Beak
मूषकः - Ratपिच्छम् - Feather
शाकानि - Vegetablesफलानि – Fruits
कूष्माण्डकम् - Pumpkinआम्रम् - Mango
पुष्पशाकम् - Cauliflowerसेवफलम् - Apple
वृन्ताकम् – Egg Plantदाडिमम् - Pomegranate
कारवेल्लम् – Bitter gourdबीजपूरम् - Guava
पत्रशाकम् - Cabbageनारङ्गम् - Orange
बिम्बकम् – Ivy gourdकदलीफलम् – Banana
भिण्डीनकम् – Ladies fingerद्राक्षा - Grapes
कर्कटी - Cucumberजम्बूफलम् – Rose Apple
आलुकम् - Potatoअनासफलम् - Pineapple
नारीकेलम् / नारीकेरम् - Coconutआमलकम् - Gooseberry
जम्बीरम् - Lemonकालिङ्गम् – Water Melon (Red)
रक्ताङ्गम् - Tomatoखर्जूरम् – Dates
पलाण्डुः - Onionप्रबदरम् - Strawberry
आर्द्रकम् - Gingerकपित्थम् – Wood Apple
लशुनम् - Garlicखर्बूजम् – Water Melon (White)
वृत्तयः - Occupationsशरीराङ्गानि – Body Parts
वैद्यः / वैद्या -Doctorशिरः – Head
कृषिकः - Farmerललाटम् – Forehead
धात्री - Nurseनेत्रम् - Eye
सैनिकः- Soldierकर्णः - Ear
आपणिकः - Traderकपोलः - Cheek
अधिवक्ता - Advocateमुखम् – Mouth
आरक्षकः – Policeman , Guardजिह्वा - Tongue
तक्षकः - Carpenterओष्ठः - Lip
सौचिकः - Tailorचिबुकम् - Chin
तन्त्रज्ञः - Engineerकण्ठः - Throat
चालकः - Driverग्रीवा - Neck
क्रीडालुः - Sportspersonबाहुः - Arm
धीवरः - Fishermanहस्तः - Hand
न्यायधीशः – Judge, Magistrateवक्षस्थलम् - Chest
रजकः - Washer manउदरम् - Stomach
पाचक: - Cookस्कन्धः – Shoulder
गायकः / गायिका – Singer अङ्गुली – Finger
वैज्ञानिकः - Scientistनखः – Nail
तन्तुवायः - Weaverमणिबन्धः – Wrist
नापितः - Barberकूर्परः – Elbow
नर्तकः / नर्तकी - Dancerकरतलम् - Palm
चर्मकारः - Cobblerऊरुः - Thigh
पत्रवाहः - Postmanजानु - Knee
नाविकः - Boatmanजङ्घा - Calf
कुम्भकारः - Potterगुलफः - Ankle
लेखकः - Writerपादः – Foot
स्वर्णकारः – Goldsmithपादतलम् – Foot Sole
चित्रकारः – Artist, Painterमस्तिष्कम् - Brain
लोहकारकः - Blacksmithहृदयम् - Heart
प्रवाचकः – News Readerअस्थि – Bone
विमानिकः - Pilotरक्तम् – Blood
पुष्पाणि - Flowersवृक्षः – Tree
पाटलम् - Roseआम्रवृक्षः – Mango Tree
कमलम् - Lotusतिन्त्रिणीवृक्षः – Tamarind Tree
सूर्यकान्तिः - Sunflowerकदलीवृक्षः – Banana Tree
मल्लिका - Jasmineनारीकेलवृक्षः – Coconut Tree
जपाकुसुमम् - Hibiscusतालवृक्षः – Palm Tree
नीलोत्फलम् – Blue Lotusपूगवृक्षः – Areca Nut Tree
गन्धपुष्पम् - Marigoldखर्जूरवृक्षः – Dates Tree
सेवन्तिका - Chrysanthemumवंशः – Bamboo
स्वर्णचमंपकः – Yellow Champa flowerमूलम् – Root
अपराजिता – Butterfly peaबीजम् – Seed
कुमुदम् – Night Lotusशाखा – Branch
कर्णिकारः – Golden showerअङ्कुरः - Sprout
स्थलकमलम् – Multi layered Hibiscusपादपः – Sapling
मुकुलम् - Budपर्णम् – Leaf
गृह-सम्बन्धी-वस्तूनि– Household Itemsभोजनानि – Food Items
द्वारम् - Doorओदनम् – Cooked Rice
वातायनम् - Windowजलम् - Water
उत्पीठिका – Tableसूपः- Soup
दूरदर्शनम् - Televisionरोटिका – Roti
आसन्दः- Chairशाकम् – Vegetable
कपाटिका - Cupboardदधि - Curd
शय्या - Bedअवलेहः - Pickle
व्यजनम् - Fanपर्पटः - Pappad
वातानुकुलितम् – Air Conditionerलड्डुकम् – Laddu
जवनिका - Curtainक्वथितम् – Sambar
दूरवाणी - Telephoneशाल्यपूपः- Idly
जङ्गमदूरवाणी – Mobile Phoneपूरिका – Puri
द्रोणी - Bucketउपसेचनम् – Chutney
कूपी - Bottleदोशा – Dosa
कंसः – Cupपृथुकम् – Beaten Rice
चषकः - Tumblerपयिहिमम् – Ice Cream
दर्वी – Cooking Spoonचाकलेहः – Chocolate
स्थालिका - Plateचायम् - Tea
पात्रम् - Vesselतक्रम् – Buttermilk
दर्पणः – Mirrorपायसम् - Payasam
दन्तकूर्चः- Toothbrushकुण्डलिका - Jilebi
फेनकम् - Soapदुग्धम् – Milk
वाहनानि - Transportsवर्णानि – Colors
द्विचक्रिका - Bicycleशवेतः
त्रिचक्रिका - Rickshawकृष्णः
कार्यानम् - Carपीतः
लोकयानम् - Busरक्तः
रेल्यानम् - Trainनीलः
विमानम् - Airplaneहरितः
नौका - Boatधूसरः
शकटम् - Cartपाटलः
वृषभशकटम् – Bullock Cartकेसरः
भारवाहकम् – Vendor’s Cartकपिशः
उदग्रयानम् - Helicopterनीललोहितः
रुग्णवाहकम् - Ambulanceशुकहरितः
कीटाः, सरीसृपाः – Insects, Reptilesपाचकसामग्री – Kitchen Provision
पतङ्गः - Mothतिन्त्रिणी - Tamarind
चित्रपतङ्गः - Butterflyलवणम् - Salt
शलभः - Grasshopperशर्करा – Sugar, Jaggery
मक्षिका - Flyरक्तमरीचिका – Red pepper
भ्रमरः- Beeतिलम् - Sesame
मण्डूकः- Frogराजिका - Mustard
सर्पः- Snakeकृष्णमरिचम् – Black Pepper
कच्छपः- Turtleहरिद्रा - Turmeric
गृहगोधिका - Lizardहिङ्गु - Asafoetida
मकरः - Crocodileलवङ्गम् - Clove
मिश्रितवस्तूनि - Miscellaneousवस्त्राणि – Dresses
करदीपः – Torch Lightकरांशुकम् – Kurta
कङ्कतम् - Combयुतकम् - Shirt
स्यूतः - Bagऊरुकम् - Pant
सूची - Needleपादांशुकम् – Slack, Pyjama
सङ्गणकम् - Computerवेष्टिः - Dhoti
घटः - Potशाटिका - Saree
चालनी - Sieveकञ्चुकः , चोलः – Blouse
अग्निपेटिका – Match boxअन्तर्युतकम् - Banian
सिक्थवर्तिका - Candleअन्तर्वस्त्रम् - Underwear
नाणकम् - Coinनिचोलः – Full skirt
धनपत्रम् – Currency Noteकरवस्त्रम् – Handkerchief
पत्रम् - Paperप्रोञ्छः - Towel

