Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Samskrit Noun and Verb forms - Lesson 15 - Habitual Action in the past - Use of स्म

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - पञ्चदशः पाठः - 'स्म' प्रयोगः

We learn about........

We have so far learned in this module...


The goal of this lesson is to learn …..
  • Habitual/Continuous forms in Past tense - 'स्म' प्रयोगः
  • Relating Past Verb Forms and Noun forms with ‘क्तवतु’ Endings.

स्म-प्रयोगः

We ended the last lesson with the following sentence:

“अहं पठामि स्म ।”

We see the present tense (लट्) verb form 'पठामि' is followed by ‘स्म’. The above sentence translates as ‘I was studying’ indicating either a habitual or a continuous action done in the past. The word ‘स्म’ is indeclinable (अव्ययः).

A Present tense verb form (लट्) followed by the indeclinable word ‘स्म’ refers to a habitual or a continuous action in the past.

Let us look at few examples to understand the usage.

श्रीकृष्णः नवनीतम् चोरयति स्म।Krishna used to steal Butter.
वयं मैसूरु-नगरे वसामः स्म ।We were living in Mysore.
त्वं सम्यक् गायसि स्म ।You used to sing well.
जनाः सन्तुष्टाः भवन्ति स्म ।People were contended.

There are practice exercises given on the use of ‘स्म’ at the end of this lesson.

Conversion between क्तवतु and लङ् forms.

In the earlier lessons we learned how Noun forms with क्तवतु endings represent actions in the past and also how past tense conjugations (लङ्) are done on Verb root. We now learn how sentences in one form are changed into the other equivalent form. Examples are grouped Number wise (वचनम् अनुसृत्य).

वाक्ये क्तवतु-रूपम्वाक्ये लङ्-क्रियापदम्पुरुषः
एकवचनेश्रीरामः नगरं गतवान् ।श्रीरामः नगरम् अगच्छत् ।प्रथमपुरुषः
लक्ष्मीः नगरं गतवती ।लक्ष्मीः नगरम् अगच्छत् ।
त्वं नगरं गतवान् ।त्वं नगरम् अगच्छः ।मध्यमपुरुषः
त्वं नगरं गतवती ।
अहं नगरं गतवान् ।अहं नगरम् अगच्छम् ।उत्तमपुरुषः
अहं नगरं गतवती ।
द्विवचनेमार्जरौ मूषिकं खादितवन्तौ ।मार्जरौ मूषिकम् अखादताम् ।
Two cats ate the mouse.
प्रथमपुरुषः
बालिके गीतं गीतवत्यौ ।बालिके गीतं अगायताम् ।
युवां कथां लिखितवन्तौ ।युवां कथाम् अलिखितम् ।मध्यमपुरुषः
युवां दुग्धं पीतवत्यौ ।युवां दुग्धम् अपिबतम् ।
आवां चित्रं दृष्टवन्तौ ।आवां चित्रं अपश्याव ।उत्तमपुरुषः
आवां शालां गतवत्यौ ।आवां शालां अगच्छाव ।
बहुवचनेशिष्याः गुरुं पृष्टवन्तः ।शिष्याः गुरुम् अपृच्छन् ।प्रथमपुरुषः
मातरः शाकान् क्रीतवत्यः ।मातरः शाकान् अक्रीणन् ।
यूयं क्रीडितवन्तः ।यूयम् अक्रीडत।मध्यमपुरुषः
यूयं नृतवत्यः ।यूयम् अनृत्यत ।
You girls danced.
वयं संस्कृतं पठितवन्तः ।वयम् संस्कृतम् अपठाम ।उत्तमपुरुषः
वयं कथां श्रुतवत्यः ।वयम् कथाम् अश्रुणुम ।

The following table shows क्तवत्वन्ताःagainst the corresponding लङ् forms in प्रथमपुरुषः-एकवचनम्. You may get the लङ् forms in other Persons using the pattern learned in the previous lesson. Click the table to download Pdf file of the table.

