Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Samskrit Noun and Verb forms - Lesson 25 - More on Sanskrit Number Forms

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - पञ्चविंशतिः पाठः - सङ्खया - किञ्चित् अधिकं पठनम्

We learn about........

We have so far learned in this module...


The goal of this lesson is to learn …..
  • More on Sanskrit Number Forms – सङ्खयायां विषये किञ्चित् अधिकं पठनम्.

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

Please click the heading to view the Sambashana video chosen for this lesson. The classroom video serves as a revision for Past tense forms which we learned in earlier lessons.

The story about the भिक्षुकः who went to Kasi only to lose the Copper Vessel containing his savings, is narrated with sentences made in present tense. The final verses are worth memorizing.

गतानुगतिकोलोकः न लोकः पारमार्थिकः।
गङ्गासैकतलिङ्गेन नष्टं मे ताम्रभाजनम्।।

सङ्ख्यावाचकाः

We learned Samskrita numbers in the previous module. Before we set ourselves to learn more on Number related Samskrita words, here is the link for you to refer to the chart showing the Samskrita numbers both in numerical and word forms.

संकृत-सङ्ख्यारूपाणि

Numbers bring in meaning only when they are used with other words especially nouns, like one girl, two bags, hundred dollars etc. In English the words representing the numbers are all same when used with different objects. In other words, there is no verbal difference between a lone number and the number that refers to an object or objects. संस्कृतभाषायाम् एतौ किञ्चित् भिन्न-रीत्या व्यवह्रीयेते। These two are handled a bit differently in Samskritam.

The following tables with forms and examples in three Lingas explain the role of सङ्ख्यावाचकः as an adjective.

सङ्ख्यावाचकेषु रूपभेदः
प्रातिपदिकम्पुल्लिङ्गेस्त्रीलिङ्गेनपुंसके
एकम्एकः
एकः बालकः
एकः वृक्षः
एका
एका बालिका
एका लता
एकम्
एकं फलम्
एकं पुस्तकम्
द्वेद्वौ
द्वौ बालकौ
द्वौ वृक्षौ
द्वे
द्वे बालिके
द्वे लते
द्वे
द्वे फले
द्वे पुस्तके
त्रीणित्रयः
त्रयः बालकाः
त्रयः वृक्षाः
तिस्रः
तिस्रः बालिकाः
तिस्रः लताः
त्रीणि
त्रीणि फलानि
त्रीणि पुस्तकानि
चत्वारिचत्वारः
चत्वारः बालकाः
चत्वारः वृक्षाः
चतस्रः
चतस्रः बालिकाः
चतस्रः लताः
चत्वारि
चत्वारि फलानि
चत्वारि पुस्तकानि
समानं सङ्ख्यावाचक-रूपम्
सङ्ख्याप्रातिपदिकम्पुल्लिङ्गेस्त्रीलिङ्गेनपुंसके
पञ्चपञ्चन्पञ्च ग्रामःपञ्च महिलाःपञ्च गृहानि
षट्षष्षड् युवकःषड् युवत्यःषड् मित्राणि
सप्तसप्तन्सप्त ऋषयःसप्त मातरःसप्त मन्दिराणि
अष्टअष्टन्अष्ट वसवःअष्ट धेनवःअष्ट छत्राणि
नवनवन्नव मार्गःनव पत्रिकाःनव धान्यानि
दशदषन्दश अध्यापकःदश नर्तक्यःदश रूप्यकानि

In the first table for numbers एकम्, द्वे, त्रीणि and चत्वारि we can see the सङ्ख्यावाचक-शब्दाः vary according to the Linga bedha while for numbers from पञ्च onward, in the second table they remain same throughout. We list few important points to remember about सङ्ख्यावाचक-शब्दाः.

