Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Samskrit Noun and Verb forms - Lesson 23 - Seventh Case Noun Forms in Samskritam

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - त्रयोविंशतिः पाठः - सप्तमी विभक्तिः

We learn about........

We have so far learned in this module...


The goal of this lesson is to learn …..
  • Seventh Case (Locative) Noun forms in Samskritam to indicate place, time, matter or interest of action. – अधिकरणे सप्तमी विभक्तिः.

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

Please click the heading to view the Sambashana video chosen for this lesson. This video primarily supports three learning goals.

Let us first look at these sentences which we can use freely in conversations.

Conversation Practice - सम्भाषणाभ्यासः
कानिचन वाक्याणि वदामः।
कानि + चन = कानिचन
We say some (few) words.
किमर्थं विलम्बेन आगतवान्?Why did you come late?
पादाभ्याम् आगतवान्।
अतः विलम्बः जातः।
I came by walk. So, it got late.
Use of यदा.......तदा
यदा अन्धकारं भवति तदा दीपं ज्वालयामः।When it gets dark, we light the lamp.
यदा बुभुक्षा भवति तदा भोजनं कुर्मः।We eat when we are hungry.
यदा अनारोग्यं भवति तदा चिकित्सालयं गच्छामः।When there is sickness, we go to Clinic.
यदा परीक्षा अस्ति तदा पठति।He studies when there is exam.
यदा विरामः भवति तदा प्रवासं गच्छन्ति।When there is leave, they go on travel.
यदा विद्युद् गच्छति तदा सिक्तवर्तिकां ज्वालयति।When Electricity goes, he lights Candle.
यदा सूर्योदयः भवति तदा कमलं विकसति।When the Sun rises, lotus blossoms.
यदा पिपासा भवति तदा जलं पिबतु.When there is thirst, drink water.
यदा पूजा भवति तदा घण्टानाथं कुर्वन्ति।When there is Pooja, then they ring the bell.
यदा वृष्टिः भवति तदा बीजं वपन्ति।When there is rain, they sow the seeds.
यदा सखीं मिलति तदा सम्भाषणं करोमि।When I get the friend, then I chat.
यदा परीक्षा समाप्यते तदा सन्तोषः भवति।When the exam ends, then there is happiness.
यदा मनुषस्य कष्टम् भवति तदा दैवं स्मरति।When there is difficulty, man thinks of God.
सप्तमी-विभक्तिः-शब्दाः
आत्मरक्षणे संघटनहीनं राष्ट्रं न प्रभवेत्।Disorganized nation may not be able to protect itself
तद् राष्ट्रम् आत्मरक्षणे समर्थं न भवति।That nation is not capable of protecting itself.
रामपुरे सुब्रमण्य-शाश्त्रिः इति कश्चन गृहस्थः आसीत्।
कः + चन = कश्चन
There was a householder called Subramanya Shastri in Ramapuram.
गृहे कलहं कुरुतः स्म।They two were quarrelling in the house.
दिव्यं जलं मुखे स्थापयित्वा तिष्ठवती।She held the holy water in the mouth.
सायंकाले गृहम् आगतवान्।He came home in the evening.
गृहे शान्तिः भवति।There is peace in the house.

Words ending in सप्तमी विभक्तिः are highlighted in yellow. We are about to learn about सप्तमी विभक्तिः in this lesson.

अधिकरणे सप्तमी विभक्तिः – प्रस्तावः – सप्तमी as Substratum - Introduction

Shabdhas with सप्तमी endings indicate the अधिकरणम् the substratum on which an action takes place. Primarily the following three can be अधिकरणम् for actions.

We will be learning on these types in detail. Prior to that, as it has been our usual practice, let us learn the सप्तमी विभक्तिः forms of different endings in three Genders.
As it is our usual way, we learn the सप्तमी forms of different Endings in three Genders.