लट्-रूपम्
प्र.पु-एकवचनम्
क्तवतु-रूपाणिलङ्-रूपम्
प्र.पु-एकवचनम्
पुल्लिङ्गेस्त्रीलिङ्गेनपुंसके
पठतिपठितवान्पठितवतीपठितवत्अपठत्
पततिपतितवान्पतितवतीपतितवत्अपतित्
क्रीडतिक्रीडितवान्क्रीडितवतीक्रीडितवत्अक्रीडत्
लिखतिलिखितवान्लिखितवतीलिखितवत्अलिखत्
मिलतिमिलितवान्मिलितवतीमिलितवत्अमिलत्
खादतिखादितवान्खादितवतीखादितवत्अखादत्
निन्दतिनिन्दितवान्निन्दितवतीनिन्दितवत्अनिन्दत्
प्रेषयतिप्रेषितवान्प्रेषितवतीप्रेषितवत्अप्रेषयत्
प्रक्षालयतिप्रक्षालितवान्प्रक्षालितवतीप्रक्षालितवत्अप्रक्षालयत्
स्थापयतिस्थापितवान्स्थापितवतीस्थापितवत्अस्थापयत्
सूचयतिसूचितवान्सूचितवतीसूचितवत्असूचयत्
उत्तिष्ठतिउत्थितवान्उत्थितवतीउत्थितवत्उदतिष्ठत्
उपविशतिउपविष्टवान्उपविष्टवतीउपविष्टवत्उपाविशत्
पिबतिपीतवान्पीतवतीपीतवत्अपिबत्
इच्छतिइष्टवान्इष्टवतीइष्टवत्एच्छत्
गच्छतिगतवान्गतवतीगतवत्अगच्छत्
आगच्छतिआगतवान्आगतवतीआगतवत्आगच्छत्
नयतिनीतवान्नीतवतिनीतवत्अनयत्
आनयतिआनीतवान्आनीतवतीआनीतवत्आनयत्
करोतिकृतवान्कृतवतीकृतवत्अकरोत्
शृणोतिश्रुतवान्श्रुतवतीश्रुतवत्अशृणोत्
स्मरतिस्मृतवान्स्मृतवतीस्मृतवत्अस्मरत्
स्वीकरोतिस्वीकृतवान्स्वीकृतवतीस्वीकृतवत्स्वीकरोत्
आह्वयतिआहूतवान्आहूतवतीआहूतवत्आह्वयत्
वदतिउक्तवान्उक्तवतीउक्तवत्अवदत्
पश्यतिदृष्टवान्दृष्टवतीदृष्टवत्अपश्यत्
पृच्छतिपृष्टवान्पृष्टवतीपृष्टवत्अपृच्छत्
त्यजतित्यक्तवान्त्यक्तवतीत्यक्तवत्अत्यजत्
जानातिज्ञातवान्ज्ञातवतीज्ञातवत्अजानात्
ददातिदत्तवान्दत्तवतीदत्तवत्अददात्
क्रीणातिक्रीतवान्क्रीतवतीक्रीतवत्अक्रीणात्
रोदितिरुदितवान्रुदितवतीरुदितवत्अरोदत्
शक्नोतिशक्तवान्शक्तवतीशक्तवत्अश्क्नोत्

Let us do some practice exercises and complete the lesson. इदानीम् कञ्चित् अभ्यासं कृत्वा पाठं समापयाम.

Practice Exercises - अभ्यास-प्रश्नानि

  1. Form sentences as shown in the example using the verb root given. उदाहरणानुगुणं दत्तं धातुं उपयुज्य वाक्यानि रचयन्तु ।

    उदाहरणम्

    राजीवः विश्वविद्यालये ________ (पठ्)
    राजीवः विश्वविद्यालये पठति स्म ।

    1. मुनयः ______ (जप्)
    2. वयं _______ (खेल्)
    3. मम पितरौ मुम्बई-नगरे _______ (वस्) (पितरौ – Parents)
    4. चन्द्रगुप्तः मगदराज्यं ________ (पालय)
    5. अहं विद्यालये ________ (पाठ Causative)
    6. हरिश्चन्द्रः सर्वदा सत्यं _____ (वद्)
    7. ह्यः भवान् _____ (अट्)
    8. महिलाः पाककार्यं ______ (कृ)
    9. राधा सङ्गीतं _______ (शिक्ष् आत्मनेपदी)
    10. आवां नियमेन व्यायामं _____ (कृ)

  2. Translate the sentences into Samskrit. दत्तानां वाक्यानां संस्कृत-अनुवादम् कुरुत ।
    1. We were eating.
    2. Ravi was driving the car. (Car - कार्यानम् , to drive – चाल causative)
    3. Uma was bathing. (to bathe – स्ना).
    4. Horses were running.
    5. Students were playing.

  3. Rewrite the sentence using past tense verb (लङ्) forms. वाक्याणि लङ्-क्रियापदानि उपयुज्य परिवर्तयन्तु ।

    उदाहरणम्

    त्वं दुग्धम् पीतवान् ।
    लङि – त्वं दुग्धम् अपिबः ।

    1. अध्यापकाः पाठान् पाठितवन्तः ।
    2. जननी अन्नं पक्ववती ।
    3. वयं सर्वे भगवद्गीतां पठितवन्तः ।
    4. त्वं परीक्षाम् उत्तीर्णवान् ।(उत् + तॄ)
    5. अतिथयः आगतवन्तः ।
    6. प्रेमा गीतवती ।
    7. अहं देवं नतवान् ।
    8. मम मित्रं उक्तवान् ।
    9. आवां भोजनं कृतवन्तौ ।
    10. यूयं फलं खादितवन्तः ।

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
We have so far learned....


ह्यः शनिवारः आसित् ।
अद्य भानुवासरः (रविवासरः) अस्ति ।
श्वः सोमवासरः भविष्यति ।

We know the first sentence is in past tense and the second is present tense form. We can hence easily guess ‘भविष्यति’ the verb form in the last sentence indicates the future. Future tense conjugations in Samskrit is of course the next lesson to follow. Our next lesson is……..
Lesson 16: Samskrit Future Tense Forms - भविष्यत्काले ऌट्

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...