Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Samskrit Noun and Verb forms - Lesson 22 - Sixth Case Noun Forms in Samskritam

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - द्वाविंशतिः पाठः - षष्ठी विभक्तिः

We learn about........

We have so far learned in this module...


The goal of this lesson is to learn …..
  • Sixth case (Genitive/Possessive) Noun Forms in Sanskrit to indicate relation or possession. – सम्बन्ध-अधिकरणे षष्ठी विभक्तिः

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

Please click the heading to view the Sambashana video chosen for this lesson. The introductory sentences in the video serve as good examples to षष्ठी विभक्तिः, our topic for this lesson.

Conversation Practice - सम्भाषणाभ्यासः
संस्कृत-भाषा-शिक्षणे भवतां सर्वेषां स्वागतम्।Welcome to you all for learning Samsktiram.
इदानीं वयं पूर्वतन-पाठस्य पुनःस्मारणं कुर्मः।Now, we do the revision of previous lesson.

Words ending in षष्ठी विभक्तिः are highlighted in yellow. We learn in detail on षष्ठी विभक्तिः in this lesson. The video also does an extensive revision on Past tense forms of ‘अस्’ धातुः’ (आसीत् – आसन्, आसम् – आस्म). Additionally the video also provides excellent practice work on तृतीया विभक्तिः. We focus on the sentences which contain both तृतीया and द्वितीया forms. We can easily note that while instrument is indicated by तृतीया विभक्तिः, the object कर्म in the sentence is in द्वितीया विभक्तिः.

अहं दन्तकूर्चेन दन्तधावनं करोमि।I brush my teeth with tooth brush.
दण्डेन अहं न ताडयामि।I do not hit with the stick.
सः चषकेण जलं पिबति।He drinks water in cup.
सः चमसेन शर्करां खादति।He eats Sugar in spoon.
अहं हस्तेन स्पर्शं करोमि।I touch with hand.
अहं कङ्कतेन केशप्रसाधनं करोमि।I make my hair with comb.
करवस्त्रेन मार्जनं करोमि।(I) wipe with kerchief.
बालकाः कन्दुकेन क्रीडन्ति।Boys play with ball.
उपनेत्रेण पश्यामि।(I) see with spectacles.
अहं छुरिकया फलं कर्तयामि।I cut the fruit with knife.
वयं मापिकया मापनं कुर्मः।I measure with scale.
अहं कुञ्चिकया तालम् उद्घाटयामि।I open the lock with key.
मालया अलङ्कारं कुर्मः।(We) decorate with garland.
अङ्कन्या चित्रं लिखामः।(We) draw pictures with pencil.
दर्व्या परिवेशनं करोति।(She/He) serves with ladle.
द्रोण्या जलं नयामः।(We) bring water with bucket.
वयं लोकयानेन नगरं गच्छामि।(We) go to city by Bus.
बालिका द्विचक्रिकया विद्यालयं गच्छति।Girl goes to School by bicycle.
जनाः त्रिचक्रिकया सञ्चारं कुर्वन्ति।People go round in three wheelers.
सचीवाः विमानेन विदेशं गच्छन्ति।Secretaries/Officials go abroad in plane.
बालकः नौकया गच्छति।Boy goes by boat.

सम्बन्ध-निर्देशे षष्ठी विभक्तिः – प्रस्तावः – Introduction

षष्ठी विभक्तिः is taught first in Conversation classes not only because it is the easiest to understand but it is also the most useful विभक्तिः in conversations. Let us look at the following sentences.

मम नाम रमेशः।My name is Ramesh.
तव पिता अध्यापकः।You father is the teacher.
रामस्य पत्नी सीता।Sita is wife of Rama / Rama's wife is Sita.
सीतायाः पतिः रामः।Sita’s husband is Rama.
क्षत्रियस्य धर्मः दुष्ट-निग्रहं शिष्ट-रक्षणं च।The duty of a Kshatriya is the welfare of good people and destruction of evil ones.
चाकलेहस्य रुचिः मधुरः।The taste of Chocolate is sweet.
गृहस्य परितः वृक्षाः सन्ति।There are trees around the house.
छात्राणां पठनं सम्यक् अस्ति।Student’s study are going well.

षष्ठी विभक्तिः द्वयोः पदयोः सम्बन्धं सूचयति। Sixth case in Samskritam indicates the relationship between two things/persons. Different types of Relationship (सम्बन्धः) can be seen in the application of षष्ठी विभक्तिः. It is equivalent to Genitive case or Possessive case in English. In English this is often achieved by the use of ‘s’ preceded by apostrophe like Rama’s, mother’s or pronouns my, his, her and their. षष्ठी विभक्तिः is also used in places where preposition ‘of’ is used and in some situations with ‘to’. This lesson elaborates the use of षष्ठी विभक्तिः in the following situations.

