Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Sanskrit Noun and Verb forms - Lesson 10 - Vocative/Address Case in Sanskrit

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - दशमः पाठः - संबोधन-प्रथमा विभक्तिः

We learn about........

We have so far learned in this module...


The goal of this lesson is to learn …..
  • संबोधन-प्रथमा विभक्तिः Noun forms in Vocative (Address) Case

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

Classroom Sambashanam for this lesson serves as a revision for Day names we learned in the previous module and द्वितीया विभक्तिः forms and the usage. Please complete watching the video.

Conversation Practice - सम्भाषणाभ्यासः
प्रपरह्यः   –   परह्यः   –   ह्यः
अद्य
श्वः   –   परश्वः   -   प्रपरश्वः
परश्वः शुक्रवासरः।
परश्वः कः वासरः?
शुक्रवासरः कदा?
इदानीं कः समयः?पञ्चवादनम्, सप्तवादनम्....
प्रातःकाले वदामः सुप्रभातम्।
रात्रौ वदामः शुभरात्रिः।
नमोनमः ।
नमस्कारः ।
हरिः ऑ ।
अहं   → दण्डं
चमसं
दन्तकूर्चं
सिक्थवर्तिकां
अङ्कनीं       →
लेखनीं
दूरवाणीं
करवस्त्रं
स्वीकरोमि
स्थापयामि
ददामि
सुशीलेन्द्रं
सिन्धुं   →
वेदवतीं
पृच्छामि
भगवद्गीतां   →पठामि
विद्यालयं   →गच्छामि
कुत्र कुत्र.....?
किं किं……?
कः कः ……?
कुत्र कुत्र गच्छति?
महाराजा आसीत्।
सः मगतदेशं पालयति स्म।
दत्तवान्
शिक्षितवन्तः
चन्द्रगुप्तस्य अमात्यः चाणक्यः आसीत्।

सम्बोधन-प्रथमा – Sambodhana Introduction

कृपया अधोदत्तानि वाक्यानि पठतु। Please read the following sentences.

अम्ब ! अत्र पश्य ।Mother, Look here!
पुत्रि ! लिख ।My daughter, Write!
वत्स ! उत्तिष्ठ ।My child, Get up (wake up)!
मित्र ! शृणु ।Friend, Listen!
रमे ! किमहं गच्छानि ?Ramaa, Shall I leave?
कृष्ण ! जलम् आनय ।Krishna, Bring water!
हे छात्राः ! पाठं लिखत ।Hey Students, Write the lesson!
हे लोकाः ! शृणुत ।Oh People, hear!

In the above sentences we can see लोट्-क्रियापदानि in second person are used after addressing somebody. The address सम्बोधनम् in Samskrit is included in the 8 functions (विभक्त्यः) of a noun and hence these forms vary according the base forms (प्रातिपदिकानि) and Linga of nouns. In the above examples we find सम्बोधनरूपम् is separated from the other part of sentence with !. Instead a comma can also be used for the same purpose.

सम्बोधनरूपविधानि – Sambodhana Types

Sambodhana can be broadly classified into three types.

  1. सामान्य-सम्बोधनानि – Common Addressing Forms
  2. आदरसूचक-सम्बोधनानि – Formal Addressing Forms
  3. नामनिर्देशक-सम्बोधनानि – Forms using names

सामान्य-सम्बोधनानि – Common Addressing Forms

Common noun forms referring both male and female fall in this category. Words like हे, भोः, रे, अये and अयि can also be combined with other nouns in सम्बोधनम्.

Referring to a male - मित्र     पुत्र     वत्स       हे मित्र !
Referring to a female – सखि     भगिनि     पुत्रि       अयि भगिनि !
Common to both – भोः       अयि भोः       हे

आदरसूचक-सम्बोधनानि – Formal Addressing Forms

These are address forms similar to Respected, Honorable and the like in English. These forms are appended to the name of the person who is being addressed.

उदाहरणानि
पुल्लिङ्गेमहोदय / वर्य / महाशय / महाभागनीरज्महोदय !   महादेववर्य !
स्त्रीलिङ्गेमहोदया / वर्या / भगिनिललितावर्ये !   लक्षमीमहोदये !   रमाभगिनि !

The following are used without personal names.

पुल्लिङ्गेश्रीमन् / मान्य / आर्य
स्त्रीलिङ्गेभगिनि / आर्ये / मान्ये

नामनिर्देशक-सम्बोधनानि – Forms using names.

In the first set of examples we have the sentence रमे ! किमहं गच्छानि ?. The reference is here is to a specific person named रमा, We know it is an आकारान्तः स्त्रीलिङ्गः शब्दः. Hence the declension follows the rule that is applicable to all आकारान्त-स्त्रीलिङ्ग-शब्दाः. In a similar manner for first case masculine singular रामः the vocative form is राम. Sambodhana being a Vibhakthi form also changes with respect to वचनम् (Number). We hence list the Sambodhana forms in all three वचनानि for the अजन्तशब्दाः we have learned so far. For each ending we show प्रथमा, द्वितीया and सम्बोधन-प्रथमा विभक्ति-रूपाणि.Sambodhana forms are highlighted in each table You may click the table headings to view all eight Vibhakthi forms of the Shabdha.

