Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Samskrit Noun and Verb forms - Lesson 19 - Third Case Noun Forms in Samskritam

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - नवदशः पाठः - तृतीया विभक्तिः

We learn about........

We have so far learned in this module...


The goal of this lesson is to learn …..
  • Third Case Noun Forms in Samskritam - तृतीया विभक्तिः to indicate the instrument/cause of and emotions behind actions.

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

Click the heading to view the video. The Sambashana Video chosen for this lesson demonstrates the use of two more Avyyas यत् and अपि. It also serves the purpose of revising अस्मि and स्मः which we learned in Lesson 4.

Conversation Practice - सम्भाषणाभ्यासः
यत् शब्दः
एकाग्रतया पठतु इति माता उक्तवती।माता उक्तवती यत् एकाग्रतया पठतु।
द्वारं पिदधातु इति सिक्षकः उक्तवान्।सिक्षकः उक्तवान् यत् द्वारं पिदधातु।
संस्कृतं वदन्तु इति अहं वदामि।अहं वदामि यत् संस्कृतं वदन्तु।
दीपं ज्वालयतु इति सेवकः वदति।सेवकः वदति यत् दीपं ज्वालयतु।
उष्णम् जलम् पिबतु इति वैद्यः वदति।वैद्यः वदति यत् उष्णम् जलम् पिबतु।
सत्यं वद इति गुरुः शिष्यं वदति।गुरुः शिष्यं वदति यत् सत्यं वद।
अपि शब्दः
अहं चलनचित्रं पश्यामि।
अभिषेकः अपि चलनचित्रं पश्यति।
युवकः दूरदर्शनम् पश्यति।
अहम् अपि दूरदर्शनं पश्यामि।
शिक्षकः विद्यालयं गच्छति।
अहम् अपि विद्यालयं गच्छामि।

तृतीया विभक्तिः – प्रस्तावः – Introduction

Please look at the pictures below and read the sentences given.

कर्तृपदम्उपकरणम्क्रियापदम्
चित्रकारः कूर्चेन चित्रं रचयति।
कर्तृपदम्उपकरणम्क्रियापदम्
वृद्धः उपनेत्रेण पश्यति।
कर्तृपदम्उपकरणम्क्रियापदम्
बालकः द्विचक्रिकया गच्छति।
कर्तृपदम्उपकरणम्क्रियापदम्
महिला द्रोण्या जलम् आनयति।

The highlighted words in the above sentences are Third Case Noun Forms. (तृतीया विभक्तिः). Third case forms (instrumental case) are mainly used in the following four situations.

These are not the only instances तृतीया विभक्तिः is used in sentences. We have chosen these four situations for the students at a primary level to get familiarized with तृतीया विभक्तिः. We come across तृतीया विभक्तिः very frequently in sentences and we will be learning more about the usages as we advance in our learning.

तृतीयाविभक्तिरूपाणि

Third case noun forms (तृतीया विभक्तिः) similar to other noun forms, vary according to Antha (Ending Letter), Linga and Vachanam. Words in तृतीया विभक्तिः in the examples given earlier do give us a hint on the pattern. We now list the first three (प्रथमा, द्वितीया, तृतीया) and vocative case (सम्बोधन-प्रथमा) forms for the अजन्तशब्दाः we are familiar with. तृतीया विभक्तिः forms are highlighted in each table for you to pay attention to. You may click the table headings to view all eight Vibhakthi forms of the Shabdha.