As it is our usual way, we learn the षष्ठी forms of different Endings in three Genders.

षष्ठीविभक्तिरूपाणि

षष्ठी विभक्तिः forms for our known अजन्तशब्दाः are highlighted in yellow background and placed along with other known five विभक्तिः forms in tables. You may click the table headings to view all eight Vibhakthi forms of the Shabdha.

अकारान्तः पुल्लिङ्गः ‘रामः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमारामःरामौरामाः
सं.प्रथमाहे रामहे रामौहे रामाः
द्वितीयारामम्रामौरामान्
तृतीयारामेणरामाभ्याम्रामैः
चतुर्थीरामायरामाभ्याम्रामेभ्य
पञ्चमीरामात्रामाभ्याम्रामेभ्यः
षष्ठीरामस्यरामयोःरामाणाम्

इकारान्तः पुल्लिङ्गः ‘हरिः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाहरिःहरीहरयः
सं.प्रथमाहे हरेहे हरीहे हरयः
द्वितीयाहरिम्हरीहरीन्
तृतीयाहरिणाहरिभ्याम्हरिभिः
चतुर्थीहरयेहरिभ्याम्हरिभ्यः
पञ्चमीहरेःहरिभ्याम्हरिभ्यः
षष्ठीहरेःहर्योःहरीणाम्

उकारान्तः पुल्लिङ्गः ‘गुरुः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमागुरुःगुरौगुरवः
सं.प्रथमाहे गुरोहे गुरौहे गुरवः
द्वितीयागुरुम्गुरौगुरून्
तृतीयागुरुणागुरुभ्याम्गुरुभिः
चतुर्थीगुरवेगुरुभ्याम्गुरुभ्यः
पञ्चमीगुरोःगुरुभ्याम्गुरुभ्यः
षष्ठीगुरोःगुर्वोःगुरूणाम्

ऋकारान्तः पुल्लिङ्गः ‘दातृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादातादातारौदातारः
सं.प्रथमाहे दातःहे दातारौहे दातारः
द्वितीयादातारम्दातारौदातॄन्
तृतीयादात्रादातृभ्याम्दातृभिः
चतुर्थीदात्रेदातृभ्याम्दातृभ्यः
पञ्चमीदातुःदातृभ्याम्दातृभ्यः
षष्ठीदातुःदात्रोःदातॄणाम्

ऋकारान्तः पुल्लिङ्गः ‘पितृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापितापितरौपितरः
सं.प्रथमाहे पितःहे पितरौहे पितरः
द्वितीयापितरम्पितरौपितॄन्
तृतीयापित्रापितृभ्याम्पितृभिः
चतुर्थीपित्रेपितृभ्याम्पितृभ्य
पञ्चमीपितुःपितृभ्याम्पितृभ्यः
षष्ठीपितुःपित्रोःपितॄणाम्

आकारान्तः स्त्रीलिङ्गः ‘रमा’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमारमारमेरमाः
सं.प्रथमाहे रमेहे रमेहे रमाः
द्वितीयारमाम्रमेरमाः
तृतीयारमयारमाभ्याम्रमाभिः
चतुर्थीरमायैरमाभ्याम्रमाभ्यः
पञ्चमीरमायाःरमाभ्याम्रमाभ्यः
षष्ठीरमायाःरमयोःरमाणाम्

इकारान्तः स्त्रीलिङ्गः ‘मति’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामतिःमतीमतयः
सं.प्रथमाहे मतेहे मतीहे मतयः
द्वितीयामतिम्मतीमतीः
तृतीयामत्यामतिभ्याम्मतिभिः
चतुर्थीमत्यै-मतयेमतिभ्याम्मतिभ्यः
पञ्चमीमत्याः-मतेःमतिभ्याम्मतिभ्यः
षष्ठीमत्याः-मतेःमत्योःमतीनाम्

ईकारान्तः स्त्रीलिङ्गः ‘नदी’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमानदीनद्यौनद्यः
सं.प्रथमाहे नदिहे नद्यौहे नद्यः
द्वितीयानदीम्नद्यौनदीः
तृतीयानद्यानदीभ्याम्नदीभिः
चतुर्थीनद्यैनदीभ्याम्नदीभ्यः
पञ्चमीनद्याःनदीभ्याम्नदीभ्यः
षष्ठीनद्याःनद्योःनदीनाम्

उकारान्तः स्त्रीलिङ्गः ‘धेनु’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाधेनुःधेनूधेनवः
सं.प्रथमाहे धेनोहे धेनूहे धेनवः
द्वितीयाधेनुम्धेनूधेनूः
तृतीयाधेन्वाधेनुभ्याम्धेनुभिः
चतुर्थीधेन्वै - धेनवेधेनुभ्याम्धेनुभ्यः
पञ्चमीधेन्वाः - धेनोःधेनुभ्याम्धेनुभ्यः
षष्ठीधेन्वाः - धेनोःधेन्वोःधेनुनाम्

