Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Samskrit Noun and Verb forms - Lesson 12 - Samskrit Past Participle

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - द्वादशः पाठः - क्तवतु-प्रयोगः

We learn about........

We have so far learned in this module...


The goal of this lesson is to learn …..
  • क्तवतु-प्रत्ययः - Samskrit Past Participle

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

Today’s Sambashanam demonstrates the use of indeclinable words (अव्ययानि) in daily conversation. The words to be noted are highlighted in yellow color.

Conversation Practice - सम्भाषणाभ्यासः
कुत्र अस्ति ?
ध्वनिमुद्रिका कुत्र अस्ति ?सङ्गणकस्य उपरि अस्ति ।
वसतिमन्दिरम् मन्दिरस्य दक्षिणतः अस्ति ।
शकटः मन्दिरस्य पुरतः अस्ति ।
कुक्कुरः शकटस्य अधः तिष्ठति ।
फलं शकटस्य उपरि अस्ति ।
कुतः? किम्? कुत्र?
अहम् इतः तत्र गच्छामि ।
भवान् ततः अत्र आगच्छतु ।
इतः लेखनीं नयतु ।
भवान् ततः कूपिम् आनयतु ।
धनस्यूतं ततः अत्र प्रेषयतु ।
ततः पुस्तकम् आनयतु ।
दण्डःहस्ततः (न)पतति
चषकः
उपनेत्रम्
फलम्वृक्षतः
भवान् कुतः आगच्छति?
अहम्गृहतःआगच्छामि
चित्रमन्दिरतः
देवालयतः
मन्दिरतः
विद्यालयतः
उज्जैनीतः/चेन्नैतः /लख्नौतः
विदेशतः
नगरतः
वनतः/अरण्यतः
वाटिकातः
चन्द्रमण्डलतः
कथं वदति भषति / गर्जति / गच्छति / लिखति?शनैः – उच्चैः – शीघ्रम् - मन्दम्
शुभाङ्गी शनैः वदति ।
प्रसन्नः उच्चैः वदति ।
अहं शीघ्रं गच्छामि ।
भवती मन्दं लिखति ।
कुक्कुरः उच्चैः भषति ।
सिंहः उच्चैः गर्जति ।
अहं मन्दम् आगच्छामि ।
शीघ्रं लिखतु ।
सुधाखण्डं तस्मै/तस्यै ददातु।
कथम् अस्ति ?
अहं सम्यक् लिखामि ।माधुरी सम्यक् गायति ।
कदा उत्तिष्ठति / भोजनम् करोति ?
भोजने किम् खादति ?
अन्नम्खादामि ।
रोटिकाम्
लड्डुकम्
भोजने अन्नेन सह क्वथितं, सारम्, व्यञ्जनम्, लवणं च सन्ति
भोजनानन्तरम् आम्रफलम् खादामि ।भोजनस्य अन्ते तक्रं पिबामि ।

क्तवतु-प्रत्यय-प्रस्तावः – Introduction to Kthavathu Prathyaya

Pratyaya can be literally translated in English as Suffix. The commonness end just there. Prathyayas do much more than Suffixes. प्रत्ययाः (Plural of प्रत्ययः) are the key elements that bring out the power of Samskrit language. Verb roots (धातवः) and Suffixes (प्रत्ययाः) can be considered as the warp and weft of the language fabric. प्रत्ययाः join either with dhatus (धातवः) or with base nouns (प्रातिपदिकानि) to form new meaningful words. The first प्रत्ययः, we propose to learn in this lesson is क्तवतु।

क्तवतु प्रत्ययः belong to the group of ‘कृत् प्रत्ययाः’ which join only with धातवः। Verb roots (धातवः) join with क्तवतु-प्रतययः to produce noun forms. These noun forms indicate the actions done in the past.

क्तवतु प्रयोगाः भूतकाल-क्रियाः सूचयन्ति ।

Let us look at the following example.

रमेशः गृहं गतवान् ।

The above sentence cannot be literally translated into English. But it gives the sense “Ramesh went Home”. Let us look at a similar sentence with a female subject.

सीता गृहं गतवती । - Seetha went home.

गतवान् and गतवती are the results of the join of गम् धातुः and क्तवतु-प्रत्ययः which are noun forms to be used respectively with masculine and feminine subject. These are somewhat close to and much more powerful than past participles in English. We would be able to appreciate the power of क्तवतु forms as we advance in levels.

The question arises, “Don’t we have past tense verb forms in Samskrit to indicate actions directly? “. The answer is we do have लङ् लकारः to form past verb forms which we will be learning in the next lesson.

Cool! Why do we learn the usage of a noun form first, resulting out of a Dhatu Pratyaya combination? We have the answer as -

A beginner finds it easier to learn and apply क्तवतु-प्रयोगः than लङ् लकारः forms.

