Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Samskrit Noun and Verb forms - Lesson 14 - Samskrit Past Tense Forms Part - II

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - चतुर्दशः पाठः - भूतकाले लङ् २

We learn about........

We have so far learned in this module...


The goal of this lesson is to learn …..
  • General rule for Samskrit Past Tense Conjugation - भूतकाले लङ्

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

We revisit the seven question forms (सप्त-ककाराः) in our संभाषण-वर्गः Videos. We also see the use of क्तवतु-प्रयोगः which we learned recently.

Conversation Practice - सम्भाषणाभ्यासः
सप्त ककाराः प्रश्नाःकिम्, कुत्र, कति, कदा, कुतः, कथम्, किमर्थम्
किम्
किं पठति?रामः पुस्तकं पठति ।
गीता पुस्तकं पठति ।
किं पिबति?लता जलं पिबति ।
तत् किं?तत् कृष्णफलकम् अस्ति ।
कुत्र
दण्डदीपः कुत्र अस्ति?दण्डदीपः अत्र अस्ति ।
लख्नौ/मथुरा कुत्र अस्ति?लख्नौ/मथुरा उत्तरप्रदेशे अस्ति ।
लाल्-भाग् कुत्र अस्ति?लाल्-भाग् बेङ्गलूरु नगरे अस्ति ।
अधिकारी कुत्र अस्ति?अधिकारी कार्यालये अस्ति ।
जनः कुत्र अस्ति?जनः गृहे अस्ति
कति
अत्र कति बालकाः सन्ति?अत्र नव बालकाः सन्ति ।
कति दण्डदीपाः सन्ति?नव दण्डदीपाः सन्ति ।
मार्गे कति वाहनानि गच्छन्ति?मार्गे नव वाहनानि गच्छन्ति ।
भवत्याः समीपे कति पुस्तकानि सन्ति?मम समीपे दश पुस्तकानि सन्ति ।
कदा
सूर्योदयः कदा भवति?सूर्योदयः प्रातः काले भवति ।
सूर्यास्तमः कदा भवति?सूर्यास्तमः सायङ्काले भवति ।
रामलालः कदा कार्यालयं गच्छति?रामलालः प्रातः काले कार्यालयं गच्छति ।
रसेश- कदा विद्यालयं गच्छति?रसेश- दशवादने विद्यालयं गच्छति ।
सुधा कदा नृत्याभ्यासं करोति?सुधा सायङ्काले नृत्याभ्यासं करोति ।
कुतः
मित्रं कुतः आगच्छति?मित्रं विदेशतः आगच्छति ।
बन्धुः कुतः आगच्छति?बन्धुः लख्नौतः आगच्छति ।
सखी कुतः आगच्छति?सखी चेन्नैतः आगच्छति ।
गङ्गा कुतः प्रवहति?गङ्गा हिमालयतः प्रवहति ।
प्रकाशः कुतः आगच्छति?प्रकाशः दणडदीपतः आगच्छति ।
कथम्
आरोग्यता कथम् अस्ति?आरोग्यता समीच्छीनम् अस्ति ।
स्वास्थ्यम् कथम् अस्ति?स्वास्थ्यम् उत्तमम् अस्ति ।
किमर्थम्
अनिता किमर्थं विद्यालयं गच्छति?अनिता पठनार्थं विद्यालयं गच्छति ।
राधाकृष्णः किमर्थं चिकित्सालयं गच्छति?राधाकृष्णः औषदार्थं चिकित्सालयं गच्छति ।
रमा किमर्थं ग्रन्थालयं गच्छति?रमा पठनार्थं ग्रन्थालयं गच्छति ।
सा किमर्थं नृत्यति?सा आनन्दार्थं नृत्यति ।
गृहिणी किमर्थं पाकशालां गच्छति?गृहिणी भोजनार्थं पाकशालां गच्छति ।
मञ्जुनाथः गृहं गतवान् ।भवन्तः एतेषाम् अर्थं सम्यक् ज्ञातवन्तः ।
गतवान्, आगतवान्, उपविष्टवान्, उपविष्टवति, पठितवान्, लिखितवान्, कृतवान्, पीतवती, लिखितवती ।
अम्बिके! उत्तिष्ठतु ।

लङ् – रूपसिद्ध्यर्थं सामान्यप्रक्रिया – Past tense Conjugation – Common Steps

In the last lesson we learned the लङ् forms भू (भव) धातुः. We can use those forms to understand the common steps done on धातवः (Verb roots) to get the past tense forms. Maharshi Panini has distributed Dhatus in ten groups (धातु-गणाः). Conjugation for First, Fourth Sixth and Tenth Ganas mostly follow the common rules. We can hence apply these rules to many dhatus. We will be tabulating the लङ् forms of विशेष-क्रियापदानि later in this lesson. With a view to make the initial understanding easier, Atmanepadi forms are not included. We will be learning more on these in the next module.

लङ् – प्रथमपुरुष-रूपाणि

Picture below explains the way ‘लङ् – प्रथमपुरुष-क्रियारूपाणि’ are formed.