ऋकारान्तः स्त्रीलिङ्गः ‘मातृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामातामातरौमातरः
सं.प्रथमाहे मातःहे मातरौहे मातरः
द्वितीयामातरम्मातरौमातॄन्
तृतीयामात्रामातृभ्याम्मातृभिः
चतुर्थीमात्रेमातृभ्याम्मातृभ्यः
पञ्चमीमातुःमातृभ्याम्मातृभ्यः
षष्ठीमातुःमात्रोःमातॄणाम्

अकारान्तः नपुंसकलिङ्गः ‘फल’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाफलम्फलेफलानि
सं.प्रथमाहे फलहे फलेहे फलानि
द्वितीयाफलम्फलेफलानि
तृतीयाफलेनफलाभ्याम्फलैः
चतुर्थीफलायफलाभ्याम्फलेभ्यः
पञ्चमीफलात्फलाभ्याम्फलेभ्यः
षष्ठीफलस्यफलयोःफलानाम्

इकारान्तः नपुंसकलिङ्गः ‘वारि’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावारिवारिणीवारीणि
सं.प्रथमाहे वारे – हे वारिहे वारिणीहे वारीणि
द्वितीयावारिवारिणीवारीणि
तृतीयावारिणावारिभ्याम्वारिभिः
चतुर्थीवारिणेवारिभ्याम्वारिभ्यः
पञ्चमीवारिणःवारिभ्याम्वारिभ्यः
षष्ठीवारिणःवारिणोःवारीणाम्

इकारान्तः नपुंसकलिङ्गः ‘दधि’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादधिदधिनीदधीनि
सं.प्रथमाहे दधे – हे दधिहे दधिनीहे दधीनि
द्वितीयादधिदधिनीदधीनि
तृतीयादध्नादधिभ्याम्दधिभिः
चतुर्थीदध्नेदधिभ्याम्दधिभ्यः
पञ्चमीदध्नःदधिभ्याम्दधिभ्यः
षष्ठीदध्नःदध्नोःदध्नाम्

उकारान्तः नपुंसकलिङ्गः ‘मधु’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामधुमधुनीमधूनि
सं.प्रथमाहे मधो – हे मधुहे मधुनीहे मधूनि
द्वितीयामधुमधुनीमधूनि
तृतीयामधुनामधुभ्याम्मधुभिः
चतुर्थीमधुनेमधुभ्याम्मधुभ्यः
पञ्चमीमधुनःमधुभ्याम्मधुभ्यः
षष्ठीमधुनःमधुनोःमधूनाम्

  • Shabdhas in all endings except अकारान्तः पुल्लिङ्गः and अकारान्तः नपुंसकलिङ्गः singular forms (एकवचनम्) are same for पञ्चमी and षष्ठी.

सर्वनाम-शब्दानां षष्ठीविभक्तिरूपाणि – Sixth case forms of the pronouns

Let us also learn the षष्ठी विभक्तिः forms of सर्वनामशब्दाः

दकारान्तः पुल्लिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषःएतौएते
द्वितीयाएतम् - एनम्एतौएतान् - एनान्
तृतीयाएतेन - एनेनएताभ्याम्एतैः
चतुर्थीएतस्मैएताभ्याम्एतेभ्यः
पञ्चमीएतस्मात्एताभ्याम्एतेभ्यः
षष्ठीएतस्यएतयोः-एनयोःएतेषाम्

दकारान्तः स्त्रीलिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषाएतेएताः
द्वितीयाएताम् - एनाम्एतेएताः - एनाः
तृतीयाएतया - एनयाएताभ्याम्एताभिः
चतुर्थीएतस्यैएताभ्याम्एताभ्यः
पञ्चमीएतस्याःएताभ्याम्एताभ्यः
षष्ठीएतस्याःएतयोः-एनयोःएतासाम्

दकारान्तः नपुंसकलिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएतत्त्एतेएतानि
द्वितीयाएतत् - एनत्एतेएतानि - एनानि
तृतीयाएतेन - एनेनएताभ्याम्एतैः
चतुर्थीएतस्मैएताभ्याम्एतेभ्यः
पञ्चमीएतस्मात्एताभ्याम्एतेभ्यः
षष्ठीएतस्यएतयोः-एनयोःएतेषाम्

दकारान्तः पुल्लिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासः तौते
द्वितीयातम्तौतान्
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पञ्चमीतस्मात्ताभ्याम्तेभ्यः
षष्ठीतस्यतयोःतेषाम्