क्तवतु-प्रत्ययान्ताः – Words with ‘क्तवतु’ Endings

We can see the general pattern in Ktavatu forms in the picture below. Since क्तवतु-प्रत्ययान्ताः are noun forms they assume different forms according to Linga, number and Vibakthi. The picture shows the प्रथमा-एकवचनम् forms in all three Lingas.

We can easily make out the Masculine, Feminine and Neuter forms end respectively with ‘न्’, ’ती’ and ‘त्’. Let us also see how the forms vary with other vachanas.

Since these are noun forms they assume different forms according to Vibahkthi change. The masculine and Neuter have consonant ending (हलन्ताः) bases while the feminine forms decline like ‘नदी’. We will be learning about हलन्त-शब्दाः in the next module. We learn in this lesson only प्रथमा विभक्तिः patterns which are needed at this level of learning to indicate actions in past.

क्तवत्वान्तपद-कोष्टकम् – Table of Ktavantha Forms.

It is bit difficult to learn a general structure for all क्तवतु forms. Hence the beginners are expected to learn the forms by rote. We have given the क्तवतु forms, matching them with the common present tense forms (लट्) we have learned so far in the table below. Similar forms are placed closely together. Click the table to download the pdf file.


Meaningलट्-रूपम्क्तवतु-रूपाणि
पुल्लिङ्गेस्त्रीलिङ्गेनपुंसके
Readsपठतिपठितवान्पठितवतीपठितवत्
Fallsपततिपतितवान्पतितवतीपतितवत्
Playsक्रीडतिक्रीडितवान्क्रीडितवतीक्रीडितवत्
Writesलिखतिलिखितवान्लिखितवतीलिखितवत्
Meetsमिलतिमिलितवान्मिलितवतीमिलितवत्
Eatsखादतिखादितवान्खादितवतीखादितवत्
Accusesनिन्दतिनिन्दितवान्निन्दितवतीनिन्दितवत्
Sendsप्रेषयतिप्रेषितवान्प्रेषितवतीप्रेषितवत्
Cleansप्रक्षालयतिप्रक्षालितवान्प्रक्षालितवतीप्रक्षालितवत्
Placesस्थापयतिस्थापितवान्स्थापितवतीस्थापितवत्
Suggestsसूचयतिसूचितवान्सूचितवतीसूचितवत्
Gets Upउत्तिष्ठतिउत्थितवान्उत्थितवतीउत्थितवत्
Sitsउपविशतिउपविष्टवान्उपविष्टवतीउपविष्टवत्
Drinksपिबतिपीतवान्पीतवतीपीतवत्
Likesइच्छतिइष्टवान्इष्टवतीइष्टवत्
Goesगच्छतिगतवान्गतवतीगतवत्
Comesआगच्छतिआगतवान्आगतवतीआगतवत्
Takesनयतिनीतवान्नीतवतिनीतवत्
Bringsआनयतिआनीतवान्आनीतवतीआनीतवत्
Doesकरोतिकृतवान्कृतवतीकृतवत्
Hearsशृणोतिश्रुतवान्श्रुतवतीश्रुतवत्
Remembersस्मरतिस्मृतवान्स्मृतवतीस्मृतवत्
Receivesस्वीकरोतिस्वीकृतवान्स्वीकृतवतीस्वीकृतवत्
Callsआह्वयतिआहूतवान्आहूतवतीआहूतवत्
Tellsवदतिउक्तवान्उक्तवतीउक्तवत्
Seesपश्यतिदृष्टवान्दृष्टवतीदृष्टवत्
Asksपृच्छतिपृष्टवान्पृष्टवतीपृष्टवत्
Discardsत्यजतित्यक्तवान्त्यक्तवतीत्यक्तवत्
Knowsजानातिज्ञातवान्ज्ञातवतीज्ञातवत्
Givesददातिदत्तवान्दत्तवतीदत्तवत्
Buysक्रीणातिक्रीतवान्क्रीतवतीक्रीतवत्
Criesरोदितिरुदितवान्रुदितवतीरुदितवत्
Is ableशक्नोतिशक्तवान्शक्तवतीशक्तवत्

The table shows only the Singular forms of the participle in three Lingas. Try writing the forms for dual and Plural numbers.

क्तवतु-प्रयोगः – उदाहरणानि

Unlike Lakaras, while using क्तवतु forms we just need to consider the Gender and number of the subject. For example,

क्तवतु – उदाहरणानि - एकवचनम्
पुल्लिङ्गेस्त्रीलिङ्गे
कृष्णः लिखितवान् ।
Krishna wrote.
राधा लिखितवती ।
Radha wrote.
त्वम् लिखितवान् ।
You (Masc) wrote.
त्वम् लिखितवती ।
You (Femi) wrote.
अहम् लिखितवान् ।
I (Masc) wrote.
अहम् लिखितवती ।
I (Femi) wrote.