सङ्ख्यावाचक-शब्दाःलिङ्ग-वचन-भावः
एकं, द्वे, त्रीणि, चत्वारिVary in forms according to the Linga of the noun they qualify.
एकम् – एकवचनम्
द्वे – द्विवचनम्
त्रीणि, चत्वारि - बहुवचनम्
पञ्चतः नवदश पर्यन्तम्
From 5 till 19
नपुंसकलिङ्गाः
बहुवचनान्ताः
विंशतितः नवनवतिः पर्यन्तम्
From 20 till 99
स्त्रीलिङ्गाः
एकवचनान्ताः
शतम्नपुंसकलिङ्गः पुल्लिङ्गः वा
बहुवचनम्

अस्पुट-सङ्ख्यावाचकाः

The numbers are often expressed in a vague or uncertain way, like two or three, four or five, etc. We use these expressions either when we are unsure about the exact number, or when the accuracy is not needed. In Samskritam, similar forms are always in plural (नित्यबहुवचनम्) and vary according to the Linga of the noun they qualify. The table explains these forms with examples.

सङ्ख्यावाचकःपुल्लिङ्गेस्त्रीलिङ्गेनपुंसकलिङ्गे
एकद्व
One or two
एकद्वाः
एकद्वाः वृक्षाः
एकद्वाः
एकद्वाः वीथ्यः
एकद्वानि
एकद्वानि गृहानि
द्वित्र
Two or three
द्वित्राः
द्वित्राः छात्राः
द्वित्राः
द्वित्राः बालिकाः
द्वित्राणि
द्वित्राणि मित्राणि
त्रिचतुर
Three or four
त्रिचतुराः
त्रिचतुराः सेवकः
त्रिचतुराः
त्रिचतुराः अङ्कन्यः
त्रिचतुराणि
त्रिचतुराणि नाणकानि
चतुष्पञ्च
Four or five
चतुष्पञ्चाः
चतुष्पञ्चाः आपणाः
चतुष्पञ्चाः
चतुष्पञ्चाः धेनवः
चतुष्पञ्चानि
चतुष्पञ्चानि पात्राणि
पञ्चष
Five or six
पञ्चषाः
पञ्चषाः मुनयः
पञ्चषाः
पञ्चषाः कूप्यः
पञ्चषाणि
पञ्चषाणि वस्त्राणि
षट्सप्त
Six or seven
षट्सप्ताः
षट्सप्ताः भटाः
षट्सप्ताः
षट्सप्ताः मातरः
षट्सप्तानि
षट्सप्तानि विमानानि
सप्ताष्ट
Seven or eight
सप्ताष्टाः
सप्ताष्टाः वानराः
सप्ताष्टाः
सप्ताष्टाः मालाः
सप्ताष्टानि
सप्ताष्टानि पुस्तकानि

Ordinal Numbers in Samskritam – सङ्ख्येयशब्दाः

First, Second, Third…….. Yes! The ordinals are written this way in English. Corresponding forms in Samskritam are called सङ्ख्येयशब्दाः. Technically these are also known as पूरणप्रत्ययान्ताः indicating the type of prefixes (प्रत्ययाः) used in forming these words. The pictures below depict the usage of these words.

In the picture of Hand the सङ्ख्येयशब्दाः are in स्त्रीलिङ्गम् as the noun अङ्गुली is feminine. The names of fingers are in स्त्रीलिङ्गम् but for the thumb ‘अङ्गुष्ठः’. Let us look at the example sentences to understand the usage of Ordinals with the nouns they qualify.

सङ्ख्यासङ्ख्येय-शब्दःउदाहरण-वाक्यानि
1प्रथमः / प्रथमा / प्रथमम्अङ्गुष्ठः प्रथमा अङ्गुली।
अङ्गुल्यां प्रथमः अङ्गुष्ठः।
2द्नितीयः / द्वितीया / द्वितीयम्तर्जनी द्वितीया अङ्गुली।
अङ्गुल्यां द्वितीया तर्जनी।
3तृतीयः / तृतीया / तृतीयम्मध्यमा तृतीया अङ्गुली।
अङ्गुल्यां तृतीया मध्यमा।
4चतुर्थः / चतुर्थी / चतुर्थम्अनामिका चतुर्थी अङ्गुली।
अङ्गुल्यां चतुर्थी अनामिका।
5पञ्चमः / पञ्चमी / पञ्चमम्कनिष्ठिका पञ्चमी अङ्गुली।
अङ्गुल्यां पञ्चमि कनिष्ठिका।

Note that the Ordinals प्रथमः, प्रथमा are used in accordance with the Linga of the noun they qualify.