दकारान्तः स्त्रीलिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासातेताः
द्वितीयाताम्तेताः
तृतीयातयाताभ्याम्ताभिः
चतुर्थीतस्यैताभ्याम्ताभ्यः
पञ्चमीतस्याःताभ्याम्>ताभ्यः
षष्ठीतस्याःतयोःतासाम्

दकारान्तः नपुंसकलिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमातत्तेतानि
द्वितीयातत्तेतानि
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पञ्चमीतस्मात्ताभ्याम्तेभ्यः
षष्ठीतस्यतयोःतेषाम्

मकारान्तः पुल्लिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकःकौके
द्वितीयाकम्कौकान्
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्

मकारान्तः स्त्रीलिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकाकेकाः
द्वितीयाकाम्केकाः
तृतीयाकयाकाभ्याम्काभिः
चतुर्थीकस्यैकाभ्याम्काभ्यः
पञ्चमीकस्याःकाभ्याम्काभ्यः
षष्ठीकस्याःकयोःकासाम्

मकारान्तः नपुंसकलिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकिम्केकानि
द्वितीयाकिम्केकानि
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्

दकारान्तः पुल्लिङ्गः ‘भवत्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभवान्भवन्तौभवन्तः
द्वितीयाभवन्तम्भवन्तौभवतः
तृतीयाभवताभवद्भ्याम्भवद्भिः
चतुर्थीभवतेभवद्भ्याम्भवद्भ्यः
पञ्चमीभवतःभवद्भ्याम्भवद्भ्यः
षष्ठीभवतःभवतोःभवताम्

Singular pronoun forms are same for एकवचनम् in पञ्चमी and षष्ठी except the Masculine (पुल्लिङ्गः) and Neuter (नपुंसकलिङ्गः) forms of एतद्, तद् and किम्.


दकारान्तः ‘अस्मद्’ शब्दः त्रिषु लिङ्गेषु
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअहम्आवाम्वयम्
द्वितीयामाम् - माआवाम् - नौअस्मान् - नः
तृतीयामयाआवाभ्याम्अस्माभिः
चतुर्थीमह्यम् - मेआवाभ्याम् - नौअस्मभ्यम् - नः
पञ्चमीमत्आवाभ्याम्अस्मत्
षष्ठीमम - मेआवयोः - नौअस्माकं - नः

दकारान्तः ‘युष्मद्’ शब्दः त्रिषु लिङ्गेषु
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमात्वम्युवाम्यूयम्
द्वितीयात्वाम् - त्वायुवाम् - वाम्युष्मान् - वः
तृतीयात्वयायुवाभ्याम्युष्माभिः
चतुर्थीतुभ्यम् - तेयुवाभ्याम् - वाम्युष्मभ्यम् - वः
पञ्चमीत्वत्युवाभ्याम्युष्मत्
षष्ठीतव – तेयुवयोः - वांयुष्माकम् - वः

For ‘अस्मद्’ and ‘युष्मद्’, Singular pronoun forms in पञ्चमी and षष्ठी are different.


षष्ठी विभक्तिः in relationship – द्वयोः जनयोः सम्बन्धे षष्ठी-विभक्तिः

The most common occurrence of षष्ठी विभक्तिः in a sentence is षष्ठी-सम्बन्धः. षष्ठी विभक्तिः is used whenever one’s or something’s relationship with other is expressed. We have following examples for this type of situation.

रामः दशरथस्य पुत्रः।Rama is Dasaratha’s son.दशरथस्य – अकारान्तः पुल्लिङ्गः ‘दशरथ’ शब्दः – षष्ठी-विभक्तिः एकवचनम्
कृष्णस्य पत्नी रुक्मिणी।Rukmini is Krishna’s wife.कृष्णस्य – अकारान्तः पुल्लिङ्गः ‘कृष्ण’ शब्दः – षष्ठी-विभक्तिः एकवचनम्
रुक्मिण्याः पतिः कृष्णः।Krishna is Rukmini’s Husband.रुक्मिण्याः – ईकारान्तः स्त्रीलिङ्गः ‘रुक्मिणी’ शब्दः – षष्ठी-विभक्तिः एकवचनम्
पादौ शरीरस्य अङ्गौ।Feet are part of the body.शरीरस्य – अकारान्तः नप्सकलिङ्गः ‘पाद’ शब्दः – षष्ठी-विभक्तिः एकवचनम्
श्री नरेन्द्र मोडी भारतस्य प्रधान-मन्त्री।Sri Narendra Modi is the Prime Minister of Bharatam.भारतस्य - अकारान्तः नपुंसकलिङ्गः भारत शब्दः – षष्ठी-विभक्तिः एकवचनम्
रमा सीतायाः भगिनी।Ramaa is Sita’s sister.सीतायाः – आकारान्तः स्त्रीलिङ्गः सीता शब्दः - षष्ठी-विभक्तिः एकवचनम्
गौर्याः पुत्रः गणेशः।Ganesha is Gouri’s son.गौर्याः - ईकारान्तः स्त्रीलिङ्गः गौरी शब्दः – षष्ठी-विभक्तिः एकवचनम्
रामः लव-कुचयोः पिता।Rama is the father of Lava and Kucha.लवकुचयोः - अकारान्तः पुल्लिङ्गः लवकुच शब्दः – षष्ठी-विभक्तिः द्विवचनम्