अकारान्तः पुल्लिङ्गः ‘रामः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमारामःरामौरामाः
सं.प्रथमाहे रामहे रामौहे रामाः
द्वितीयारामम्रामौरामान्
तृतीयारामेणरामाभ्याम्रामैः
  • तृतीया एकवचनम् forms of अकारान्तः पुल्लिङ्गः शब्दः are generally देवेन, शिवेन, हस्तेन. The form ‘रामेण’ as seen in the table is caused by the rule set by Paniniyan Sutram ‘रषाभ्यां नो णः समानपदे’. Letter 'न' will be generally changed to 'ण' when it comes after 'र्', 'ष्' or 'ॠ'.
इकारान्तः पुल्लिङ्गः ‘हरिः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाहरिःहरीहरयः
सं.प्रथमाहे हरेहे हरीहे हरयः
द्वितीयाहरिम्हरीहरीन्
तृतीयाहरिणाहरिभ्याम्हरिभिः
  • The form ‘हरिणा’ as seen in the table is in accordance with the Paniniyan Sutram ‘रषाभ्यां नो णः समानपदे’. The general third case singular forms are like कविना, विधिना.
उकारान्तः पुल्लिङ्गः ‘गुरुः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमागुरुःगुरौगुरवः
सं.प्रथमाहे गुरोहे गुरौहे गुरवः
द्वितीयागुरुम्गुरौगुरून्
तृतीयागुरुणागुरुभ्याम्गुरुभिः
  • Again the form गुरुणा seen in the table is a special form in accordance with ‘रषाभ्यां नो णः समानपदे’’. The common forms are like शम्भुना, भानुना.
ऋकारान्तः पुल्लिङ्गः ‘दातृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादातादातारौदातारः
सं.प्रथमाहे दातःहे दातारौहे दातारः
द्वितीयादातारम्दातारौदातॄन्
तृतीयादात्रादातृभ्याम्दातृभिः

ऋकारान्तः पुल्लिङ्गः ‘पितृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापितापितरौपितरः
सं.प्रथमाहे पितःहे पितरौहे पितरः
द्वितीयापितरम्पितरौपितॄन्
तृतीयापित्रापितृभ्याम्पितृभिः

आकारान्तः स्त्रीलिङ्गः ‘रमा’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमारमारमेरमाः
सं.प्रथमाहे रमेहे रमेहे रमाः
द्वितीयारमाम्रमेरमाः
तृतीयारमयारमाभ्याम्रमाभिः

इकारान्तः स्त्रीलिङ्गः ‘मति’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामतिःमतीमतयः
सं.प्रथमाहे मतेहे मतीहे मतयः
द्वितीयामतिम्मतीमतीः
तृतीयामत्यामतिभ्याम्मतिभिः

ईकारान्तः स्त्रीलिङ्गः ‘नदी’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमानदीनद्यौनद्यः
सं.प्रथमाहे नदिहे नद्यौहे नद्यः
द्वितीयानदीम्नद्यौनदीः
तृतीयानद्यानदीभ्याम्नदीभिः

उकारान्तः स्त्रीलिङ्गः ‘धेनु’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाधेनुःधेनूधेनवः
सं.प्रथमाहे धेनोहे धेनूहे धेनवः
द्वितीयाधेनुम्धेनूधेनूः
तृतीयाधेन्वाधेनुभ्याम्धेनुभिः

ऋकारान्तः स्त्रीलिङ्गः ‘मातृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामातामातरौमातरम्
सं.प्रथमाहे मातःहे मातरौहे मातरः
द्वितीयामातरम्मातरौमातॄन्
तृतीयामात्रामातृभ्याम्मातृभिः

अकारान्तः नपुंसकलिङ्गः ‘फल’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाफलम्फलेफलानि
सं.प्रथमाहे फलहे फलेहे फलानि
द्वितीयाफलम्फलेफलानि
तृतीयाफलेनफलाभ्याम्फलैः
  • All अकारान्ताः नपुंसकलिङ्गाः शब्दाः follow the same pattern as Masculine forms of अकारान्ताः पुल्लिङ्गाः शब्दाः (‘राम’ शब्दः) from third case onward.
इकारान्तः नपुंसकलिङ्गः ‘वारि’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावारिवारिणीवारीणि
सं.प्रथमाहे वारे – हे वारिहे वारिणीहे वारीणि
द्वितीयावारिवारिणीवारीणि
तृतीयावारिणावारिभ्याम्वारिभिः

इकारान्तः नपुंसकलिङ्गः ‘दधि’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादधिदधिनीदधीनि
सं.प्रथमाहे दधे – हे दधिहे दधिनीहे दधीनि
द्वितीयादधिदधिनीदधीनि
तृतीयादध्नादधिभ्याम्दधिभिः
  • Note how the तृतीया forms ‘वारि’ and ‘दधि’ differ.
उकारान्तः नपुंसकलिङ्गः ‘मधु’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामधुमधुनीमधूनि
सं.प्रथमाहे मधो – हे मधुहे मधुनीहे मधूनि
द्वितीयामधुमधुनीमधूनि
तृतीयामधुनामधुभ्याम्मधुभिः

सर्वनाम-शब्दानां तृतीयाविभक्तिरूपाणि – Third case forms of pronouns

Before we move on to learn the usage of Third case forms in sentences, let us learn the pronoun forms of the case.