स्थानकम् meaning Position is in नपुंसकलिङ्गम्. Hence the Ordinals shown in the picture are also in नपुंसकलिङ्गम्, like प्रथमं स्थानम्, द्वितीयं स्थानम् and तृतीयं स्थानम्.

We have given the Ordinal forms for numbers from 1 to 100 in all three Lingas. You may download the table by clicking it.

पूरणप्रत्ययान्ताः
सङ्ख्यासङ्ख्याशब्दःसङ्ख्येयशब्दाः
पुल्लिङ्गेस्त्रीलिङ्गेनपुंसके
1एकम्प्रथमःप्रथमाप्रथमम्
2द्वेद्वितीयःद्वितीयाद्वितीयम्
3त्रीणितृतीयःतृतीयातृतीयम्
4चत्वारिचतुर्थःचतुर्थीचतुर्थम्
5पञ्चपञ्चमःपञ्चमीपञ्चमम्
6षट्षष्ठःषष्ठीषष्ठम्
7सप्तसप्तमःसप्तमीसप्तमम्
8अष्ट / अष्टौअष्टमःअष्टमीअष्टमम्
9नवनवमःनवमीनवमम्
10दशदशमःदशमीदशमम्
11एकादशएकादशःएकादशीएकादशम्
12द्वादशद्वादशःद्वादशीद्वादशम्
13त्रयोदशत्रयोदशःत्रयोदशीत्रयोदशम्
14चतुर्दशचतुर्दशःचतुर्दशीचतुर्दशम्
15पञ्चदशपञ्चदशःपञ्चदशीपञ्चदशम्
16षोडशषोडशःषोडशीषोडशम्
17सप्तदशसप्तदशःसप्तदशीसप्तदशम्
18अष्टादशअष्टादशःअष्टादशीअष्टादशम्
19नवदशनवदशःनवदशीनवदशम्
20विंशतिःविंशः
विंशतितमः
विंशी
विंशतितमी
विंशम्
विंशतितमम्
21एकविंशतिःएकविंशः
एकविंशतितमः
एकविंशी
एकविंशतितमी
एकविंशम्
एकविंशतितमम्
22द्वाविंशतिःद्वाविंशः
द्वाविंशतितमः
द्वाविंशी
द्वाविंशतितमी
द्वाविंशम्
द्वाविंशतितमम्
23त्रयोविंशतिःत्रयोविंशः
त्रयोविंशतितमः
त्रयोविंशी
त्रयोविंशतितमी
त्रयोविंशम्
त्रयोविंशतितमम्
24चतुर्विंशतिःचतुर्विंशः
चतुर्विंशतितमः
चतुर्विंशी
चतुर्विंशतितमी
चतुर्विंशम्
चतुर्विंशतितमम्
25पञ्चविंशतिःपञ्चविंशः
पञ्चविंशतितमः
पञ्चविंशी
पञ्चविंशतितमी
पञ्चविंशम्
पञ्चविंशतितमम्
26षड्विंशतिःषड्विंशः
षड्विंशतितमः
षड्विंशी
षड्विंशतितमी
षड्विंशम्
षड्विंशतितमम्
27सप्तविंशतिःसप्तविंशः
सप्तविंशतितमः
सप्तविंशी
सप्तविंशतितमी
सप्तविंशम्
सप्तविंशतितमम्
28अष्टाविंशतिःअष्टाविंशः
अष्टाविंशतितमः
अष्टाविंशी
अष्टाविंशतितमी
अष्टाविंशम्
अष्टाविंशतितमम्
29नवविंशतिःनवविंशः
नवविंशतितमः
नवविंशी
नवविंशतितमी
नवविंशम्
नवविंशतितमम्
30त्रिंशत्त्रिंशः
त्रिंशत्तमः
त्रिंशी
त्रिंशत्तमी
त्रिंशम्
त्रिंशत्तमम्
31एकत्रिंशत्एकत्रिंशः
एकत्रिंशत्तमः
एकत्रिंशी
एकत्रिंशत्तमी
एकत्रिंशम्