We now know how to express the relationships. We must also be equipped with the Samskritam words for common relations. The list excludes the common relations like पिता, माता, पुत्र and पुत्री which we are already familiar with. The table also gives an opportunity to learn षष्ठी-प्रयोगः as the explanations in Samskritam contain षष्टी-विभक्त्यः शब्दाः which are highlighted in yellow.

सम्बन्धस्य नामसंस्कृते विवरणम्Name in English
पितामहःपितुः पिताPaternal Grand Father
पितामहीपितुः माताPaternal Grand Mother
मातामहःमातुः पिताMaternal Grand Father
मातामहीमातुः माताMaternal Grand Mother
पौत्रःपुत्रस्य पुत्रःGrand Son (Son’s Son)
पौत्रीपुत्रस्य पुत्रीGrand Daughter (Son’s Daughter)
दौहित्रःपुत्र्याः पुत्रःGrand Son (Daughter’s Son)
दौहित्रीपुत्र्याः पुत्रीGrand Daughter (Daughter’s Daughter)
स्नुषापुत्रस्य पत्नीDaughter-in-law
जामाता
प्रातिपदिकम् - जामातृ
पुत्र्याः पतिःSon-in-law
श्वशुरःपत्युः पिता
पत्न्याः पिता
Father-in-law
श्वश्रूः
प्रातिपदिकम् – श्वश्रू – वधू शब्तवत्
पत्युः माता
पत्न्याः माता
Mother-in-law
देवरःपत्युः भ्राताHusband’s Brother
यातादेवरस्य पत्नीHusband’s Brother’s wife
स्यालःपत्न्याः भ्राताBrother-in-law (Wife’s Brother)
ननान्दा
प्रातिपदिकम् - ननान्दृ
पत्युः भगिनीSister-in-law (Husband’s Sister)
मातुलःमातुः भ्राताMaternal Uncle
पितृव्यःपितुः भ्राताFather’s Brother
पितृव्यापितृव्यस्य पत्नीFather’s Brother’s Wife
भागिनेयःभगिन्याः पुत्रःSister’s Son
भ्रातृजाताभ्रातुः पत्नीBrother’s Wife
आवुत्तःभगिन्याः पतिःSister’s Husband

षष्ठी विभक्तिः in ownership – स्वामित्वे षष्ठी विभक्तिः

Another characteristic of षष्ठी विभक्तिः is possession (Possessive Case). When someone possesses something or something contains something, then the one who possesses is shown in षष्ठी विभक्तिः. We have examples to explain this criterion.

अर्जुनस्य आयुधं गाण्डीवम्।Arjuna’s weapon is Gandivam.अर्जुनस्य – अकारान्तः पुल्लिङ्गः ‘अर्जुन’ शब्दः – षष्ठी विभक्तिः एकवचनम्
वाल्मीकेः कृती रामायणम्।Valmiki’s work is Ramayanam.वाल्मीकेः – इकारान्तः पुल्लिङ्गः ‘वाल्मीकि’ शब्दः – षष्ठी विभक्तिः एकवचनम्
तस्य वस्त्राणि मलिनानि।His clothes are soiled.तस्य - दकारान्तः पुल्लिङ्गः ‘तद्’ शब्दः (सर्वनाम) – षष्ठी विभक्तिः एकवचनम्
मम गृहं पार्श्वे एव अस्ति।My house is nearby only.मम – दकारान्तः ‘अस्मद्’ शब्दः (सर्वनाम) - षष्ठी विभक्तिः एकवचनम्
मम मित्रस्य नाम गणेशः।My friend’s name is Ganesh.मम – दकारान्तः ‘अस्मद्’ शब्दः (सर्वनाम) - षष्ठी विभक्तिः एकवचनम् मित्रस्य – अकारान्तः नपुंसकलिङ्गः ‘मित्र’ शब्दः – षष्ठी विभक्तिः एकवचनम्
भवतः पुस्तकं मम समीपे अस्ति।Your book is with me.भवतः – तकारान्तः पुल्लिङ्गः ‘भवत्’ शब्दः - षष्ठी विभक्तिः एकवचनम्

Note that in last two examples two षष्ठी endings are found in the same sentence but they do not bear the relation to the same word.

मम मित्रस्य नाम गणेशः।

The first षष्ठी form ‘मम’ is connected to ‘मित्रम्’ and ‘मित्रस्य’ refers to ‘नाम’.