दकारान्तः पुल्लिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषःएतौएते
द्वितीयाएतम् - एनम्एतौएतान् - एनान्
तृतीयाएतेन - एनेनएताभ्याम्एतैः
  • एनेन is used when the proper form एतेन is already used in a previous clause or sentence.
दकारान्तः स्त्रीलिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषाएतेएताः
द्वितीयाएताम् - एनाम्एतेएताः - एनाः
तृतीयाएतया - एनयाएताभ्याम्एताभिः
  • एनया is used when the proper form एतया is already used in a previous clause or sentence.
दकारान्तः नपुंसकलिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएतत्त्एतेएतानि
द्वितीयाएतत् - एनत्एतेएतानि - एनानि
तृतीयाएतेन - एनेनएताभ्याम्एतैः
  • Note that तृतीया विभक्तिः forms of नपुंसकलिङ्गः ‘एतद्’ शब्द are same as those of पुल्लिङ्गः ‘एतद्’ शब्द.
दकारान्तः पुल्लिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासः तौते
द्वितीयातम्तौतान्
तृतीयातेनताभ्याम्तैः

दकारान्तः स्त्रीलिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासातेताः
द्वितीयाताम्तेताः
तृतीयातयाताभ्याम्ताभिः

दकारान्तः नपुंसकलिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमातत्तेतानि
द्वितीयातत्तेतानि
तृतीयातेनताभ्याम्तैः

मकारान्तः पुल्लिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकःकौके
द्वितीयाकम्कौकान्
तृतीयाकेनकाभ्याम्कैः

मकारान्तः स्त्रीलिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकाकेकाः
द्वितीयाकाम्केकाः
तृतीयाकयाकाभ्याम्काभिः

मकारान्तः नपुंसकलिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकिम्केकानि
द्वितीयाकिम्केकानि
तृतीयाकेनकाभ्याम्कैः

दकारान्तः पुल्लिङ्गः ‘भवत्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभवान्भवन्तौभवन्तः
द्वितीयाभवन्तम्भवन्तौभवतः
तृतीयाभवताभवद्भ्याम्भवद्भिः

दकारान्तः ‘अस्मद्’ शब्दः त्रिषु लिङ्गेषु
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअहम्आवाम्वयम्
द्वितीयामाम् - माआवाम् - नौअस्मान् - नः
तृतीयामयाआवाभ्याम्अस्माभिः

दकारान्तः ‘युष्मद्’ शब्दः त्रिषु लिङ्गेषु
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमात्वम्युवाम्यूयम्
द्वितीयात्वाम् - त्वायुवाम् - वाम्युष्मान् - वः
तृतीयात्वयायुवाभ्याम्युष्माभिः

करणम् उद्धिश्य तृतीया विभक्तिः

Let us now learn how तृतीया विभक्तिः is used to express instrumental case (करणम्). In the following sentences the words in तृतीया विभक्तिः indicate the instrument in an action.

तृतीया विभक्तिः represents the sense indicated by propositions ‘with’, ‘by’ or ‘by means of’ in English. तृतीया-विभक्ति-शब्दः in a sentence comes as answer to the question ‘केन’, ‘कया’ or corresponding forms in other Vachanas.