एकत्रिंशत्तमम्
32द्वात्रिंशत्द्वात्रिंशः
द्वात्रिंशत्तमः
द्वात्रिंशी
द्वात्रिंशत्तमी
द्वात्रिंशम्
द्वात्रिंशत्तमम्
33त्रयस्त्रिंशत्त्रयस्त्रिंशः
त्रयस्त्रिंशत्तमः
त्रयस्त्रिंशी
त्रयस्त्रिंशत्तमी
त्रयस्त्रिंशम्
त्रयसत्रिंशत्तमम्
34चतुर्त्रिंशत्चतुर्त्रिंशः
चतुर्त्रिंशत्तमः
चतुर्त्रिंशी
चतुर्त्रिंशत्तमी
चतुर्त्रिंशम्
चतुर्त्रिंशत्तमम्
35पञ्चत्रिंशत्पञ्चत्रिंशः
पञ्चत्रिंशत्तमः
पञ्चत्रिंशी
पञ्चत्रिंशत्तमी
पञ्चत्रिंशम्
पञ्चत्रिंशत्तमम्
36षट्त्रिंशत्षट्त्रिंशः
षट्त्रिंशत्तमः
षट्त्रिंशी
षट्त्रिंशत्तमी
षट्त्रिंशम्
षट्त्रिंशत्तमम्
37सप्तत्रिंशत्सप्तत्रिंशः
सप्तत्रिंशत्तमः
सप्तत्रिंशी
सप्तत्रिंशत्तमी
सप्तत्रिंशम्
सप्तत्रिंशत्तमम्
38अष्टात्रिंशत्अष्टात्रिंशः
अष्टात्रिंशत्तमः
अष्टात्रिंशी
अष्टात्रिंशत्तमी
अष्टात्रिंशम्
अष्टात्रिंशत्तमम्
39नवत्रिंशत्नवत्रिंशः
नवत्रिंशत्तमः
नवत्रिंशी
नवत्रिंशत्तमी
नवत्रिंशम्
नवत्रिंशत्तमम्
40चत्वारिंशत्चत्वारिंशः
चत्वारिंशत्तमः
चत्वारिंशी
चत्वारिंशत्तमी
चत्वारिंशम्
चत्वारिंशत्तमम्
41एकचत्वारिंशत्एकचत्वारिंशः
एकचत्वारिंशत्तमः
एकचत्वारिंशी
एकचत्वारिंशत्तमी
एकचत्वारिंशम्
एकचत्वारिंशत्तमम्
42द्वाचत्वारिंशत्
द्विचत्वारिंशत्
द्वाचत्वारिंशः
द्वाचत्वारिंशत्तमः
द्विचत्वारिंशः
द्विचत्वारिंशत्तमः
द्वाचत्वारिंशी
द्वाचत्वारिंशत्तमी
द्विचत्वारिंशी
द्विचत्वारिंशत्तमी
द्वाचत्वारिंशम्
द्वाचत्वारिंशत्तमम्
द्विचत्वारिंशम्
द्विचत्वारिंशत्तमम्
43त्रयश्चत्वारिंशत्
त्रिचत्वारिंशत्
त्रयश्चत्वारिंशः
त्रयश्चत्वारिंशत्तमः
त्रिचत्वारिंशः
त्रिचत्वारिंषत्तमः
त्रयश्चत्वारिंशी
त्रयचत्वारिंशत्तमी
त्रिचत्वारिंशी
त्रिचत्वारिंशत्तमी
त्रयश्चत्वारिंशम्
त्रयश्चत्वारिंशत्तमम्
त्रिचत्वारिंशम्
त्रिचत्वारिंशत्तमम्
44चतुश्चत्वारिंशत्चतुश्चत्वारिंशः
चतुश्चत्वारिंशत्तमः
चतुश्चत्वारिंशी
चतुश्चत्वारिंशत्तमी
चतुश्चत्वारिंशम्
चतुश्चत्वारिंशत्तमम्
45पञ्चचत्वारिंशत्पञ्चचत्वारिंशः
पञ्चचत्वारिंशत्तमः
पञ्चचत्वारिंशी
पञ्चचत्वारिंश्त्तमी
पञ्चचत्वारिंशम्
पञ्चचत्वारिंशत्तमम्
46षट्चत्वारिंशत्षट्चत्वारिंशः
षट्चत्वारिंशत्तमः
षट्चत्वारिंशी
षट्चत्वारिंशत्तमी
षट्चत्वारिंशम्
