Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Samskrit Noun and Verb forms - Lesson 11 - Verb Prefixes in Samskrit

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - एकादशः पाठः - उपसर्गाः

We learn about........

We have so far learned in this module...


The goal of this lesson is to learn …..
  • उपसर्गाः - Verb Prefixes in Sanskrit

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

The conversation video for this lesson contains sentences using द्वितीया-विभक्तिः. We also learn many sentences which we can freely use in conversation with our guests (Guest – अतिथिः). The words to be noted are highlighted in yellow color.

Conversation Practice - सम्भाषणाभ्यासः
वयम् आरम्भे पूर्वतन पाठस्य किञ्चित् स्मरणं कुर्मः
अत्र बहूनि वस्तूनि सन्ति ।
कृपया करदीपम्/उपनेत्रं ददातु ।ध्वनिमुद्रिका – Cassette
सान्द्रमुद्रिका – CD ROM
अहं तया सह कथं सम्भाषणं करोमि इति शृण्वन्तु ।
गृहस्थः – अतिथिः - सम्भाषणम्
कुशलं वा ?
माता कुशलिनी अस्ति वा ?
कः विशेषः ?
आं कुशलम् ।
गृहे सर्वं कुशलम् ।
विशेषः कोऽपि नास्ति ।
पानीयं ददामि ।किञ्चित् शर्करा आवश्यकी ?
सा विद्यालयं गतवती अस्ति ।पिता कार्यालयं गतवान् ?
विस्मृतवान् ।अनुजस्य परीक्षा समाप्ता ?
पानीयं किं स्वीकरोति ?किमपि मास्तु ।
सङ्कोचः मास्तु ।
किञ्चित् स्वीकरोतु भोः ।
किञ्चित् ददातु ।
किं ददामि ?
अस्तु ददामि ।
फलरसं ददातु ।
अन्यः विशेषः कः ?
पुरतः, पृष्ठत, वामतः, दक्षिणतः, उपरि अधः
पार्श्वे कः अस्ति ?
हेमन्तः वरुणस्य पुरतः अस्ति ।दिलीपः वरुणस्य पृष्ठतः अस्ति ।
प्रिया मेघायाः पुरतः अस्ति ।अहल्या मेघायाः पृष्ठतः अस्ति ।
विजय, पुरतः आगच्छतु ।पृष्ठतः गच्छतु ।
माधुरी पुरतः उपविशति ।अर्चना पृष्ठतः उपविशति।
प्रसन्नः मम दक्षिणतः अस्ति ।प्रिया मम वामतः अस्ति ।
आकाशः उपरि अस्ति ।भूमिः अधः अस्ति ।
उपकारिषु, अपकारिषु, साधुत्वे, दूरतः

उपसर्ग-प्रस्तावः – Introduction to Upasarga

We saw in the lesson on special verb forms (विशेषक्रियापदानि) the verb forms प्राप्नोति, प्राप्नुतः, प्राप्नुवन्ति etc where the prefix प्र joins with the verb root आप्. Prefixes in Samskrit are known as उपसर्गाः (Plural form of उपसर्गः). Upasargas do not have meaning or function independently. But they affect the meaning of the dhatu in several ways. प्र + आप् emphasizes one of the meanings of आप्, ‘to get or to acquire’. उपसर्गाः enrich the language and are widely used in संस्कृतम्. The following Verse presents the role of उपसर्गाः beautifully.

The verse tells adding an Upasarga to a dhatu forcefully changes its meaning as in the case of प्रहार, आहार, संहार, विहार, परिहार, words formed using different Upasargas to root form हृ.
Let us now see how Upasargas affects the meaning of the verb form ‘हरति’ which gives the sense of taking or snatching away.

उपसर्गःक्रियापदम्उपसर्गयुक्तक्रियापदम्
परिहरति
Takes away
परिहरति (Solves)
विविहरति ( Roams)
आहरति ( Brings)
प्रप्रहरति ( Beats)
सम्संहरति ( Kills)
उप + सम्उपसंहरति (Concludes)
उत् + आउदाहरति (Gives an example, )

We learn in this lesson the number of Upasargas and some of their functions and rules followed when an Upasarga is added to a dhatu.

उपसर्गाः के ? - List of Upsargas

In Samskrit there are 22 Upasargas which are listed below. They are technically called ‘प्रादयः’meaning the group of prefixes starting with प्र.

प्रप्राअप्सम्अनु
अवनिस्निर्दुस्दुर्
विनिअधिअपि
अतिसुउत्अभिप्रति
परिउप

Functioning of Upasargas – उपसर्गगतिः

Upsargas when joined always precedes the verb root.


उपसर्गः धातोः पूर्वं भवति ।

Upasargas functions principally in three ways. The following sloka depicts this beautifully.