तृतीया विभक्तिः - एकवचनम्
कृष्णः चमसेन खादति।
Krishna eats with spoon.
कृष्णः केन खादति।
कृष्णः चमसेन खादति।
चमसः अकारान्तः पुल्लिङ्गः
सा चुरिकया शाकम् कर्तयति।
She cuts the vegetable with knife.
सा कया शाकम् कर्तयति?
सा चुरिकया शाकम् कर्तयति।
चुरिका आकारान्तः स्त्रीलिङ्गः
उद्यानपालः जलेन सस्यानि सिञ्चति।
Gardener waters the plants
उद्यानपालः केन सस्यानि सिञ्चति?
उद्यानपालः जलेन सस्यानि सिञ्चति।
जलम् अकारान्तः नपुंसकलिङ्गः
सेविका सम्मार्जन्या स्वच्छम् करोति।
Maid cleans (sweeps) with the broom.
सेविका कया स्वच्छम् करोति?
सेविका सम्मार्जन्या स्वच्छम् करोति।
सम्मार्जनी ईकारान्तः स्त्रीलिङ्गः
तृतीया विभक्तिः - द्निवचनम्
अहं हस्ताभ्याम् पात्रम् उद्धारयामि।
I lift the vessel with hands (two).
अहं काभ्याम् पात्रम् उद्धारयामि?
अहं हस्ताभ्याम् पात्रम् उद्धारयामि।
हस्तः अकारान्तः पुल्लिङ्गः
तौ गदाभ्यां युद्धं कुरुतः।
They two fight with mazes (two).
तौ काभ्याम् युद्धं कुरुतः?
तौ गदाभ्यां युद्धं कुरुतः।
गदा आकारान्तः स्त्रीलिङ्गः
वयम् नेत्राभ्याम् पश्यामः।
We see with eyes (two).
वयम् काभ्याम् पश्यामः?
वयम् नेत्राभ्याम् पश्यामः।
नेत्रम् अकारान्तः नपुंसकलिङ्गः
तृतीया विभक्तिः - बहुवचनम्
गजः पादैः चलति।
Elephant walks with legs.
गजाः कैः चलति?
गजाः पादैः चलति।
पादः अकारान्तः पुल्लिङ्गः
युवत्यः पुष्पैः मालां रचयन्ति।
Young maidens string garland with flowers.
युवत्यः कैः मालां रचयन्ति?
युवत्यः पुष्पैः मालां रचयन्ति।
पुष्पम् अकारान्तः नपुंसकलिङ्गः
बालिकाः द्विचक्रिकाभिः विद्यालयं गच्छन्ति।
Girls go to school by Bicycles.
बालिकाः काभिः विद्यालयं गच्छन्ति?
बालिकाः द्विचक्रिकाभिः विद्यालयं गच्छन्ति।
द्विचक्रिका आकारान्तः स्त्रीलिङ्गः

सहयोगे तृतीया

When nouns follow the word ‘सह’ they assume तृतीया विभक्तिः. अव्ययशब्दः ‘सह’ has the sense 'with'. It is used when something is done by someone along with another person or persons. The following examples demonstrate the use of तृतीया विभक्तिः with ‘सह’.

पुत्रः जनन्या सह मन्दिरं गच्छति।Son goes to temple with the mother.
त्वम् आवाभ्याम् सह क्रीड।You play with us (two).
अहं मित्रैः सह तरामि।I swim with my friends
भवन्तः मया सह आगच्छन्तु।You all please come with me.
तत्र त्वया सह कः अस्ति।Who is there with you?
अध्यापिका छात्रैः सह पर्यटनं कृतवती।Teacher (female) went on tour with students.
शिष्याः गुरुणा सह वसन्ति।Sishyas (pupils) stay with Guru.

विनायोगे तृतीया

Words when followed by another अव्ययम् ‘विना’ also assume तृतीया विभक्तिः. ‘विना’ indicates the opposite of ‘सह’, that is without. Let us look at some example sentences which explains the use of ‘विना’.

मीनाः जलेन विना न जीवन्ति।Fishes do not live without water.
वृद्धः दण्डेन विना न चलति।Old man does not walk without a stick.
अन्नेन विना जनाः दुर्बलाः भवन्ति।Without food, people become weak.
रामः भरतशत्रुघ्नाभ्यां विना अरण्यम् गतवान्।Rama went to forest without Bhratha and Shatrugna.
पुत्रः पित्रा विना नगरं गतवान्।Son went to the city without father.

भाववाचकेभ्यः तृतीया

We end this lesson with one more use of तृतीया विभक्तिः. Third case noun forms are used to indicate the expression that comes with an action or an emotion behind it. The third case form tells how an action is done. We have example sentences to explain that.