षट्चत्वारिंशत्तमम्
47सप्तचत्वारिंशत्सप्तचत्वारिंशः
सप्तचत्वारिंशत्तमः
सप्तचत्वारिंशी
सप्तचत्वारिंशत्तमी
सप्तचत्वारिंशम्
सप्तचत्वारिंशत्तमम्
48अष्टचत्वारिंशत्
अष्टाचत्वारिंशत्
अष्टचत्वारिंशः
अष्टचत्वारिंशत्तमः
अष्टाचत्वारिंशः
अष्टाचत्वारिंशत्तमः
अष्टचत्वारिंशी
अष्टचत्वारिंशत्तमी
अष्टाचत्वारिंशी
अष्टाचत्वारिंशत्तमी
अष्टचत्वारिंशम्
अष्टचत्वारिंशत्तमम्
अष्टाचत्वारिंशम्
अष्टाचत्वारिंशत्तमम्
49नवचत्वारिंशत्नवचत्वारिंशः
नवचत्वारिंशत्तमः
नवचत्वारिंशी
नवचत्वारिंशत्तमी
नवचत्वारिंशम्
नवचत्वारिंशत्तमम्
50पञ्चाशत्पञ्चाशः
पञ्चाशत्तमः
पञ्चाशी
पञ्चाशत्तमी
पञ्चाशम्
पञ्चाषत्तमम्
51एकपञ्चाशत्एकपञ्चाशः
एकपञ्चाशत्तमः
एकपञ्चाशी
एकपञ्चाशत्तमी
एकपञ्चाशम्
एकपञ्चाशत्तमम्
52द्वापञ्चाशत्
द्वीपञ्चाशत्
द्वापञ्चाशः
द्वापञ्चाशत्तमः
द्विपञ्चाशः
द्विपञ्चाशत्तमः
द्वापञ्चाशी
द्वापञ्चाशत्तमी
द्विपञ्चाशी
द्विपञ्चाशत्तमी
द्वापञ्चाशम्
द्वापञ्चाशत्तमी
द्विपञ्चाशम्
द्विपञ्चाशत्तमम्
53त्रयःपञ्चाशत्
त्रिपञ्चाशत्
त्रयःपञ्चाशः
त्रयःपञ्चाशत्तमः
त्रिपञ्चाशः
त्रिपञ्चाशत्तमः
त्रयःपञ्चाशी
त्रयःपञ्चाशत्तमी
त्रिपञ्चाशतः
त्रिपञ्चाशत्तमी
त्रयःपञ्चाशम्
त्रयःपञ्चाशत्ततमम्
त्रिपञ्चाशम्
त्रिपञाचाशत्तमम्
54चतुःपञ्चाशत्चतुःपञ्चाशः
चतुःपञ्चाशत्तमः
चतुःपञ्चाशी
चतःपञ्चाशत्तमी
चतुःपञ्चाशम्
चतुःपञ्चाशत्तमम्
55पञ्चपञ्चाशत्पञ्चपञ्चाशः
पञ्चपञ्चाशत्तमः
पञ्चपञ्चाशी
पञ्चपञ्चाशत्तमी
पञ्चपञ्चाशम्
पञ्चपञ्चाशत्तमम्
56षट्पञ्चाशत्षट्पञ्चाशः
षट्पञ्चाशत्तमः
षट्पञ्चाशी
षट्पञ्चाशत्तमी
षट्पञ्चाशम्
षट्पञ्चाशत्तमम्
57सप्तपञ्चाशत्सप्तपञ्चाशः
सप्तपञ्चाशत्तमः
सप्तपञ्चाशी
सप्तपञ्चाशत्तमी
सप्तपञ्चाशम्
सप्तपञ्चाशत्तमम्
58अष्टपञ्चाशत्
अष्टापञ्चाशत्
अष्टपञ्चाशः
अष्टपञ्चाशत्तमः
अष्टापञ्चाशः
अष्टापञ्चाशत्तमः
अष्टपञ्चाशि
अष्टपञ्चाशत्तमी
अष्टापञ्चाशः
अष्टापञ्चाशत्तमी
अष्टपञ्चाशम्
अष्टपञ्चाशत्तमम्
अष्टापञ्चाशम्
अष्टापञ्चाशत्तमम्
59नवपञ्चाशत्नवपञ्चाशः
नवपञ्चाशत्तमः
नवपञ्चाशी
नवपञ्चाशत्तमी
नवपञ्चाशम्
नवपञ्चाशत्तमम्
60षष्टिःषष्टितमःषष्टितमीषष्टितमम्
61एकषष्टिःएकषष्टःएकषष्टीएकषष्टम्
62द्वाषष्टिः
द्विषष्टिः
द्वाषष्टः
द्विषष्टः
द्वाषष्टी
द्विषष्टी