सप्तमीविभक्तिरूपाणि

सप्तमी विभक्तिः forms for our known अजन्तशब्दाः are highlighted and placed along with other known six विभक्तिः forms in tables. You may click the table headings to view all eight Vibhakthi forms of the Shabdha.

अकारान्तः पुल्लिङ्गः ‘रामः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमारामःरामौरामाः
सं.प्रथमाहे रामहे रामौहे रामाः
द्वितीयारामम्रामौरामान्
तृतीयारामेणरामाभ्याम्रामैः
चतुर्थीरामायरामाभ्याम्रामेभ्य
पञ्चमीरामात्रामाभ्याम्रामेभ्यः
षष्ठीरामस्यरामयोःरामाणाम्
सप्तमीरामेरामयोःरामेषु

इकारान्तः पुल्लिङ्गः ‘हरिः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाहरिःहरीहरयः
सं.प्रथमाहे हरेहे हरीहे हरयः
द्वितीयाहरिम्हरीहरीन्
तृतीयाहरिणाहरिभ्याम्हरिभिः
चतुर्थीहरयेहरिभ्याम्हरिभ्यः
पञ्चमीहरेःहरिभ्याम्हरिभ्यः
षष्ठीहरेःहर्योःहरीणाम्
सप्तमीहरौहर्योःहरिषु

उकारान्तः पुल्लिङ्गः ‘गुरुः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमागुरुःगुरौगुरवः
सं.प्रथमाहे गुरोहे गुरौहे गुरवः
द्वितीयागुरुम्गुरौगुरून्
तृतीयागुरुणागुरुभ्याम्गुरुभिः
चतुर्थीगुरवेगुरुभ्याम्गुरुभ्यः
पञ्चमीगुरोःगुरुभ्याम्गुरुभ्यः
षष्ठीगुरोःगुर्वोःगुरूणाम्
सप्तमीगुरौगुर्वोःगुरुषु

ऋकारान्तः पुल्लिङ्गः ‘दातृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादातादातारौदातारः
सं.प्रथमाहे दातःहे दातारौहे दातारः
द्वितीयादातारम्दातारौदातॄन्
तृतीयादात्रादातृभ्याम्दातृभिः
चतुर्थीदात्रेदातृभ्याम्दातृभ्यः
पञ्चमीदातुःदातृभ्याम्दातृभ्यः
षष्ठीदातुःदात्रोःदातॄणाम्
सप्तमीदातरिदात्रोःदातृषु

ऋकारान्तः पुल्लिङ्गः ‘पितृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापितापितरौपितरः
सं.प्रथमाहे पितःहे पितरौहे पितरः
द्वितीयापितरम्पितरौपितॄन्
तृतीयापित्रापितृभ्याम्पितृभिः
चतुर्थीपित्रेपितृभ्याम्पितृभ्य
पञ्चमीपितुःपितृभ्याम्पितृभ्यः
षष्ठीपितुःपित्रोःपितॄणाम्
षष्ठीपितुःपित्रोःपितॄणाम्
सप्तमीपितरिपित्रोःपितृषु

आकारान्तः स्त्रीलिङ्गः ‘रमा’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमारमारमेरमाः
सं.प्रथमाहे रमेहे रमेहे रमाः
द्वितीयारमाम्रमेरमाः
तृतीयारमयारमाभ्याम्रमाभिः
चतुर्थीरमायैरमाभ्याम्रमाभ्यः
पञ्चमीरमायाःरमाभ्याम्रमाभ्यः
षष्ठीरमायाःरमयोःरमाणाम्
सप्तमीरमायाम्रमयोःरमासु

इकारान्तः स्त्रीलिङ्गः ‘मति’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामतिःमतीमतयः
सं.प्रथमाहे मतेहे मतीहे मतयः
द्वितीयामतिम्मतीमतीः
तृतीयामत्यामतिभ्याम्मतिभिः
चतुर्थीमत्यै-मतयेमतिभ्याम्मतिभ्यः
पञ्चमीमत्याः-मतेःमतिभ्याम्मतिभ्यः
षष्ठीमत्याः-मतेःमत्योःमतीनाम्
सप्तमीमत्याम् - मतौमत्योःमतिषु