Let us now tabulate the लङ् रूपाणि of some verbs we are familiar with.

लङि प्रथमपुरुष-रूपाणि
धातुः (सिद्धः)लटि (प्र.पु.ए)एकवचनेद्विवचनेबहुवचने
पठ्पठतिअपठत्अपठताम्अपठन्
खाद्खादतिअखादत्अखादताम्अखादन्
लिख्लिखतिअलिखत्अलिखताम्अलिखन्
नृत् (य)नृत्यतिअनृत्यत्अनृत्यताम्अनृत्यन्
चुर् (य)चोरयतिअचोरयत्अचोरयताम्अचोरयन्

लङ्-मध्यमपुरुष-रूपाणि

First let us look at the Prakriya for getting ‘लङ्-मध्यमपुरुष-क्रियारूपाणि’.

Now comes the लङ्-क्रियारूपाणि of the same dhatus in second person.

लङि मध्यमपुरुष-रूपाणि
धातुः (सिद्धः)लटि (प्र.पु.ए)एकवचनेद्विवचनेबहुवचने
पठ्पठतिअपठःअपठ्तम्अपठत
खाद्खादतिअखादःअखादतम्अखादत
लिख्लिखतिअलिखःअलिखतम्अलिखत
नृत् (य)नृत्यतिअनृत्यःअनृत्यतम्अनृत्यत
चुर् (य)चोरयतिअचोरयःअचोरयतम्अचोरयत

लङ्-उत्तमपुरुष-रूपाणि

Lastly, we learn the method of forming ‘लङ्-उत्तमपुरुष-क्रियारूपाणि’.

Here are ‘लङ्-उत्तमपुरुष-क्रियारूपाणि’ of the dhatus we have chosen.

लङि उत्तमपुरुष-रूपाणि
धातुः (सिद्धः)लटि (प्र.पु.ए)एकवचनेद्विवचनेबहुवचने
पठ्पठतिअपठतम्अपठावअपठाम
खाद्खादतिअखादम्अखादावअखादाम
लिख्लिखतिअलिखम्अलिखावअलिखाम
नृत् (य)नृत्यतिअनृत्यम्अनृत्यावअनृत्याम
चुर् (य)चोरयतिअचोरयम्अचोरयावअचोरयाम

We now combine all and give the Mould to be used in forming Past tense verb forms. Letter ‘अ’ is added to the front after removing the present tense endings. Appropriate past endings are then added.

लङि परस्मैपदप्रत्ययान्ताः – Past tense Endings
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअ + ___ + त्अ + ___ + ताम्अ + ___ + अन्
मध्यमपुरुषःअ + ___ + ःअ + ___ + तम्अ + ___ + त
उत्तमपुरुषःअ + ___ + अम्अ + ___ + आवअ + ___ + आम

Example Sentences – उदाहरणवाक्यानि

Please check the following sentences showing लङ् forms of some verbs we are familiar with.

प्रथमपुरुषः
एकवचनेपिता कार्यालयम् अगच्छत् ।
Dad went to Office.
द्विवचनेबालकौ अधावताम् ।
Two boys ran.
बहुवचनेनर्तक्यः अनृत्यन् ।
Dancers (Female) danced.
मध्यमपुरुषः
एकवचनेत्वं फलम् अखादः ।
You ate fruit.
द्विवचनेयुवाम् गीतम् अगायतम् ।
You two sang the song.
बहुवचनेयूयं अक्रीडत ।
You all played.
उत्तमपुरुषः
एकवचनेअहं देवम् अनमम्।
I bowed to God.
द्विवचनेआवाम् गुरुम् अपृच्छाव ।
We two asked the Guru.
बहुवचनेवयम् परीक्षाम् अलिखाम ।
We all wrote the test.

We have tabulated the Dhatus that follow the General Conjugation Rules below. Please click the Dhatus to view their लङ्-रूपाणि.

पठ्लिख्गम्खाद्पा (पिब्)
प्रच्छ्स्थातॄनम्कृष्
नृत्रक्ष्भ्रमवद्हस्
पत्कुप्स्नाचर्वजप

लङि विशेषक्रियारूपाणि

We now tabulate the लङ् forms of some of the special Kriya Padani we learned in Lesson 7 of this module.

लङि ‘ज्ञा’ (To know) धातोः परस्मैपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःअजानात्अजानीताम्अजानन्
मध्यमपुरुषःअजानाःअजानीतम्अजानीत
उत्तमपुरुषःअजानाम्अजानीवअजानीम
लङि ‘क्री’ (To buy) धातोः परस्मैपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःअक्रीणात्अक्रीणीताम्अक्रीणन्
मध्यमपुरुषःअक्रीणाःअक्रीणीतम्अक्रीणीत
उत्तमपुरुषःअक्रीणाम्अक्रीणीवअक्रीणीम
लङि ‘कृ’ (To do) धातोः परस्मैपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःअकरोत्अकुरुताम्अकुर्वन्
मध्यमपुरुषःअकरोःअकुरुतम्अकुरुत
उत्तमपुरुषःअकरवम्अकुर्वअकुर्म
लङि ‘श्नु’ (To hear) धातोः परस्मैपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःअशृणोत्अशृणुताम्अशृण्वन्
मध्यमपुरुषःअशृणोःअशृणुतम्अशृणुत
उत्तमपुरुषःअशृणवम्अशृणुव , अशृण्वअशृणुम , अशृण्म

Please click the Dhatus with special forms given below to view their लङ्-रूपाणि.