द्वाषष्टम्
द्विषष्टम्
63त्रयःषष्टिः
त्रिषष्टिः
त्रयःषष्टः
त्रिषष्टः
त्रयःषष्टी
त्रिषष्टी
त्रयःषष्टम्
त्रिषष्टम्
64चतुःषष्टिःचतुःषष्टःचतुःषष्टीचतुःषष्टम्
65पञ्चषष्टिःपञ्चषष्टःपञ्चषष्टीपञ्चषष्टम्
66षट्षष्टिःषट्षष्टःषट्षष्टीषट्षष्टम्
67सप्तषष्टिःसप्तषष्टःसप्तषष्टीसप्तषष्टम्
68अष्टषष्टिः
अष्टाषष्टिः
अष्टषष्टः
अष्टाषष्टः
अष्टषष्टी
अष्टाषष्टी
अष्टषष्टम्
अष्टाषष्टः
69नवषष्टिःनवषष्टःनवषष्टीनवषष्टम्
70सप्ततिःसप्ततितमःसप्ततितमीसप्ततितमम्
71एकसप्ततिःएकसप्ततःएकसप्ततीएकसप्ततम्
72द्वासप्ततिः
द्विसप्ततिः
द्वासप्ततः
द्विसप्ततः
द्वासप्तती
द्विसप्तती
द्वासप्ततम्
द्विसप्ततम्
73त्रयःसप्ततिः
त्रिसप्ततिः
त्रयःसप्ततः
त्रिसप्ततः
त्रयःसप्तती
त्रिसप्तती
त्रयःसप्ततम्
त्रिसप्ततम्
74चतुःसप्ततीःचतुःसप्ततःचतुःसप्ततीचतुःसप्ततम्
75पञ्चसप्ततिःपञ्चसप्ततःपञ्चसप्ततीपञ्चसप्ततम्
76षट्सप्ततिःषट्सप्ततःषट्सप्ततीषट्सप्ततम्
77सप्तसप्ततिःसप्तसप्ततःसप्तसप्ततीसप्तसप्ततम्
78अष्टसप्ततिः
अष्टासप्ततिः
अष्टसप्ततः
अष्टासप्ततः
अष्टसप्तती
अष्टासप्तती
अष्टसप्ततम्
अष्टासप्ततम्
79नवसप्ततिःनवसप्ततःनवसप्ततीनवसप्ततम्
80अशीतिःअशीतितमःअशीतितमीअशीतितमम्
81एकाशीतिःएकाशीतःएकाशीतीएकाशीतम्
82द्वाशीतिःद्वाशीतःद्वाशीतीद्वाशीतम्
83त्रयशीतिःत्रयशीतःत्रयशीतीत्रयशीतम्
84चतुरशीतिःचतुरशीतःचतुरशीतीचतुरशीतम्
85पञ्चाशीतिःपञ्चाशीतःपञ्चाशीतीपञ्चाशीतम्
86षडशीतिःषडशीतःषडशीतीषडशीतम्
87सप्ताशीतिःसप्ताशीतःसप्ताशीतीसप्ताशीतम्
88अष्टाशीतिःअष्टाशीतःअष्टाशीतीअष्टाशीतम्
89नवाशीतिःनवाशीतःनवाशीतीनवाशीतम्
90नवतिःनवतीतमःनवतितमीनवतितमम्
91एकनवतिःएकनवतःएकनवतीएकनवतम्
92द्वानवतिः
द्विनवतिः
द्वानवतः
द्विनवतः
द्वानवती
द्विनवती
द्वानवतम्
द्विनवतम्
93त्रयोनवतिः
त्रिनवतिः
त्रयोनवतः
त्रिनवतः
त्रयोनवती
त्रिनवती
त्रयोनवतम्
त्रिनवतम्
94चतुर्नवतिःचतुर्नवतःचतुर्नवतीचतुर्नवतम्
95पञ्चनवतिःपञ्चनवतःपञ्चनवतीपञ्चनवतम्
96षण्णवतिःषण्णवतःषण्णवतीषण्णवतम्
97सप्तनवतिःसप्तनवतःसप्तनवतीसप्तनवतम्
98अष्टनवतिः
अष्टानवतिः
अष्टनवतः
अष्टानवतः
अष्टनवती
अष्टानवती
अष्टनवतम्
अष्टानवतम्
99नवनवतिःनवनवतः
नवनवतितमः
नवनवती
नवनवतितमी
नवनवतम्
नवनवतितमम्
100शतम्शततमःशततमीशततमम्