You can clearly see the ease of using क्तवतु forms in the past. Let us now see the examples for द्विवचनम् and बहुवचनम्. Examples are shown only for Masculine and Feminine forms as the use of Neuter forms are rare at this stage of learning. We will be learning on क्तवतु forms in all three Lingas in detail in the next module.

क्तवतु – उदाहरणानि - द्विवचनम्
पुल्लिङ्गेस्त्रीलिङ्गे
तौ लिखितवन्तौ ।
They two (Masc) wrote.
ते लिखितवत्यौ ।
They two (Femi) wrote.
युवां लिखितवन्तौ ।
You two (Masc) wrote.
युवां लिखितवत्यौ ।
You two (Femi) wrote.
आवां लिखितवन्तौ ।
We two (Masc) wrote.
आवां लिखितवत्यौ ।
We two (Femi) wrote.


क्तवतु – उदाहरणानि - बहुवचनम्
पुल्लिङ्गेस्त्रीलिङ्गे
बालकाः लिखितवन्तः ।
Boys wrote.
बालिकाः लिखितवत्यः ।
Girls wrote.
यूयं लिखितवन्तः ।
You all (Masc) wrote.
यूयं लिखितवत्यः ।
You all (Femi) wrote.
वयं लिखितवन्तः ।
We all (Masc) wrote.
वयं लिखितवत्यः ।
We all (Femi) wrote..

अस्तु। We suggest that you watch for this type of usages indicating past actions in the conversations and in any Samskrit reading you do.

Right at the moment, to get ourselves more familiar with क्तवतु-प्रयोगः, we resort to doing exercises.
इदानीम् अभ्यासः करणीयः ।

Practice Exercise - अभ्यास-प्रश्नानि

  1. Fill in the blank cells in the table with suitable क्तवतु forms. कोष्टकस्य रिक्ताः कोशाः उचितैः क्तवतु-रूपैः पूरयत।
    पुल्लिङ्गे
    लट्-रूपम्एकवचनम्द्विवचनम्बहुवचनम्
    तिष्ठतिस्थितवान्
    हसतिहसितवन्तः
    नमतिनतवन्तौ
    कथयतिकथितवान्
    पश्यतिदृष्टवन्तौ
    भ्रमतिभ्रमितवन्तौ
    लिखतिलिखितवान्
    पिबतिपीतवन्तः
    करोतिकृतवन्तः
    पृच्छतिपृष्टवान्
    स्त्रीलिङ्गे
    गच्छतिगतवती
    पश्यतिदृष्टवत्यौ
    वदतिउदितवती
    कूजतिकूजितवत्यः
    शृणोतिश्रृतवत्यौ
    नयतिनीतवती
    गायतिगीतवत्यः
    खादतिखादितवत्यौ
    क्रीडतिक्रीडितवती
    लिखतिलिखितवत्यः

  2. Rewrite the क्तवतु Words by changing the Linga. क्तवतु पदानाम् लिङ्ग-परिवर्तनम् कुरुत.

    उदाहरणम्

    उदितवान्
    पुल्लिङ्ग-एकवचन रूपम्.
    स्त्रीलिङ्ग-एकवचने ‘उदितवती’ इति परिवर्तते ।

    1. स्थितवत्यौ
    2. कूजितवान्
    3. चलितवान्
    4. पठितवत्यः
    5. कथितवन्तौ
    6. पतितवन्तः
    7. नीतवती
    8. नतवत्यौ
    9. पृष्टवान्
    10. खादितवत्यः

  3. Rewrite the sentences indicating action in past using Past participles. क्तवतु-रूपाणि उपयुज्य भूतकाल-क्रियां बोधयतु ।

    उदाहरणम्

    अहं कार्यं करोमि । → अहं कार्यं कृतवान् / कृतवती ।

    1. वयम् संस्कृतं पठामः ।
    2. सः भोजनं खादति ।
    3. सा कथां लिखति ।
    4. त्वम् इच्छसि ।
    5. ते गानं गायतः ।
    6. ते ग्रामं गच्छन्ति ।
    7. बालौ श्लोकं वदतः ।
    8. व्याधः मृगं मारयति ।
    9. भवत्यः शैलं पश्यन्ति ।
    10. आवां देवं नमथः ।

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
We have so far learned....

In this lesson we learned to express a past action somewhat indirectly using क्तवतु-प्रयोगः. How are the past actions expressed using a क्रियापदम्? We learn about लङ्-लकारः and the resulting verb forms in our next lesson. Our next lesson is….
Lesson 13: Samskrit Past Tense Forms Part - I- भूतकाले लङ् १

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...