ईकारान्तः स्त्रीलिङ्गः ‘नदी’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमानदीनद्यौनद्यः
सं.प्रथमाहे नदिहे नद्यौहे नद्यः
द्वितीयानदीम्नद्यौनदीः
तृतीयानद्यानदीभ्याम्नदीभिः
चतुर्थीनद्यैनदीभ्याम्नदीभ्यः
पञ्चमीनद्याःनदीभ्याम्नदीभ्यः
षष्ठीनद्याःनद्योःनदीनाम्
सप्तमीनद्याम्नद्योःनदीषु

उकारान्तः स्त्रीलिङ्गः ‘धेनु’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाधेनुःधेनूधेनवः
सं.प्रथमाहे धेनोहे धेनूहे धेनवः
द्वितीयाधेनुम्धेनूधेनूः
तृतीयाधेन्वाधेनुभ्याम्धेनुभिः
चतुर्थीधेन्वै - धेनवेधेनुभ्याम्धेनुभ्यः
पञ्चमीधेन्वाः - धेनोःधेनुभ्याम्धेनुभ्यः
षष्ठीधेन्वाः - धेनोःधेन्वोःधेनुनाम्
सप्तमीधेन्वाम् - धेनौधेन्वोःधेनुषु

ऋकारान्तः स्त्रीलिङ्गः ‘मातृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामातामातरौमातरः
सं.प्रथमाहे मातःहे मातरौहे मातरः
द्वितीयामातरम्मातरौमातॄन्
तृतीयामात्रामातृभ्याम्मातृभिः
चतुर्थीमात्रेमातृभ्याम्मातृभ्यः
पञ्चमीमातुःमातृभ्याम्मातृभ्यः
षष्ठीमातुःमात्रोःमातॄणाम्
सप्तमीमातरिमात्रोःमातृषु

अकारान्तः नपुंसकलिङ्गः ‘फल’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाफलम्फलेफलानि
सं.प्रथमाहे फलहे फलेहे फलानि
द्वितीयाफलम्फलेफलानि
तृतीयाफलेनफलाभ्याम्फलैः
चतुर्थीफलायफलाभ्याम्फलेभ्यः
पञ्चमीफलात्फलाभ्याम्फलेभ्यः
षष्ठीफलस्यफलयोःफलानाम्
सप्तमीफलेफलयोःफलेषु

इकारान्तः नपुंसकलिङ्गः ‘वारि’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावारिवारिणीवारीणि
सं.प्रथमाहे वारे – हे वारिहे वारिणीहे वारीणि
द्वितीयावारिवारिणीवारीणि
तृतीयावारिणावारिभ्याम्वारिभिः
चतुर्थीवारिणेवारिभ्याम्वारिभ्यः
पञ्चमीवारिणःवारिभ्याम्वारिभ्यः
षष्ठीवारिणःवारिणोःवारीणाम्
सप्तमीवारिणिवारिणोःवारिषु

इकारान्तः नपुंसकलिङ्गः ‘दधि’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादधिदधिनीदधीनि
सं.प्रथमाहे दधे – हे दधिहे दधिनीहे दधीनि
द्वितीयादधिदधिनीदधीनि
तृतीयादध्नादधिभ्याम्दधिभिः
चतुर्थीदध्नेदधिभ्याम्दधिभ्यः
पञ्चमीदध्नःदधिभ्याम्दधिभ्यः
षष्ठीदध्नःदध्नोःदध्नाम्
सप्तमीदध्नि-दधनिदध्नोःदधिषु

उकारान्तः नपुंसकलिङ्गः ‘मधु’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामधुमधुनीमधूनि
सं.प्रथमाहे मधो – हे मधुहे मधुनीहे मधूनि
द्वितीयामधुमधुनीमधूनि
तृतीयामधुनामधुभ्याम्मधुभिः
चतुर्थीमधुनेमधुभ्याम्मधुभ्यः
पञ्चमीमधुनःमधुभ्याम्मधुभ्यः
षष्ठीमधुनःमधुनोःमधूनाम्
सप्तमी मधुनिमधुनोःमधुषु

  • द्विवचनम् forms in षष्ठी and सप्तमी Vibakthis are same for all Base forms (प्रातिपदिकानि) in all Lingas.