उपसर्गाः function in three ways. Prefixes sometimes change the meanings of the roots; Sometimes follow the original meanings; Sometimes enhance their meanings.
Let us understand these functions with some examples.

  1. Prefixes sometimes change the meanings of the roots.
    उपसर्गः कदाचित् धातोः अर्थं परिवर्तते ।


    धातुःक्रियापदम्उपसर्गसहितक्रियापदम्
    स्मृस्मरति
    Remembers
    वि + स्मरति = विस्मरति
    Forgets
    गम्गच्छति
    Goes
    आ + गच्छति = आगच्छति
    Comes

  2. Prefixes sometimes support the meaning of the dhatu.
    उपसर्गः कदाचित् धातोः अर्थं समर्थयति ।


    धातुःक्रियापदम्उपसर्गसहितक्रियापदम्
    विश्विशति
    Enters
    प्र + विशति = प्रविशति
    Enters
    वृत्वर्तते
    Is there, happens
    प्र + वर्तते = प्रवर्तते
    Is there, happens

  3. Prefixes sometimes enhance the meaning of the dhatu.
    उपसर्गः कदाचित् धातोः अर्थं पोषयति ।


    धातुःक्रियापदम्उपसर्गसहितक्रियापदम्
    लिख्लिखति
    Writes
    वि + लिखति = विलिखति
    Writes well.
    शुभ्शोभते
    Shines, appears beautiful
    सु + शोभते = सुशोभते
    Shines well, appears perfectly beautiful.

  4. Sometimes Prefixes express the meaning of the dhatu in a different way.
    उपसर्गः कदाचित् धातोः अर्थं किञ्चित् विस्तारयति ।


    धातुःक्रियापदम्उपसर्गसहितक्रियापदम्
    गम्गच्छति
    Goes
    अनु + गच्छति = अनुगच्छति
    Follows
    ईक्ष्इक्षते
    Looks at
    परि + ईक्षते = परीक्षते
    Tests, checks

In addition to the above functions two more features of Upsargas are to be noted.

  1. Often two are three Upasargas join the verb root to give a new verb form.

    प्रति + आ + गच्छति = प्रत्यागच्छति (Returns)
    सम् + अति + गच्छति = समतिगच्छति (Goes towards, surpasses)
    सम् + उत् + आ + हरति = समुदाहरति (Expresses well)


  2. Some times upasargas alter the पद of the verb to which they are added. That is Atmanepadi form is changed to Parasmeipadi form and other way as well.

    उपसर्गःपरस्मैपदी-क्रियारूपम्उपसर्गयुक्त-आत्मनेपदी- क्रियारूपम्
    सम, अव, प्र, वितिष्ठति (धातुः स्था)समतिष्ठते
    अवतिष्ठते
    प्रतिष्ठते
    वितिष्ठते
    सम्गच्छति (गम्)समगच्छते
    वि, पराजयति (जि)विजयते
    पराजयतौ
    विक्रीणाति (क्री)विक्रीणीते

    उपसर्गःआत्मनेपदी-क्रियारूपम्उपसर्गयुक्त-परस्मैपदी- क्रियारूपम्
    वि, आ, परिरमते (रम्)विरमति
    आरमति
    परिरमति

उपसर्गतुल्यानि पदानि - Words similar to Upasargas

वाक्येषु उपसर्गयुक्त-क्रियापदानि (उदाहरणार्थम्) – Example Sentences

We first give a list of verbforms with prefixes. This also helps you to recollect some of the verb forms we learned earlier. The English meanings of the क्रियापदानि are given for you to compare and understand.

उपसर्गःधातुःक्रियापदम्उपसर्गसहितक्रियापदम्
गम्गच्छति (Goes)आगच्छति (Comes)
नीनयति (Draws, Takes)आनयति (Brings)
अधिवस्वसति (Dwells)अधिवसति (Dwells)
अनुवद्वदति (Tells)अनुवदति (Repeats)
धाधावति (Runs)अनुधावति (Runs after, Chases)
कृकरोति (Does)अनुकरोति (Follows in doing)
अपकृकरोति (Does)अपकरोति (Takes away)
अभिज्ञाजानाति (Knows)अभिजानाति (Be aware of )
अवगम्गच्छति (Goes)अवगच्छति (Understands)
नमनमति (bows in prayer)अवनमति (bows)
उत्पत्पतति (Falls)उत्पतति (Jumps)
स्थातिष्ठति (Stands)उत्तिष्ठति (Gets up)
उपकृकरोति (Does)उपकरोति (Helps)
निक्षिप्क्षिपति (Throws)निक्षिपति (Deposits, Invests)
पराभूभवति (To be)पराभवति (Defeats/Gets defeated)
परिपालपालयति (Cares)परिपालयति (Protects)
पृच्छपृच्छति (Asks)परिपृच्छति (Asks in detail)
प्रनम्नमति (Bows in Prayer)प्रणमति (Makes Obeisance)
हृहरति (Takes away)प्रहरति (Beats)
क्षाल्क्षालयति (Cleans)प्रक्षालयति (Cleans thoroughly)
विलिख्लिखति (Writes)विलिखति (Writes well)
हृहरति (Takes away)विहरति (Roams )
स्मृस्मरति ((Remembers)विस्मरति (Forgets)
सम्ग्रहगृह्णाति (Holds)सङ्गृह्णाति (Holds together)
हृहरति (Takes away)संहरति (Kills)

The following table lists all the उपसर्गाः along with the sense they add or bring in to the original verb. Example sentences clarify the sense of the उपसर्गाः.