अकारान्तः पुल्लिङ्गः ‘राम’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमारामःरामौरामाः
द्वितीयारामम्रामौरामान्
सं.प्रथमाहे रामहे रामौहे रामाः
इकारान्तः पुल्लिङ्गः ‘हरि’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाहरिःहरीहरयः
द्वितीयाहरिम्हरीहरीन्
सं.प्रथमाहे हरेहे हरीहे हरयः


उकारान्तः पुल्लिङ्गः ‘गुरु’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमागुरुःगुरूगुरवः
द्वितीयागुरुम्गुरूगुरून्
सं.प्रथमाहे गुरोहे गुरूहे गुरवः


ऋकारान्तः पुल्लिङ्गः ‘पितृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापितापितरौपितरः
द्वितीयापितरम्पितरौपितॄन्
सं.प्रथमाहे पितःहे पितरौहे पितरः


आकारान्तः स्त्रीलिङ्गः ‘रमा’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमारमारमेरमाः
द्वितीयारमाम्रमेरमाः
सं.प्रथमाहे रमेहे रमेहे रमाः
इकारान्तः स्त्रीलिङ्गः ‘मति’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामतिःमतीमतयः
द्वितीयामतिम्मतीमतीः
सं.प्रथमाहे मतेहे मतीहे मतयः


ईकारान्तः स्त्रीलिङ्गः ‘नदी’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमानदीनद्यौनद्यः
द्वितीयानदीम्नद्यौनदीः
सं.प्रथमाहे नदिहे नद्यौहे नद्यः
ऊकारान्तः स्त्रीलिङ्गः ‘धेनु’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाधेनुःधेनूधेनवः
द्वितीयाधेनुम्धेनूधेनूः
सं.प्रथमाहे धेनोहे धेनूहे धेनवः


ऋकारान्तः स्त्रीलिङ्गः ‘मातृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामातामातरौमातरः
द्वितीयामातरम्मातरौमातॄः
सं.प्रथमाहे मातःहे मातरौहे मातरः


अकारान्तः नपुंसकलिङ्गः ‘फल’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाफलम्फलेफलानि
द्वितीयाफलम्फलेफलानि
सं.प्रथमाहे फलहे फलेहे फलानि
इकारान्तः नपुंसकलिङ्गः ‘वारि’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावारिवारिणीवारीणि
द्वितीयावारिवारिणीवारीणि
सं.प्रथमाहे वारे – हे वारिहे वारिणीहे वारीणि


इकारान्तः नपुंसकलिङ्गः ‘दधि’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादधिदधिनीदधीनि
द्वितीयादधिदधिनीदधीनि
सं.प्रथमाहे दधे – हे दधिहे दधिनीहे दधीनि


उकारान्तः नपुंसकलिङ्गः ‘मधु’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामधुमधुनीमधूनि
द्वितीयामधुमधुनीमधूनि
सं.प्रथमाहे मधो – हे मधुहे मधुनीहे मधूनि

We have miscellaneous example sentences to explain Sambodhana forms and the use of लोट् क्रियापदानि along with them.

सम्बोधनप्रथमा-उदाहरणानि
रे, बालक ! त्वं कोलाहलं मा कुरु ।Hey, Boy ! Do not create commotion
शिवदीपमहोदय, भवान् पुरस्कारं स्वीकरोतु !Sir, Shivadeep, please accept the prize.
भगिन्यः, भवत्यः गायन्तु ।Sisters, please sing.
पुत्रौ, युवाम् खादतम् ।Sons (two) you eat.
महोदयौ, भवन्तौ उपविशताम् ।Sirs , you two please sit.
छात्राः, यूयं मा क्रिडथ ।Students, you do not play.

To negate a लोट्-क्रिया ‘मा’ is used and not ‘न’.
मा गच्छ   -  
न गच्छ   –  

In this lesson let us learn लोट् forms of few more useful Dhatus. Click the Dhatu to view its complete लोट् table.

क्रीड्पच्स्मृविश्क्षिप्
क्षल्पाल्रच्धाव्चुर्

इदानीम् अभ्यासं करणीयम् ।

Practice Exercise - अभ्यास-प्रश्नानि

  1. Write the Sambodhana form for the given nouns in all three Vachanas. दत्तानां शब्दानां त्रिषु वचनेषु सम्बोधन-रूपानि लिखत ।
    1. सेवक ।
    2. बन्धु । (पुं) (Relative)
    3. मुनि ।
    4. गौरी ।
    5. राधा ।
    6. अध्यापिका ।
    7. मित्र ।
    8. अश्रु । (नपुं) (Tear)
    9. सरस्वती ।
    10. वत्स ।

  2. Fill in the blanks with suitable Sambodhana Form. रिक्त-स्थानानि उचितैः सम्बोधनैः पूरयत।

    उदाहरणम्

    _______ भवती भोजनं यच्छतु । (अम्बा)
    अम्ब, भवती भोजनं यच्छतु ।

    1. _______, त्वं किं खादसि? (गणेशः)
    2. _______, भवान् फलं स्वीकरोतु । (महोदयः)
    3. _______, भवती कुत्र गच्छति? (भगिनी)
    4. _______, यूयं गृहपाठं लिखत । (बालिका)
    5. _______, युवां खादतम् । (वत्सः)
    6. _______, भवन्तः चित्रं पश्यन्तु । (जनः)
    7. _______, त्वं मा हस । (मूर्खः -Fool)
    8. _______, त्वं दधिं आनय । (शारदा)
    9. _______, युवां पाठं लिखतम् । (शिष्यः)
    10. _______, यूयं श्लोकं गायत । (छात्रा) (स्त्री)

उत्तराणि!       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
We have so far learned....

In an earlier lesson we learned the verb form प्राप्नोति which is formed appending Prefix प्र to verb root आप्. Prefixes are named as उपसर्गाः in Samskrit. We learn about उपसर्गाः and how they alter the meaning of the verb in the next lesson. Our next lesson…
Lesson 11: Verb Prefixes in Sanskrit - उपसर्गाः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...