सर्वनाम-शब्दानां सप्तमीविभक्तिरूपाणि – Seventh case forms of the pronouns

Let us also learn the सप्तमी विभक्तिः forms of सर्वनामशब्दाः

दकारान्तः पुल्लिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषःएतौएते
द्वितीयाएतम् - एनम्एतौएतान् - एनान्
तृतीयाएतेन - एनेनएताभ्याम्एतैः
चतुर्थीएतस्मैएताभ्याम्एतेभ्यः
पञ्चमीएतस्मात्एताभ्याम्एतेभ्यः
षष्ठीएतस्यएतयोः-एनयोःएतेषाम्
सप्तमीएतस्मिन्एतयोः-एनयोःएतेषु

दकारान्तः स्त्रीलिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषाएतेएताः
द्वितीयाएताम् - एनाम्एतेएताः - एनाः
तृतीयाएतया - एनयाएताभ्याम्एताभिः
चतुर्थीएतस्यैएताभ्याम्एताभ्यः
पञ्चमीएतस्याःएताभ्याम्एताभ्यः
षष्ठीएतस्याःएतयोः-एनयोःएतासाम्
सप्तमीएतस्याम्एतयोः-एनयोःएतासु

दकारान्तः नपुंसकलिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएतत्त्एतेएतानि
द्वितीयाएतत् - एनत्एतेएतानि - एनानि
तृतीयाएतेन - एनेनएताभ्याम्एतैः
चतुर्थीएतस्मैएताभ्याम्एतेभ्यः
पञ्चमीएतस्मात्एताभ्याम्एतेभ्यः
षष्ठीएतस्यएतयोः-एनयोःएतेषाम्
सप्तमीएतस्मिन्एतयोः-एनयोःएतेषु

दकारान्तः पुल्लिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासः तौते
द्वितीयातम्तौतान्
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पञ्चमीतस्मात्ताभ्याम्तेभ्यः
षष्ठीतस्यतयोःतेषाम्
सप्तमीतस्मिन्तयोःतेषु

दकारान्तः स्त्रीलिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासातेताः
द्वितीयाताम्तेताः
तृतीयातयाताभ्याम्ताभिः
चतुर्थीतस्यैताभ्याम्ताभ्यः
पञ्चमीतस्याःताभ्याम्>ताभ्यः
षष्ठीतस्याःतयोःतासाम्
सप्तमीतस्याम्तयोःतासु

दकारान्तः नपुंसकलिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमातत्तेतानि
द्वितीयातत्तेतानि
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पञ्चमीतस्मात्ताभ्याम्तेभ्यः
षष्ठीतस्यतयोःतेषाम्
सप्तमीतस्मिन्तयोःतेषु

मकारान्तः पुल्लिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकःकौके
द्वितीयाकम्कौकान्
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्
सप्तमीकस्मिन्कयोःकेषु

मकारान्तः स्त्रीलिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकाकेकाः
द्वितीयाकाम्केकाः
तृतीयाकयाकाभ्याम्काभिः
चतुर्थीकस्यैकाभ्याम्काभ्यः
पञ्चमीकस्याःकाभ्याम्काभ्यः
षष्ठीकस्याःकयोःकासाम्
सप्तमीकस्याम्कयोःकासु

मकारान्तः नपुंसकलिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकिम्केकानि
द्वितीयाकिम्केकानि
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्
सप्तमीकस्मिन्कयोःकेषु