ग्रहचिशक्दारुद्दृश्

Here are the example sentences containing लङ् forms of few विशेषक्रियापदानि.

प्रथमपुरुषः
एकवचनेमाता पाककार्यं अकरोत्।
Mom did cooking.
द्विवचनेबालिके गीतं अश्रुणुताम्।
Two girls listened to music.
बहुवचनेछात्राः पुस्तकानि अक्रीणन् ।
Students bought books.
मध्यमपुरुषः
एकवचनेत्वं उत्तरम् अजानाः ।
You knew the answer.
द्विवचनेयुवाम् गन्तुं अशक्नुतम्।
You two were able to go.
बहुवचनेयूयं नदीं अतरत।
You all swam the river.
उत्तमपुरुषः
एकवचनेअहं धनम् अददाम्।
I gave money.
द्विवचनेआवाम् नाटकं अपश्याव ।
We two saw the play.
बहुवचनेवयम् स्यूतम् अगृह्मीम ।
We all took the bags.

उपसर्गसहित-धातूनां लङ्ररूपाणि

We have learned that उपसर्गाः join the Dhatus in the front to add, alter or strengthen the meaning of the verb. Prefix ‘अ’ is added to the verb in the conjugation of लङ् forms is added between the उपसर्गः and धातुः. The table below explains the forming of लङ्ररूपाणि of उपसर्गसहित-धातवः.

लटि क्रियापदम्लङि क्रियापदम्
आगच्छतिआ + अगच्छत् = आगच्छत्
प्रतिवदतिप्रति + अवदत् = प्रत्यवदत्
परिहरतिपरि + अहरत् = पर्यहरत्
अवगच्छतिअव + अगच्छत् = अवागच्छत्
विलिखतिवि + अलिखत् = व्यलिखत्
अनुकरोतिअनु + अकरोत् = अन्वकरोत्
निराकरोतिनिर् + आ + अकरोत् = निराकरोत्

We think we can do some practice before we learn more on past tense formations. We recommend you to read the past tense forms, understand the pattern and try to memorize the forms. Initially these will appear a bit overwhelming. But once you get used to catching the patterns you would find the learning much easier.
We propose to include some Translation Practices in the अभ्यास-प्रश्नानि of this lesson.
इदानीम् अभ्यासं कुर्म ।

Practice Exercise - अभ्यास-प्रश्नानि

  1. Write suitable लङ् forms for the given लट् forms. उचितानि लङ्-रूपाणि लिखत।

    उदाहरणम्

    लिखति
    प्रथमपुरुषः एकवचनम्
    लङि - अलिखत्

    1. गच्छति
    2. स्नामि
    3. चर्वामि (to chew)
    4. जपसि
    5. क्रीडावः
    6. तर्जयन्ति
    7. तिष्ठत (स्था)
    8. पिबति
    9. धावथः
    10. रुदिमः

  2. Translate the sentences into Samskrit. दत्तानां वाक्यानां संकृत-अनुवादम् कुरुत ।
    1. They swam in the lake. (In the lake - सरोवरे to swim – तॄ)
    2. Yesterday I went to the temple. (Temple – मन्दिरम्)
    3. Mother cooked food. (Food - भोजनम् to cook – पच्)
    4. You (Singular) gave money last week. (Last week – गत सप्ताहे)
    5. We ran.

  3. Complete the sentences using proper verb forms in past tense. उचितेन लङ्-क्रियारूपेण वाक्यानि पूरयतु ।

    उदाहरणम्

    वयं पत्रं ________ (लिख्)
    वयं पत्रं अलिखाम ।

    1. अध्यापकाः पाठान् ______ (पाठय)
    2. रमा पाठं _____ (अव + गच्छ)
    3. आरक्षकौ चोरं ______ (ताडय)
    4. यूयं लेखनीं ______ (यच्छ)
    5. वानराः फलं ______ (खाद)
    6. अहं गणितं ______ (पठ)
    7. आवाम् ______ (क्रीड)
    8. त्वं श्लोकं _____ (वद)
    9. मेघः _______ (वर्षय)
    10. युवां शाकं ______ (कर्तय)

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
We have so far learned....


अहं पठामि स्म ।

The above sentence indicates an action in past. You may be wondering why the present tense for ‘पठामि’ is used in the sentence. We learn about such forms which indicate habitual or continuous past actions in our next lesson….
Lesson 15: Habitual Action in the past - Use of स्म - 'स्म' प्रयोगः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...