We have given just few noun words to keep you acquainted with Sanskrit words. The list may look a bit long to learn initially. Some of you might be familiar with some of the words given in the list. For beginners we recommend that you write and learn each of the words given. This provides the necessary familiarity with the letters, words and their meanings. Your vocabulary will gradually improve as we advance in lessons.

Let us also get ourselves familiarized with few Sanskrit verb forms. The words are given in imperative form indicating a sense of Order/Request. We will be learning the other conjugations in detail in coming modules.

Sanskrit Verb words – क्रियापदानि

नम – Bend, Saluteगच्छ - Goआगच्छ - Come
वद - Tellपठ - Readपश्य - See
शृणु – Hear, Listenलिख - Writeक्रीड – Play
यच्छ - Giveरक्ष - Saveवस - Live
पच - Cookचर - Moveभव - Be
नय - Carryआनय - Bringक्षालय – Cleanse
पत - Fallबोध - Knowधाव – Run
पिब - Drinkखाद - Eatयज - Worship
हस - Laughआह्वय - Callशोच - grieve
कुरु - Doगाय - Singअनुभव - Experience

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free.

Well, we learned few Sanskrit words in this lesson. We also need to count and do math with Sanskrit Numerals. We learn those in our next lesson. Lesson 14: Sanskrit Numerals - संस्कृत-संख्यापदानि.

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...