दकारान्तः पुल्लिङ्गः ‘भवत्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभवान्भवन्तौभवन्तः
द्वितीयाभवन्तम्भवन्तौभवतः
तृतीयाभवताभवद्भ्याम्भवद्भिः
चतुर्थीभवतेभवद्भ्याम्भवद्भ्यः
पञ्चमीभवतःभवद्भ्याम्भवद्भ्यः
षष्ठीभवतःभवतोःभवताम्
सप्तमीभवतिभवतोःभवत्सु

दकारान्तः ‘अस्मद्’ शब्दः त्रिषु लिङ्गेषु
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअहम्आवाम्वयम्
द्वितीयामाम् - माआवाम् - नौअस्मान् - नः
तृतीयामयाआवाभ्याम्अस्माभिः
चतुर्थीमह्यम् - मेआवाभ्याम् - नौअस्मभ्यम् - नः
पञ्चमीमत्आवाभ्याम्अस्मत्
षष्ठीमम - मेआवयोः - नौअस्माकं - नः
सप्तमीमयिआवयोःअस्मासु

दकारान्तः ‘युष्मद्’ शब्दः त्रिषु लिङ्गेषु
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमात्वम्युवाम्यूयम्
द्वितीयात्वाम् - त्वायुवाम् - वाम्युष्मान् - वः
तृतीयात्वयायुवाभ्याम्युष्माभिः
चतुर्थीतुभ्यम् - तेयुवाभ्याम् - वाम्युष्मभ्यम् - वः
पञ्चमीत्वत्युवाभ्याम्युष्मत्
षष्ठीतव – तेयुवयोः - वांयुष्माकम् - वः
सप्तमीत्वयियुवयोःयुष्मासु

देशाधिकरणे सप्तमी विभक्तिः - सप्तमी विभक्तिः as Locative case

We saw in an earlier example, how सप्तमी विभक्तिः is used to indicate the place of action. Shabdha in सप्तमी विभक्तिः is got as the answer to question कुत्र (Where). The following examples demonstrate this type of अधिकरणम् in सप्तमी विभक्तिः, Sapthami forms highlighted in yellow are answers to कुत्र in the question that is given with each example.

फलानि स्थाल्याम् सन्ति।
फलानि कुत्र सन्ति?
Fruits are on the plate.स्थाल्याम् – ईकारान्तः स्त्रीलिङ्गः ‘स्थाली’ शब्दः – सप्तमी एकवचनम्
मीनाः जले वसन्ति।
मीनाः कुत्र वसन्ति?
Fishes live in water.जले – अकारान्तः नपुंसकलिङ्गः ‘जल’ शब्दः – सप्तमी एकवचनम्
वार्ताः पत्रिकासु सन्ति।
वार्ताः कुत्र सन्ति?
News is in papers.पत्रिकासु – आकारान्तः स्त्रीलिङ्गः ‘पत्रिका’ शब्दः – सप्तमी बहुवचनम्
पात्रयोः लड्डुकानि आसन्।
लड्डुकानि कुत्र आसन्?
Laddus were in two vessels.पात्रयोः – अकारान्तः नपुंसकलिङ्गः ‘पात्र’ शब्दः – सप्तमी द्विवचनम्
मीनाक्षी-मन्दिरं मदुरै-नगरे अस्ति।
मीनाक्षी-मन्दिरं कुत्र अस्ति?
Meenakshi temple is in Madurai.मदुरै-नगरे - अकारान्तः नपुंसकलिङ्गः ‘नगर’ शब्दः – सप्तमी एकवचनम्
तस्याः पादयोः नूपुरे स्तः।
नूपुरे कुत्र स्तः?
Anklets (a pair) are in her ankles (two).पादयोः – अकारान्तः पुल्लिङ्गः ‘पाद’ शब्दः – सप्तमी द्विवचनम्
धनस्यूते धनं नास्ति।
कुत्र धनं नास्ति?
There is no money in the purse.धनस्यूते - अकारान्तः पुल्लिङ्गः ‘स्यूत’ शब्दः – सप्तमी एकवचनम्
वानराः शाखासु उपविशन्ति।
वानराः कुत्र उपविशन्ति?
Monkeys sit on branches.शाखासु - आकारान्तः सत्रीलिङ्गः ‘शाखा’ शब्दः – सपतमी बहुवचनम्