वयम् आनन्देन क्रीडामः।We play happily.
ते कष्टेन जीवन्ति।They live with difficulty.
सः स्पष्टतया संस्कृतं वदति।He speaks Samskritam clearly.
छात्रः आलस्येन न पठतु।May the student not study lazily.
अश्वः वेगेन धावति।Horse runs fast.

Was there too much to learn in this lesson? At this early stage of learning, we essentially need to learn तृतीया विभक्तिः forms and must be able to catch them in sentences we read. This practice helps us to easily grasp the various senses which तृतीया विभक्तिः indicates. We now end this lesson with our usual practice exercises. अभ्यासं कृत्वा पाठं समापयाम।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Write Third case forms in all three Vachanas for the given Shabdha. दत्तस्य शब्दस्य तृतीयाविभक्तिरूपाणि त्रिषु अपि वचनेष् लिखन्तु।

    उदाहरणम्

    सुधाखण्डः – अकारान्तः पुल्लिङ्गशब्दः
    सुधाखण्डेन सुधाखण्डाभ्याम् सुधाखण्डैः

    1. धैर्यम् – अकारान्तः नपुंसकलिङ्गशब्दः
    2. नौका (Boat) – आकारान्तः स्त्रीलिङ्गशब्दः
    3. शक्तिः – इकारान्तः स्त्रीलिङ्गशब्दः
    4. त्वम् – दकारान्तः युष्मद्-शब्दः त्रिषु लिङ्गेषु
    5. शम्भुः – उकारान्तः पुल्लिङ्गशब्दः
    6. त्यागः – अकारान्तः पुल्लिङ्गशब्दः
    7. मुनिः – इकारान्तः पुल्लिङ्गशब्दः
    8. भ्राता – ऋकारान्तः पुल्लिङ्गशब्दः
    9. गौरी – ईकारान्तः स्त्रीलिङ्गशब्दः
    10. अस्थि – इकारान्तः नपुंसकलिङ्गशब्दः (दधिशब्दवत्)

  2. Translate the sentences into Samskritam. दत्तानां वाक्यानां संस्कृत-अनुवादम् कुरुत ।
    1. Ramesh runs with Suresh towards Garden. (towards Garden – उद्यानं प्रति)
    2. Old man walks with Stick. (Stick - दण्डः)
    3. Shiva will not come to School without (his) brother.
    4. Ramaa writes with pen. (Pen – लेखनी)
    5. Mothers bring up children with love. (brings up – पालय love - प्रीतिः)

  3. Fill in the blanks with suitable thrithiya forms of the words given in parentheses. आवरणे दत्तैः शब्दानां तृतीया-पदैैः रिक्तस्थानानि पूरयतु।
    1. वयं _____ श्रुणुमः। (कर्ण)
    2. अहं _____ जिघ्रामि। (नासिका) (जिघ्रामि - smell)
    3. महिला _____ अलङ्करोति। (कङ्कणम् - बहुवचनम्)
    4. जननी ______ पाकं करोति। (अनायासः)
    5. मित्राणि _____ कालं यापयन्ति। (वार्तालापः)
    6. पर्यटकाः ______ जलं पिबन्ति। (कूपी)
    7. भक्ताः ______ देवं अर्चन्ति। (पुष्पाणि)
    8. जननी ____ सह निद्राति। (शिशुः)
    9. _____ विना प्रकाशः न भवति। (सूर्यः)
    10. अर्जुनः _____ विश्वरूपं दर्शितवान्। (आश्चर्यम्))

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
We have so far learned....


We learned in this lesson that तृतीयाविभक्तिः is used to indicate instrument and generally in cases where propositions by or with is used. We have also learned earlier द्वितीयाविभक्तिः the indicates direct object in sentences. Let us look at the following sentence….

Teacher gives the book to the student.

In the above sentence book is taken as the direct object (कर्म) and the student is considered as indirect object. How do we handle an indirect object in Samskritam? The next Vibhakthi form in the row चतुर्थी represents the Dative case in संस्कृतवाक्यानि. We learn that in our next lesson…..
Lesson 20: Fourth Case Noun Forms in Sanskrit - चतुर्थी विभक्तिः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...