Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Sanskrit Noun and Verb forms - Lesson 2 - Verb Forms-To be in Sanskrit

प्रावेशिकः स्तरः - द्वितीय-विभागः – संस्कृत-नामपदानि क्रियापदानि च - द्वितीयः पाठः - अस्ति, स्तः, सन्ति

We learn about........

In our first lesson on Sanskrit Noun and Verb forms we learned the following:

  • Nouns are classified in three Genders पुल्लिङ्गं, स्त्रीलिङ्गं and नपुंसकलिङ्गं.
  • Nouns have three Number forms एकवचनम्, द्विवचनम् and बहुवचनम्.
  • प्रथमा विभक्तिः forms of all वचनम् in all three Lingas.
  • प्रथमा विभक्तिः forms of Pronouns (सर्वनामशब्दाः).

Let us look at the simple sentences (लगु-वाक्यानि) we learned in Lesson 1.

एषः छात्रः, एषा पेटिका, एतानि फलानि.

What is missing in these sentences? Yes, you are right. Verb or क्रियापदम् is missing in these sentences. These are translated in English as This is a Student, This is a Box, and These are fruits. In Samskrit verb in such sentences are implicitly understood and it is not necessary to write them.
Samskrit sentences often imply the Actions (क्रियाः) without the presence of Verb forms (क्रियापदानि).

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

Let us now watch the second part of the Video on Samskrita Sambashanam Classroom Conversation
We learn the following Conversation blocks from the Video. English sentences give the sense rather the exact translation.

Conversation Practice - सम्भाषणाभ्यासः
फलम् अस्ति – Fruit is पुस्तकम् नास्ति – Book is not
धनस्यूतः अस्ति – Purse isधनम् नास्ति – >Money is not
आसन्दः अत्र अस्ति - Chair is here.उदयनः तत्र अस्ति – Udayana is there.
भवतः मित्रं कुत्र अस्ति? – Where is your friend?मम मित्रं अन्यत्र अस्ति – My friend is somewhere else.
प्रकाशः सर्वत्र अस्ति – Light is everywhere.छात्राः एकत्र सन्ति – Male students are in one place.
Key words to learn -     अस्ति    नास्ति    अत्र    तत्र    कुत्र   अन्यत्र   सर्वत्र   एकत्र

आम् , न

अस्ति, नास्ति and सन्ति are the verb forms we heard in the video. We have few examples to show the usage of these words and a bit more.

किम्, एषः वृक्षः?
आम्।
आम् एषः वृक्षः।

किम्, एषः वृक्षः अस्ति?
आम् एषः वृक्षः अस्ति।
किम् सः सिंहः?
न।
न, सः वानरः।

किम् सः सिंहः अस्ति?
न, सः सिंहः नास्ति।
सः वानरः अस्ति।
किम् सा दर्वी?
आम्।
आम्, सा दर्वी।

किम्, सा दर्वी अस्ति?
आम्, सा दर्वी अस्ति।
किम्, एषा लेखनी?
न।
न, एषा अङ्कनी।

किम्, एषा लेखनी अस्ति?
न, एषा लेखनी नास्ती।
एषा अङ्कनी अस्ति।
किम्, एतत् नेत्रम्?
न।
न, एतत् उपनेत्रम्।

किम्, एतत् नेत्रम् अस्ति?
न, एतत् नेत्रं नास्ति।
एतत् उपनेत्रम् अस्ति।
किम् तत् लोकयानम्?
आम्।
आम् तत् लोकयानम्।

किम् तत् लोकयानम् अस्ति?
आम्, तत् लोकयानम् अस्ति।
  • Affirmative and Negative Sentences are formed with or without verb.
  • आम् – Yes. न – No.
  • क्रियापदम् अस्ति affirms the question while क्रियापदम् नास्ति negates it.

लट् लकारः

Verb forms in Sanskrit change according to Tense/Mood, person and number. Short forms prescribed by Panini called Lakaras (लकाराः) are used to denote a Tense or Mood in Samskrit. There are ten Lakaras (दश-लकाराः). We start by learning the Present tense.

अस्ति, स्तः, सन्ति

Sanskrit root Verb forms are called धातुः. Every धातुः assumes different क्रियापदम् (Word indicating the verb) under each लकारः according to पुरुषः (Person) and वचनम् (Number).

लिङ्गम् does not play a role in verb conjugation. क्रियापदम् comply only with लकारः, पुरुषः and वचनम्.

We have already leaned the three Vachanas एकवचनम्, द्विवचनम् , बहुवचनम् in the first lesson. As in English, Samskritam also has three persons प्रथमपुरुषः, मध्यमपुरुषः and उत्तमपुरुषः

The order of Person is reversed in Samskrit.

We saw in the examples the verb forms अस्ति and नास्ति. We can easily understand अस्ति has the sense of is and नास्ति the sense of is not. अस्ति is the conjugated form of the root verb अस् in लट् (present tense), प्रथमपुरुषः (Third person ), एकवचनम् (Singular). Let us look at more examples to understand the other forms of अस् in प्रथमपुरुषः (Third person ) and finally summarize our understanding.