कालाधिकरणे सप्तमी विभक्तिः - सप्तमी विभक्तिः indicating time of action

While देशाधिकरण-सपतमी comes as answer to Where? (कुत्र), कालाधिकरण-सप्तमी gives the answer to the question When? (कदा). In other words this type of Saptami gives the time of action. The following examples explain this lucidly where Saptami forms are highlighted in yellow.

अहं सायंकाले दीपम् ज्वालयामि।
अहं कदा दीपम् ज्वालयामि?
I light the lamp in the evening.सायंकाले – अकारान्तः पुल्लिङ्गः काल शब्दः – सप्तमी एकवचनम्
अस्माकं परीक्षाः जून्-मासे भविष्यन्ति।
अस्माकं परीक्षाः कदा भविष्यन्ति?
Our exams will be in the month of June.जून्-मासे – अकारान्तः पुल्लिङ्गः मास शब्दः – सप्तमी एकवचनम्
विद्यालये गते सप्ताहे क्रीडा-स्पर्धाः अभविष्यन्।
विद्यालये कदा क्रीडा-स्पर्धाः अभविष्यन्?
Last week there was Sports competitions at School.विद्यालये - अकारान्तः पुल्लिङ्गः विद्यालय शब्दः – सप्तमी एकवचनम्
गते - अकारान्तः पुल्लिङ्गः गत शब्दः – सप्तमी एकवचनम्
सप्ताहे - अकारान्तः पुल्लिङ्गः सप्ताह शब्दः – सप्तमी एकवचनम्
मम पिता प्रातःकाले नववादने कार्यालयं गच्छति।
मम पिता कअकारान्तः पुल्लिङ्गः काल शब्दः – सप्तमी एकवचनम्दा कार्यालयं गच्छति?
My father goes to Office at 9 o’clock in the morning.प्रातःकाले –अकारान्तः पुल्लिङ्गः काल शब्दः – सप्तमी एकवचनम्
नववादने - अकारान्तः नपुंसकलिङ्गः वादन शब्दः – सप्तमी एकवचनम्
बुधवासरे वयं नारायणीय-पारायणं कुर्मः।
कदा वयं नारायणीय-पारायणं कुर्मः?
We recite Narayaneeyam on Wednesday.बुधवासरे – अकारान्तः पुल्लिङ्गः वासर शब्दः – सप्तमी एकवचनम्

Note the occurrence of both देशाधिकरण and कालाधिकरण-सप्तमी in the example,
‘विद्यालये गते सप्ताहे क्रीडा-स्पर्धाः अभविष्यन्।’.

सप्तमी विभक्तिः can also be viewed as the Samskritam equivalent to English ‘in’, ‘on’ and ‘at’.

विषयाधिकरणे सप्तमी विभक्तिः – Matter as अधिकरणम्

सप्तमी विभक्तिः indicates the matter which the action rests on. As the word naming the Matter or विषयः can assume any Linga, the question that goes with this type of सप्तमी is कस्मिन् or कस्याम् or their counterparts in other vachanas like कयोः, केषु or कासु. These forms can be viewed in the Shabdha tables given for Sarvanama Shabdha ‘किम्’ in all the three Lingas. This type of Saptami usage is commonly found in daily conversations. Examples throw more light on this usage.