भवतः पुस्तकं मम समीपे अस्ति।

‘भवतः’ is related to ‘पुस्तकम्’ and ‘मम’ to ‘समीपे’.

There can be a series of षष्ठी forms in the same sentence connecting the Shabdhas serially.

We will be analyzing more such examples in our later modules.

षष्ठी विभक्तिः in proprietorship / गुणिन्-गुणयोः सम्बन्धे षष्ठी विभक्तिः

This type of usage of षष्ठी विभक्तिः conveys meaning similar to ownership. षष्ठी विभक्तिः is followed by some property or nature (गुणः) of the word with षष्ठी ending (गुणी). Examples explain the type clearly.

बालकानां स्वभावः चञ्चलः।Children’s nature is inconsistent.बालकानां – अकारान्तः पुल्लिङ्गः ‘बालक’ शब्दः – षष्ठी विभक्तिः बहुवचनम्
अस्माकं मैत्री प्रौढा।Our friendship of matured.अस्माकम् – ‘अस्मद्’ शब्दः - षष्ठी विभक्तिः बहुवचनम्
मरीचिकायाः रुचिः कटुः।Chilly’s taste is hot.मरीचिकायाः – आकारान्तः स्त्रीलिङ्गः ‘मरीचिका’ शब्दः – षष्ठी विभक्तिः एकवचनम्
द्रौपद्याः सौन्दर्यं प्रसिद्धम्।Droupadhi’s beauty is well known.द्रौपद्याः - ईकारान्तः स्त्रीलिङ्गः ‘द्रौपदी’ शब्दः – षष्ठी विभक्तिः एकवचनम्
काकस्य स्वरः कठोरः।Crow’s voice is rough.काकस्य - अकारान्तः पुल्लिङ्गः ‘काक’ शब्दः – षष्ठी विभक्तिः एकवचनम्
युतकस्य वर्णः नीलः।Shirt’s colour is blue.युतकस्य - अकारान्तः नपुंसकलिङ्गः ‘युतक’ शब्दः – षष्ठी विभक्तिः एकवचनम्
तव शरीरस्य तापः अधिकः।Your body-temperature is high.तव – युष्मद् शब्दः – षष्ठी विभक्तिः एकवचनम् शरीरस्य - अकारान्तः नपुंसकलिङ्गः ‘शरीरम्’ शब्दः – षष्ठी विभक्तिः एकवचनम्

We came across the name of a taste ‘कटुः’ in the examples given. We list all the six tastes below.

रुचयः
मधुरःSweetness
लवणःSaltness
आम्लःSaur taste
कटुःHot (Spicy) taste
तिक्तःBitterness
कषायःAstringent taste

षष्ठी विभक्तिः when followed by nouns indicating actions - भाववाचकशब्दानां योगे षष्ठी विभक्तिः

Noun forms like पठनम्, गमनम् etc indicators of some action are called भाववाचकशब्दाः. Words which precede these as कर्ता or कर्म of the action take in षष्ठी विभक्तिः. Examples are here to explain that.

वयम् वृक्षाणाम् रक्षणं कुर्मःWe protect the trees.वृक्षाणाम् – अकारान्तः पुल्लिङ्गः ‘वृक्ष’ शब्दः – षष्ठी विभक्तिः बहुवचनम् वृक्षाः रक्षण-कार्यस्य कर्म।
अघ्यापिका उत्तर-पत्राणां परिशीलनं करोति।Teacher (Female) checks the answer papers.उत्तर-पत्राणां – अकारान्तः नपुंसकलिङ्गः ‘पत्र’ शब्दः – षष्ठी बहुवचनम् उत्तर-पत्राणि परिशिलन-कार्यस्य कर्म।
गजः सिंहस्य गर्जनं श्रुतवान्।Elephant heard lion’s roar.सिंहस्य - अकारान्तः पुल्लिङ्गः ‘सिंह’ शब्दः – षष्ठी विभक्तिः एकवचनम् सिंहः गर्जन-कार्यस्य कर्ता।
तस्य पठनं संयक् प्रचलति।His studies go well.तस्य – दकारान्तः पुल्लिङ्गः सर्वनामशब्दः ‘तद्’– षष्ठी एकवचनम् सः पठन-कार्यस्य कर्ता।
भवत्याः आगमनं आनन्द-दायकम्।Your (female) arrival brings in joy.भवत्याः – ईकारान्तः स्त्रीलिङ्गः ‘भवती’ शब्दः – षष्ठी एकवचनम् भवती – आगमनस्य कर्ता।

Many ‘कृदन्ताः‘ (Endings with कृत्-प्रत्ययाः) which indicate actions are preceded by षष्ठी विभक्तिः endings. We are not discussing this aspect of षष्ठी विभक्तिः as we will be learning about these Pratyayas only in the next module.