Let us do some simple Exercises on सङ्ख्याः and complete the lesson. लघु-अभ्यासं कृत्वा पाठं समापयाम।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Fill in the blanks with suitable Sankhya-Vachaka Sabdha for the number given in the Parentheses. आवरणे विद्यमानायाः सङ्ख्यायाः सङ्ख्यावाचक-शब्देन रिक्तस्थानम् पूरयन्तु।

    उदाहरणम्

    ______ हस्तौ (2)
    पुल्लिङ्गः द्विवचनम्
    द्वौ हस्तौ.

    1. _______ आदित्याः (12)
    2. _______ युगानि (4)
    3. _______ आरक्षकाः (80)
    4. _______ पिपिलिकाः (18)
    5. _____ चित्रे (2) (चित्रम् चित्रे चित्राणि)
    6. ______ छात्राः (40)
    7. _____ नद्यः (11)
    8. ______ महिला (1)
    9. _____ धावनानि (100)
    10. _____ ग्रामाः (64)

  2. Fill in the blanks with suitable Ordinals of the numbers given in the parentheses. आवरणे विद्यमानायाः सङ्ख्यायाः सङ्ख्यावाचक-शब्देन रिक्तस्थानम् पूरयन्तु।
    1. पाण्डवानाम् ______ युधिष्ठिरः। (1)
    2. मालती मम ____ पुत्री। (3)
    3. _____ पाठः (12)
    4. _____ तिथिः (4)
    5. _____ दिनाङ्कः (25)
    6. _____ स्थानकम् (5)
    7. ______ रात्री (13)
    8. --------- दिवसः (42)
    9. ______ प्रयत्नः (17)
    10. ______ मेलनम् (1)

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
We have so far learned....


The second module in Level I, taught us the nuts and bolts of Samskrita learning. Let us quickly revise what we have learned in this module before we move on to next module where we learn more on Sentence forming. Our next lesson is…..
Lesson 26: Sanskrit Noun and Verb Forms Revison - नामपदानि क्रियापदानि पुनःस्मारणम्

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...