मम पत्नी गृहकार्येषु कुशला।
मम पत्नी केषु कुशला?
My wife is competent in household works.गृहकार्येषु – अकारान्तः नपुंसकलिङ्गः कार्य शब्दः – सप्तमी बहुवचनम्
अध्ययने बालकस्य अभिरुचिः नास्ति।
बालकस्य अभिरुचिः कस्मिन् नास्ति?
Boys interest is not in Studies.अध्ययने – अकारान्तः नपुंसकलिङ्गः अध्ययन शब्दः – सप्तमी एकवचनम्
शबर्याः रामे अतीव भक्तिः आसीत्।,
शबर्याः कस्मिन् अतीव भक्तिः आसीत्?
Shabari had extreme Bakthi in Rama.रामे – अकारान्तः पुल्लिङ्गः अध्ययन शब्दः – सप्तमी एकवचनम्
राधायाः सङ्गीते आसक्तिः अस्ति।
राधायाः कस्मिन् आसक्तिः अस्ति?
Radha has interest in music.सङ्गीते - अकारान्तः नपुंसकलिङ्गः सङ्गीत शब्दः – सप्तमी एकवचनम्
सर्वेषां संस्कृत-भाषायां प्रीतिः भवेत्।
सर्वेषां कस्याम् प्रीतिः भवेत्?
May all have love for Samskritam.संस्कृत-भाषायां - आकारान्तः स्त्रीलिङ्गः भाषा शब्दः – सप्तमी एकवचनम्
भीष्म-द्रोणयोः दुर्योधनः अनादरं प्रकटितवान्।
दुर्योधनः कयोः अनादरं प्रकटितवान्?
Duryodhana displayed disrespect to Bhisma and Dhrona.भीष्म-द्रोणयोः - अकारान्तः पुल्लिङ्गः द्रोण शब्दः – सप्तमी द्विवचनम्

निर्धारणे सप्तमी विभक्तिः - सप्तमी विभक्तिः in Ascertaining

When something or someone is distinguished in a collection or group, the collective entity takes in सप्तमी विभक्तिः. Let us look at few examples of this type where the Saptami forms are highlighted in yellow.

अर्जुनः पाण्डवेषु श्रेष्ठः।
अर्जुनः केषु श्रेष्ठः?
Arjuna is the best among Pandavas.पाण्डवेषु – अकारान्तः पुल्लिङ्गः पाण्डव शब्दः – सप्तमी बहुवचनम्
मम पुत्रीषु अखिला कनिष्ठा।
कासु अखिला कनिष्ठा?
Akhila is the youngest among my daughters.पुत्रीषु – ईकारान्तः स्त्रीलिङ्गः पुत्री शब्दः – सप्तमी बहुवचनम्
फलेषु आम्रफलम् मधुरतमम्।
केषु आम्रफलम् मधुरतमम्?
Among fruits mango is the sweetest.फलेषु - अकारान्तः नपुंसकलिङ्गः फल शब्दः – सप्तमी बहुवचनम्
मम मित्रेषु सुरेशः आप्तः।
केषु सुरेशः आप्तः?
Suresh is the closest among my friends.मित्रेषु – अकारान्तः नपुंसकलिङ्गः फल शब्दः – सप्तमी बहुवचनम्
गङ्गायमुनयोः यमुना गभीरा।
कयोः यमुना गभीरा?
Among Ganga-Yamuna, Yamuna is deeper.गङ्गायमुनयोः – आकारानतः स्त्रीलिङ्गः यमुना शब्दः – सप्तमी द्विवचनम्

सप्तमी forms are in बहुवचनम् or in द्विवचनम् in निर्धारण-सप्तमी and never in एकवचनम्.