षष्ठी विभक्तिः answers the question ‘Whose? or belongs to whom? – कस्य? कस्याः?

An easy way to fix षष्ठी विभक्तिः is by asking questions 'Whose?' or 'Belongs to whom?'. The questions forms कस्य/कयोः/केषाम् and कस्या/कयोः/कासाम् can be seen under ‘किम्’ सर्वमनाम-शब्दाः in all three Lingas and all three Vachanas. The answers to these questions assume षष्ठी विभक्तिः. Following examples explain the relationship clearly.

श्रीरामः विश्वामित्रस्य शिष्यः।
श्रीरामः कस्य शिष्यः?
Sree Rama is Viswamitra’s Sishya.विश्वामित्रस्य – अकारान्तः पुल्लिङ्गः ‘विश्वामित्र’ शब्दः – षष्ठी विभक्तिः एकवचनम्
मालाकारः पुष्पमालायाः ग्रथनं करोति।
मालाकारः कस्याः ग्रथनं करोति?
Garlander strings Flower Garlands.पुष्पमालायाः – आकारान्तः स्त्रीलिङ्गः ‘माला’ शब्दः – षष्ठी विभक्तिः एकवचनम्
बालकानाम् संस्कृत-कक्षा प्रचलति।
केषां संस्कृत-कक्षा प्रचलति?
Sanskrit class for Boys is going on.बालकानाम् – अकारान्तः पुल्लिङ्गः ‘बालकः’ शब्दः – षष्ठी विभक्तिः बहुवचनम्
तस्याः नाम गौरी।
कस्याः नाम गौरी?
Her name is Gouri.तस्याः – दकारान्तः स्त्रीलिङ्गः ‘तद्’ सर्वनाम-शब्द – षष्ठी विभक्तिः एकवचनम्
आवयोः मित्रं कृष्णः।
कयोः मित्रं कृष्णः?
Krishna is our (two) friend.आवयोः – ‘अस्मद्’ शब्दः - षष्ठी विभक्तिः द्विवचनम्

षष्ठी विभक्तिः with Avyayas – पुरतः, पृष्ठतः, उपरि, अधः, वामतः, दक्षिणतः, अन्तः, एतेषां प्रयोगे षष्ठी विभक्तिः

The last application of षष्ठी विभक्तिः we are going to learn in this lesson is its use when followed by certain indeclinables (अव्ययाः). षष्ठी forms in these cases tell how two things are related by location. The examples explain this better.

गृहस्य पुरतः उद्यानम् अस्ति।
कस्य पुरतः उद्यानम् अस्ति?
There is a park in the front of the house.गृहस्य – अकारान्तः पुल्लिङ्गः ‘गृह’ शब्दः – षष्ठी एकवचनम्
सिंहः कूपस्य अन्तः अन्यं सिंहम् अपश्यत्।
सिंहः कस्य अन्तः अन्यं सिंहम् अपश्यत्?
The lion saw another lion inside the well.कूपस्य - अकारान्तः पुल्लिङ्गः ‘कूप’ शब्दः – षष्ठी एकवचनम्
मन्दिरस्य वामतः नदी प्रवहति।
कस्य वामतः मदी प्रवहति?
River is flowing on the left side of the temple.मन्दिरस्य - अकारान्तः नपुंसकलिङ्गः ‘मन्दिर’ शब्दः – षष्ठी एकवचनम्
वर्गे मम दक्षिणतः राघवः उपविशति।
वर्गे कस्य दक्षिणतः राघवः उपविशति?
Raghav sits on my right in the classroom.मम – ‘अस्मद्’ शब्दः - षष्ठी एकवचनम्
गिरेः उपरि दुर्गः आसीत्।
कस्य उपरि दुर्गः आसीत्?
Fortress was on the top of the mountain.गिरेः – इकारान्तः पुल्लिङ्गः ‘गिरि’ शब्दः - षष्ठी एकवचनम्
उत्पीठिकायाः अधः पत्रम् अस्ति।
कस्याः अधः पत्रम् अस्ति?
Paper is there below the table.उत्पीठिकायाः – आकारान्तः स्त्रीलिङ्गः ‘उत्पीठिका’ शब्दः - षष्ठी एकवचनम्
तव पृष्ठतः कः तिष्ठति?
कस्य पृष्ठतः कः तिष्ठति?
Who is standing behind you?तव – ‘युष्मद्’ शब्दः - षष्ठी एकवचनम्

For the sake of - कृते योगे षष्ठी विभक्तिः

We came across expressions like मम कृते, पुत्रस्य कृते, शिष्यस्य कृते in the Sambashana video chosen for Lesson 20. षष्ठी forms followed by Avyya कृते gives the sense ‘for the sake of’ in English. We also saw that this type of construction can be equivalently done using चतुर्थी विभक्तिः. We have some examples with equivalent चतुर्थी sentences.

