Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Samskrit Noun and Verb forms - Lesson 18 - Word Forms with Suffix तुमुन्

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - अष्टादशः पाठः - तुमुन् प्रयोगः

We learn about........

We have so far learned in this module...


The goal of this lesson is to learn …..
  • तुमुन् forms to represent Intention, Wish and Capability.

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

Click the heading to view the video. The second half of the Sambashana Video demonstrates the use of two more Avyyas (अव्ययाः) एव and इति.

Conversation Practice - सम्भाषणाभ्यासः
एव शब्दः
नाणकं वामहस्ते वा दक्षिणहस्ते वा अस्ति?नाणकं वामहस्ते एव अस्ति।
अहं संस्कृतेन >एव सम्भाषणं करोमि।देशसेवाम् एव करोमि।
चायम् एव पिबामि।मम पिता कार्यालये एव अस्ति।
अहं सत्यम् एव वदामि।परीक्षाकाले एव अभ्यासं करोमि।
प्रातः एव रोटिकां खादामि।अहं प्रातः रोटिकाम् एव खादामि।
अहम् एव प्रातः रोटिकां खादामि।अहं प्रातः रोटिकां खादामि एव।
उपनेत्रं तत्र एव अस्ति।अत्र नास्ति एव।
इति शब्दः
सः किम् इति उक्तवान्?सः प्रतिदिनं शालां गच्छामि इति उक्तवान्।
सा किम् इति उक्तवती?सा रमा प्रतिदिनं देवालयं गच्छति इति उक्तवती।
अहं किम् इति लिखितवान्?भवान् परीक्षा इति लिखितवान्।
भवान् महाराजः इति लिखितवान्।
साधयतु अथवा विनश्यतु इति महात्मा गान्धी उक्तवान्।
Mahatma Gandhi said “Do or die”.
मम माता दूरदर्शनम् अधिकं न पश्यतु इति उक्तवती।

तुमुन्-प्रत्ययः -प्रस्तावः – Introduction

We have already learned that क्तवतु and क्तवा Pratyayas join with verb roots resulting in noun forms and indeclinable forms to indicate actions. In this lesson we are about to learn one more Pratyaya तुमुन्-प्रत्ययः which produce indeclinable forms joining with verb roots. तुमुन् Endings (तुमुनन्ताः) are generally used to indicate the following five:

Let us now learn how तुमुन् Endings are formed and how they bring in the above mentioned senses in sentences.

तुमुनन्तः – रूपाणि

तुमुन्-प्रत्ययः join with verb roots (धातवः) to produce अव्ययाः (Indeclinable Forms). As these do not change with Purusha and Vachanam they are easy to use in sentences. A list of commonly used तुमुन् Endings is given. ‘Click Here’ to download the pdf file.

लटितुमुनन्तःलटितुमुनन्तः
पठतिपठितुम्जानातिज्ञातुम्
खादतिखादितुम्ददातिदातुम्
चलतिचलितुम्तिष्ठतिस्थातुम्
वदतिवदितुम्गच्छतिगन्तुम्
लिखतिलेखितुम्नमतिनन्तुम्
क्रीडतिक्रीडितुम्करोतिकर्तुम्
रक्षतिरक्षितुम्स्मरतिस्मर्तुम्
धावतिधावितुम्पश्यतिद्रष्टुम्
हसतिहसितुम्पृच्छतिप्रष्टुम्
भक्षयतिभक्षयितुम्शृणोतिश्रोतुम्
नृत्यतिनर्तितुम्आकर्षतिआक्रष्टुम्
दण्डयतिदण्डयितुम्प्रविशतिप्रवेष्टुम्
नयतिनेतुम्विस्मरतिविस्मर्तुम्
उन्नयतिउन्नेतुम्उत्तिष्ठतिउत्थातुम्
जयतिजेतुम्आरुह्यतिआरोढुम्
क्रीणातिक्रेतुम्पचतिपक्तुम्
पिबतिपातुम्गृह्णातिग्रहीतुम्

तुमुन् forms do not change when the verb is preceded by a Upasarga. Ex: नेतुम्,उन्नेतुम्. स्मर्तुम्, विस्मर्तुम्.