निर्धारण-प्रयोगे सप्तम्याः स्थाने षष्ठी अपि प्रयुक्तुं शक्यते। In the above cases Shashti can also be used instead of Saptami. The above sentences can also be formed as…

We have included only common Saptami Prasangas in this lesson. More poetic usages like सति-सप्तमी are beyond the scope of this level. We will be learning सति-सप्तमी when we learn Kavyas in our next level. इदानीम् अभ्यासं कृत्वा पाठं समापयामः।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Write Seventh case forms in all three Vachanas for the given Shabdha. दत्त शब्दस्य सप्तमीविभक्तिरूपाणि त्रिषु अपि वचनेष् लिखन्तु।

    उदाहरणम्

    वृक्षः – अकारान्तः पुल्लिङ्गशब्दः
    वृक्षे वृक्षयोः वृक्षॆषु

    1. फलम् – अकारान्तः नपुंसकलिङ्गशब्दः
    2. नौका (Boat) – आकारान्तः स्त्रीलिङ्गशब्दः
    3. शक्तिः – इकारान्तः स्त्रीलिङ्गशब्दः
    4. त्वम् – दकारान्तः युष्मद्-शब्दः त्रिषु लिङ्गेषु
    5. भवान् – नकारान्तः पुल्लिङ्गशब्दः
    6. गुरुः – उकारान्तः पुल्लिङ्गशब्दः
    7. मुनिः – इकारान्तः पुल्लिङ्गशब्दः
    8. भ्राता – ऋकारान्तः पुल्लिङ्गशब्दः
    9. गौरी – ईकारान्तः स्त्रीलिङ्गशब्दः
    10. अस्थि – इकारान्तः नपुंसकलिङ्गशब्दः (दधिशब्दवत्)

  2. Translate the sentences into Samskritam. दत्तानां वाक्यानां संस्कृत-अनुवादम् कुरुत ।
    1. Cows are in the cattle shed. (Cattle Shed – गोष्ठः)
    2. People are moving in streets. (move - सञ्चरति Street - वीथी)
    3. Many stories are there in Puranas.
    4. Girl is playing in swing. (swing - दोला)
    5. Vishnu lives in Vaikunta.
    6. Leela has interest in Music.
    7. I go to Yoga Class at 6 o’ clock.
    8. I will be going abroad in the month of July.
    9. Yudhishtira is the eldest among Pandavas. (युधिष्टिरः)
    10. Between Lion and Tiger, Lion is stronger. (Tiger – व्याघ्रः Stronger - बलवान्)

  3. Fill in the blanks with suitable Saptami forms of the words given in parentheses. आवरणे दत्तैः शब्दानां सप्तमी-पदैः रिक्तस्थानानि पूरयतु।
    1. नरेशः _______ प्रीतिं दर्शयति। (एषः)
    2. बालकः ______ चतुरः। (क्रीडा)
    3. शाटिका ______ अस्ति। (कपाटिका)
    4. अहं ______ स्नानामि। (नदी)
    5. कृषकाः _____ कार्यं कुर्वन्ति। (क्षेत्रम्)
    6. सर्पः ______ सञ्चरन्ति। (गिरयः)
    7. मम _____ श्रद्धा अस्ति। (गुरुः)
    8. योगी _____ शरणम् अन्विच्छति। (बुद्धिः)
    9. उष्ट्राः ______ चरन्ति। (मरुभूमिः - Desert)
    10. विमानानि ________ डयन्ते। (आकाशः)
    11. पक्षिणः नीडानि ______ निर्मान्ति। (वृक्षाः)
    12. महिलाः ______ तिलकं धरन्ति। (ललाटः - Forehead)
    13. अधिकारी ______ विनयं प्रदर्शयति। (भवान्)
    14. पुत्रस्य _______ प्रीतिः अस्ति। (मातापितरौ)
    15. _______ पाण्डवाः सज्जनाः। (पाण्डव-कौरवौ)

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
We have so far learned....


Yay! We now have a general idea on all seven Vibhakthis. (सम्बोधन-प्रथमा is not counted as a separate विभक्तिः). सप्तविभक्तीनां विषये किञ्चित् जानीमः। In most of the lessons we have come across terms which are termed as Avyayas (अव्ययानि) indeclinables. As we are nearing the completion of this module, let us learn few अव्ययानि which are frequently used in sentences. Our next lesson is….
Lesson 24: Indeclinables in Samskritam- अव्ययानि

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...