कृते योगेचतुर्थ्या सह
अहम् अर्जुनस्य कृते चमसं ददामि।अहम् अर्जुनाय चमसं ददामि।
माता पुत्रस्य कृते मोदकम् ददाति।माता पुत्राय मोदकम् ददाति।
गुरुः शिष्यस्य कृते विद्यां ददाति।गुरुः शिष्याय विद्यां ददाति।
मातामही बालिकायाः कृते कथाम् वदति।मातामही बालिकायै कथाम् वदति।

In this lesson only the common siruations of Shashti Prayoga are explained. We can recognize the presence of षष्ठी विभक्तिः in many more instances when we read Samskritam text and poetry. It is time to do practice exercises on षष्ठी विभक्तिः. अभ्यासाय सिद्धाः भवाम।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Write Sixth case forms in all three Vachanas for the given Shabdha. दत्त शब्दस्य षष्ठीविभक्तिरूपाणि त्रिषु अपि वचनेष् लिखन्तु।

    उदाहरणम्

    वृक्षः – अकारान्तः पुल्लिङ्गशब्दः
    वृक्षस्य वृक्षयोः वृक्षाणाम्

    1. फलम् – अकारान्तः नपुंसकलिङ्गशब्दः
    2. नौका (Boat) – आकारान्तः स्त्रीलिङ्गशब्दः
    3. शक्तिः – इकारान्तः स्त्रीलिङ्गशब्दः
    4. त्वम् – दकारान्तः युष्मद्-शब्दः त्रिषु लिङ्गेषु
    5. भवान् – नकारान्तः पुल्लिङ्गशब्दः
    6. गुरुः – उकारान्तः पुल्लिङ्गशब्दः
    7. मुनिः – इकारान्तः पुल्लिङ्गशब्दः
    8. भ्राता – ऋकारान्तः पुल्लिङ्गशब्दः
    9. गौरी – ईकारान्तः स्त्रीलिङ्गशब्दः
    10. अस्थि – इकारान्तः नपुंसकलिङ्गशब्दः (दधिशब्दवत्)

  2. Translate the sentences into Samskritam. दत्तानां वाक्यानां संस्कृत-अनुवादम् कुरुत ।
    1. Ganesha is Siva’s son.
    2. Dasarata is Lava-Kucha’s grandfather (Paternal).
    3. Happiness is the fruit of Sacrifice. (Happiness – सन्तोषः Sacrifice - त्यागः)
    4. Character is the ornament of men. (Character - शीलम् Ornament - भूषणम्)
    5. Those two are our (two) seats.
    6. Sharadha’s brother went with Murali.
    7. Teacher (female) distributed the books. (Distribution – वितरणम्)
    8. We sit under the tree. (under – अध, अधस्तात्)
    9. Lakshmi is standing to the right of Meera. (लक्ष्मीः)
    10. Ghee is good for the wellness of eyes. (Wellness – आरोग्यम् good - हितकरम्)

  3. Fill in the blanks with suitable Shashti forms of the words given in parentheses. आवरणे दत्तैः शब्दानां षष्ठी-पदैः रिक्तस्थानानि पूरयतु।
    1. रावणः _______ अग्रजः (शूर्पणखा)
    2. ______ कार्यम् अध्ययनम्। (एतौ)
    3. श्रीरामः ______ अग्रजः। (भरतलक्ष्मणशत्रुध्नाः)
    4. ______ कर्तनं करोतु। (शाखाः)
    5. _____ क्रीडा आकर्षिका (युवाम्)
    6. एषः ______ मार्गः अस्ति। (पाकशाला)
    7. _____ गृहानि नगरे सन्ति। (वयम्)
    8. _____ उपरि नाम लिखितम् अस्ति। (सञ्चिका)
    9. ______ अधः नासिका अस्ति। (नेत्रे)
    10. सः ________ आराधकः। (चित्रकला)
    11. अर्चकाः ______ पूजां कुर्वन्ति (देवाः)
    12. अधिकारी ______ परिशीलनं कुर्वन्ति। (सञ्चिकाः)
    13. ______ रोधनं बलीयः। (शिशुः)
    14. कर्मकरी _______ प्रक्षालनं करोति। (पात्राणि)
    15. विनयः _______ पौत्रः। (रोहिणी)

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
We have so far learned....


इदानीं पर्यन्तं षष्ठाः विभक्त्यः अधीताः। Six Vibhakthi forms are learned by us so far. We are now left with just one Vibhakthi form to learn, सप्तमी विभक्तिः, which can be related to prepositions, in, on and at. We learn that in our next lesson and with that our long journey of getting introduced to Vibhakthi forms and usages ends. Our next lesson is…
Lesson 23: Seventh Case Noun Forms in Sanskrit - सप्तमी विभक्तिः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...