तुमुन् forms bear an interesting relationship to Future forms (ऌट्) of the verb. Knowledge of future forms of a verb is very useful in determining its तुमुन् form. इष्यति or क्ष्यति endings in future forms are replaced by suitable तुमुन् Endings. The following picture explains the relationship.

Intent of an Action – क्रियार्था क्रिया

We ended the last lesson introducing the following sentences…

Boy goes to School to study.
She goes to shop to buy fruits.

The intent of the action ‘goes’ in the first sentence is ‘to study’. And in the second sentence the intention of ‘going’ to Shop is ‘to buy’ fruits. In Samskritam equivalent sentences are as follows:

बालकः पठितुं विद्यालयं गच्छति।
सा फलानि क्रेतुं आपणं गच्छति।

तुमुन् endings पठितुं and क्रेतुं play the role of क्रियार्था क्रिया in the above sentences. The intended actions can also be considered as later actions (Similar to क्त्वान्ताः being considered as prior actions). तुमुन् endings being अव्ययाः remain the same in all tenses and for all Purushas and Vachanas. The following examples throw more light on this idea. क्रियार्था क्रिया comes as answer to a question asked using ‘किमर्थम्?’ (What for?).

अहं पठनार्थं विद्यालयं गच्छामि।
अहं किमर्थे विद्यालयं गच्छामि?
अहं पठितुं विद्यालयं गच्छामि।
गजः जलं पानार्थं जलाशयं गच्छति।
गजः किमर्थं जलाशयं गच्छति?
गजः जलं पातुम् जलाशयं गच्छति।
महिलाः अर्चनार्थं मन्दिरं गमिष्यन्ति।
महिलाः किमर्थं मन्दिरं गमिष्यन्ति?
महिलाः अर्चितुं मन्दिरं गमिष्यन्ति।
माता पचनार्थं पाकाशालाम् आगच्छत्।
माता किमर्थं पाकाशालाम् आगच्छत्?
माता पक्तुं पाकाशालाम् आगच्छत्।
माता पाकं कर्तुं पाकाशालाम् आगच्छत्।
आरक्षकाः रक्षणार्थं द्वारे तिष्ठन्ति।
आरक्षकाः किमर्थं द्वारे तिष्ठन्ति?
आरक्षकाः रक्षितुम् द्वारे तिष्ठन्ति।

तुमुनन्तः + इच्छति

तुमुन् endings are used to indicate the desired action when followed by the क्रियापदम् इच्छति.

रामः पठनम् इच्छति।रामः पठितुम् इच्छति।
बालकः क्रीडनम् इच्छन्ति।बालकः क्रीडितुम् इच्छन्ति।
वयं दर्शनम् इच्छामः।वयं द्रष्टुम् इच्छामः।
तौ धावनम् इच्छतः।तौ धावितुम् इच्छतः।
त्वम् खादनम् इच्छसि।त्वम् खादितुम् इच्छसि।
अहं दानम् इच्छामि।अहं दातुम् इच्छामि।

तुमुनन्तः + जानाति/ शक्नोति/ अर्हति

In a similar manner तुमुन् endings also indicate the knowledge or proficiency in something or propriety in doing something. Read the following examples to understand the usage.

रविः भाषितुं जानाति।
Ravi knows to speak.
अहं कवितां रचयितुं शक्नोमि।
I can write poetry.
अर्जुनः योद्धुम् जानाति।
Arjuna knows to fight.
सः रुग्णः इदानीं गन्तुं न शक्नोति।
That sick man cannot walk now.
भीमः पक्तुं जानाति।
Bhima knows to cook.
किं बालकाः श्लोकं पठितुं शक्नुवन्ति?
Can the children read the Sloka?
भगिनी गातुं जानाति।
Sister knows to sing.
यूयं आसनेषु उपवेष्टुं शक्नुथ।
You all can take your seats.
बालकः गणयितुं जानाति।
The boy knows to count.
ताः नृत्यं कर्तुं शक्नुवन्ति
They (females) can dance.
भवान् मम अपराधं क्षन्तुं अर्हति।
You may pardon me.
वयं सर्वे कर्म कर्तुं अर्हामः।
We all can do the Karma.