उपसर्गःसूचितः अर्थःवाक्ये प्रयोगः
प्रMore, Forwardगङ्गा हिमालयात् प्रभवति ।
Ganges originates from (in) Himalayas.
पराDown, Backwardविद्वान् मूढं पराभवति ।
Learned man defeats the fool.
अपNear, to ; Away, Separationचोरः स्यूतम् अपहरति ।
Thief snatches the bag.
सम्Near, to , Away, Separationछात्राः सङ्गच्छन्ति ।
Students go together.
अनुBehindसीता रामम् अनुगच्छति ।
Seetha follows Rama.
अवDownअहं पाठम् अवगच्छामि ।
I understand the lesson.
निस्Out, Far away, Withoutसर्पः बिलात् निस्सरति ।
Snake comes out of the hole.
निर्Outसः गृहात् निर्गच्छति ।
He leaves the house.
दुस्Bad, Wickedधनस्य दुष्प्रयोजनं मा करोतु ।
Do not misuse money.
दुर्Difficultधर्मश्रेष्टाः दुर्लभाः ।
Virtuous people are rare.
विContrary, Particularधर्मः एव विजयते ।
Righteousness alone wins.
To, From, Upto, Backwardsसर्वे तत्र आगच्छन् ।
All came there.
निIn, Moreवृक्षेभ्यः पत्राणि निपतन्ति ।
Leaves fall from trees.
अधिAboveपुस्तकम् उत्पीठिकाम् अधिवसति ।
Book lies on the table.
अतिBeyondअत्याचारं मा करोतु ।
Do not be atrocious.
अपिAlso, To coverवर्षकाले नदी तटे अपिसरति ।
River covers its banks during rainy season.
सुGoodउद्याने पुष्पाणि सुशोभन्ते ।
Flowers are delightful in the garden.
अभिTowardsअध्यापकः विद्यालयम् अभिगच्छति ।
Teacher goes towards the School.
प्रतिTowards, Againstपुत्री मातरं प्रतिवदति ।
Daughter answers the mother.
परिAroundआचार्यः शिष्यं परीक्षते ।
Teacher tests the ward.
उपNear, Toसर्वे मन्दिरम् उपगच्छन्ति ।
All approach the temple.
उद्Upअङ्गुरः भूमेः उद्गच्छति ।
Sapling rises from the earth.

किञ्चित् अभ्यासं कृत्वा पाठं समापयाम । Let us complete the lesson by doing some practice on what we have learned.

Practice Exercise - अभ्यास-प्रश्नानि

  1. Write the verb form resulting from the combination of Upasarga and Kriyapadam. उपसर्ग-क्रियापद-योगेन आगतं क्रियापदं लिखतु।
    1. प्र + पठति =
    2. आ + नयति =
    3. नि + क्षिपति =
    4. निस् + सरति =
    5. अनु + सरति =
    6. परि + त्यजति =
    7. सम् + तुष्यति = (सन्) + तुष्यति =
    8. प्र + भवति =
    9. वि + अलिखत् = व्य + लिखत् =
    10. उप + स्थापयति =

  2. Write all the nine verb forms in the same Lakara. दत्त-क्रियापदस्य लकारम् अनुसृत्य नवानि क्रियापदानि लिखत।

    उदाहरणम्

    प्रतिष्ठते - प्रथम-पुरुषः एकवचनम् आत्मनेपदरूपम्
    प्रतिष्ठते     प्रतिष्ठेते     प्रतिष्ठन्ते
    प्रतिष्ठसे     प्रतिष्ठेथे     प्रतिष्चध्वे
    प्रतिष्ठे       प्रतिष्ठावहे     प्रतिष्ठामहे

    1. विरमति
    2. विजयते
    3. परिणमामि
    4. सुशोभते
    5. प्रत्यागच्छसि

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
We have so far learned....

We are now conversant with Upasargas and present tense verb forms. We also observed noun forms are formed by joining suffixes (प्रत्ययाः) to verbs. Some noun forms so formed indicate actions done in the past. We learn about one such noun forms in our next lesson. Our next lesson is….
Lesson 12: Sanskrit Past Participle - क्तवतु प्रयोगः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...