किम्, एतौ गजौ ?
आम्।
आम्, एतौ गजौ।

किम्, एतौ गजौ स्तः?
आम्, एतौ गजौ स्तः।
किम् ते कलिके?
आम्।
आम्, एते कलिके।

किम् ते कलिके स्तः ?
आम्, एते कलिके स्तः।
किम्, एते फले ?
न।
न, एते पुष्पके।

किम्, एते फले स्तः ?
न, एते फले न स्तः।
एते पुष्पके स्तः।
किम्, ते अध्यापकाः?
न।
न, ते छात्राः।

किम्, ते अध्यापकाः सन्ति?
न, ते अध्यापकाः न सन्ति।
ते छात्राः सन्ति।
किम्, एताः वैध्याः?
न।
न, एताः नर्तक्यः।

किम्, एताः वैध्याः सन्ति?
न, एताः वैध्याः न सन्ति।
एताः नर्तक्यः सन्ति।
किम् तानि छत्राणि?
आम्।
आम्। तानि छत्राणि।

किम् तानि छत्राणि सन्ति?
आम्, तानि छत्राणि सन्ति।

अस्-धातुरूपाणि

Let us now tabulate the verb forms of अस् धातुः for प्रथमपुरुषः in लट् लकारः. The table will be completed as we learn the other forms in coming lessons. Link to the complete table is also given below.

अस् – लट् लकारः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअस्तिस्तःसन्ति
मध्यमपुरुषः
उत्तमपुरुषः

We conclude this lesson with these longer sentences formed using अस्-क्रियापदानि.

लक्षमीः अध्यापिका अस्ति।
Lakshmi is a teacher
युवकः आरक्षकः नास्ति। सः सैनिकः अस्ति।
The young man is not a Police. He is a Soldier.

Learning is never complete without practice. अभ्यासेन एव ज्ञानं दृढं भवति। We have some interesting practice exercises for you to do.

Practice Exercise - अभ्यास-प्रश्नानि

  1. Tell what are seen in the picture and what are not seen using अस्ति, or नास्ति. चित्रं दृष्ट्वा रिक्तस्थानानि अस्ति वा नास्ति उपयुज्य पूरयन्तु।

    1. पर्वतः ______.
    2. नौका ______.
    3. सरोवरः ______.
    4. आकाशः ______.
    5. कमलम् ______.
    6. मेघः ______.
    7. सूर्यः _______.
    8. भवनम् _______.
    9. जलम् _______.
    10. बालिका ________.

  2. Write complete sentence using each of the words given below using अस्ति or सन्ति. निर्दिष्टैः पदैः सह अस्ति वा सन्ति योजयित्वा वाक्यानि रचयन्तु।

  3. Write complete sentences using the info given in the table. कोष्टे दत्ताम् सूचनाम् अनुसृत्य वाक्यानि रचयन्तु।
    रमानर्तकी
    शङ्करःवैद्यः
    अर्जुनःयोद्धा
    राजेशःअध्यापकः
    राधिकाअध्यापिका
    जननीसुन्दरी
    बालकःछात्रः
    वृद्धःस्वस्थः
    जनकःशान्तः
    सीतासेविका
  4. उदाहरणम् – Example

    रमा नर्तकी अस्ति।
    शङ्करः वैद्यः नास्ति।

Answers!       

शब्दार्थः
नौका - आकारान्तः स्त्रीलिङ्गशब्दः एकवचनम् - Boat
कमलम् - अकारान्तः नपुंसकलिङ्गशब्दः एकवचनम् - Lotus
भवनम् - अकारान्तः नपुंसकलिङ्गशब्दः एकवचनम् - House
भल्लूकाः - अकारान्तः पुल्लिङ्गशब्दः वहुवचनम् - Bears
छुरिका - आकारान्तः स्त्रीलिङ्गशब्दः एकवचनम् - Knife
नर्तकी - ईकारान्तः स्त्रीलिङ्गशब्दः एकवचनम् - Dancer (Female)
व्यजनानि - अकारान्तः नपुंसकलिङ्गशब्दः बहुनतनम् - Fans
वैद्यः - अकारान्तः पुल्लिङ्गशब्दः एकवचनम् - Doctor (Male)
वैद्या - आकारान्तः स्त्रीलिङ्गशब्दः एकवचनम् - Doctor (Female)
योद्धा - ऋकारान्तः पुल्लिङ्गशब्दः एकवचनम् - Warrior
जननी - ईकारान्तः स्त्रीलिङ्गशब्दः एकवचनम् - Mother
जनकः - अकारान्तः पुल्लिङ्गशब्दः एकवचनम् - Father
वृद्धः - अकारान्तः पुल्लिङ्गशब्दः एकवचनम् - Old man
सुन्दरी - ईकारान्तः स्त्रीलिङ्गशब्दः एकवचनम् - Beautiful woman
स्वस्थः - अकारान्तः पुल्लिङ्गशब्दः एकवचनम् - Healthy
शान्तः - अकारान्तः पुल्लिङ्गशब्दः एकवचनम् - Calm
सेविका - आकारान्तः स्त्रीलिङ्गशब्दः एकवचनम् - Servant, Maid

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.

We used both नामपदम् and क्रियापदम् and formed simple sentences. In the next lesson we move ahead and learn Verb forms of some more Dhatus.
Lesson 3: Sanskrit Parasmaipadi Verb Forms - परस्मैपदी क्रियापरिचयः - लट् लकारः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...