We will come across more instances where तुमुन् endings are used when we learn paragraph or Story lessons in the next modules. It is now time for us to wrap up this lesson with our regular practice exercises. अभ्यासान् कर्तुं सिद्धाः वा?

Practice Exercises - अभ्यास-प्रश्नानि

  1. Combine the two sentences into one using तुमुन् endings as shown in the Example. उदाहरणानुगुणं तुमुनन्तपदं प्रयुज्य वाक्यमेकं रचयतु।

    उदाहरणम्

    छात्रः ग्रन्थालयं गच्छति। पुस्तकान् पठिष्यति।
    छात्रः पुस्तकान् पठितुं ग्रन्थालयं गच्छति।

    1. युवकः व्यायामं करोति। स्वास्थ्यं रक्षति।
    2. अर्जुनः युध्यते। शत्रून् जयति।
    3. अहम् आपणं गच्छामि। शाकान् क्रेष्यामि।
    4. मित्राणि उपाहारगृहं गच्छन्ति। चायं पास्यन्ति। (उपाहारगृहं – Restaurant)
    5. संन्यासी नदीं गच्छति। स्नास्यति।
    6. राधा वेदिकां आरोहति। नर्तिष्यति। (वेदिका - Stage)
    7. छात्रः प्रातः शीघ्रम् उत्तिष्ठति। पाठं पठिष्यति।
    8. पिता प्रकोष्ठं गच्छति। पत्रं लेखिष्यति। (प्रकोष्ठः – Room)
    9. महिला वेषं परिवर्तयति। बहिः गच्छति।
    10. भक्तः मन्दिरं गच्छति। देवं नमति।

  2. Translate the sentences into Samskritam. दत्तानां वाक्यानां संस्कृत-अनुवादम् कुरुत ।
    1. I want to buy a computer. (Computer – सङ्गणकम्)
    2. Lalitha knows to sing.
    3. Vasudeva can drive the car. (Car – कार्यानम्)
    4. We can converse in Samskrit. ( Conversation in Samskrit – संस्कृतेन सम्भाषणम्)
    5. You cannot play cricket. (Cricket – क्रिकेट्)

  3. Fill in the blanks with तुमुन् endings of the Dhatus given. कोष्टे दत्तेन धातुना सह तुमुन्- प्रत्ययं योजयित्वा रिक्ते स्थाने उचितं रूपं लिखतु।
    1. द्विचक्रिकाम् अत्र _____ शक्नोषि। (स्था)
    2. अहं कथां _____ न शक्नोमि। (वच्)
    3. व्याग्रः वृक्षम् _____ शक्नोति (आरुह्)
    4. कविः काव्यं ______ शक्नोति। (लिख्)
    5. नलः _____ अजानीत्। (पच्)
    6. भवति, एतत् उपकारं ______ अर्हति। (कृ)
    7. बालिका संयक् ______ जानाति। (गा)
    8. छात्रः प्रश्नं अर्हति। (पृच्छ्)
    9. मूषकः बिलं _____ शक्नोति। (प्रविश्)
    10. भ्राता पत्रं _____ पत्रालयं गच्छति। (प्रेष् + णिच् = प्रेषय)

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
We have so far learned....


We have been dwelling on क्रिया-सम्बन्दितानि रूपाणि for quite sometimes. We now start leaning more noun forms and how they are related to the क्रियापदम्. We learned about the first and second case noun forms (प्रथमा-द्वितीये विभक्ती) and what they denote in a sentence. The knowledge of Vibhakthi forms and their usages is the fundamental requirement for gaining proficiency in Samskritam. It is high time that we learn about तृतीया विभक्तिः. Our next lesson is hence……
Lesson 19: Third Case Noun Forms in Sanskrit - तृतीया विभक्तिः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...