Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Samskrit Noun and Verb forms - Lesson 26 - Samskrit Noun and Verb Forms Revison

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - षड्विंशतिः पाठः - नामपदानि क्रियापदानि पुनःस्मारणम्

We revise the following........



The goal of this lesson is …..
  • To do a quick revision of everything we learned in this module. एषः पाठः अस्मिन् विभागे पठितानां विषयानां पुनःस्मारणम् करोति।

नामपदानि (सुबन्तानि)

Noun words are formed in Samskritam in seven ways using Vibhakthis (विभक्तयः). Each Vibhakthi form tells its relation to the verb. We learned about these सप्तविभक्तयः (Seven noun forms) in this module. Let us quickly revise their forms, roles and usages.

प्रथमा विभक्तिः

प्रथमा विभक्तिः forms are used in the following instances.

  1. वस्तुनिर्देशे प्रथमा – As a reference to a person, thing or place.
  2. कर्तरि प्रथमा– Indicates doer of an action (Subject) in sentences made in active voice.
  3. कर्मभाववाचकयोः प्रथमा – Indicates an action or object in sentences made in passive voice.
  4. Subject in प्रथमा विभक्तिः is got as an answer by asking questions कः, का, किम् and their dual and plural equivalents.

Our lesson content on प्रथमा विभक्तिः was restricted to the first two cases in only. We will be learning about active and passive voice usages in detail in the next module.

We now list the first case forms for some commonly used Vowel endings (अजन्ताः शब्दाः) in all three lingas.

पुल्लिङ्गे प्रथमाविभक्ति-रूपाणि
अन्तः एकवचनम्द्विवचनम् बहुवचनम्
अकाराम्तः (राम)रामः
रामः पठति।
रामौ
रामौ पठत।
रामाः
रामाः पठन्ति।
इकारान्तः (हरि)हरिः
हरिः गच्छति।
हरी
हरी गच्छतः।
हरयः
हरयः गच्छन्ति।
उकारान्तः (गुरु)गुरुः
गुरुः उपदिशति।
गुरू
गरू उपदिशतः।
गुरवः
गुरवः उपदिशन्ति।
ऋकारान्तः (पितृ)पिता
पिता नमति।
पितरौ
पितरौ नमतः।
पितरः
पितरः नमन्ति।
स्त्रीलिङ्गे प्रथमाविभक्ति-रूपाणि
आकारान्तः (रमा)रमा
रमा गायति।
रमे
रमे गायतः।
रमाः
रमाः गायन्ति।
इकारान्तः (मति)मतिः
मतिः अस्ति।
मती
मती स्तः।
मतयः
मतयः सन्ति।
ईकारान्तः (नदी)नदी
नदी प्रवहति।
नद्यौ
नद्यौ प्रवहतः।
नद्यः
नद्यः प्रवहन्ति।
उकारान्तः (धेनु)धेनुः
धेनुः चरति।
धेनू
धेनू चरतः।
धेनवः
धेनवः चरन्ति।
ऊकारान्तः (वधू)वधूः
वधूः उपविशति।
वध्वौ
वध्वौ उपविशतः।
वध्वाः
वघ्वाः उपविशन्ति।
ऋकारान्तः (मातृ)माता
माता पचति।
मातरौ
मातरौ पचतः।
मातरः
मातरः पचन्ति।
नपुंसके प्रथमाविभक्ति-रूपाणि
अकारान्तः (फल)फलम्
फलं पतति।
फले
फले पततः।
फलानि
फलानि पतन्ति।
इकारान्तः (वारि)वारिवारिणीवारीणि

We also list the प्रथमाविभक्तिः forms of सर्वनाम-शब्दाः.

सर्वनामशब्दानां प्रथमाविभक्ति-रूपाणि
एकवचनम्द्विवचनम् बहुवचनम्
एतद् (पुं)एषः
एषः बालः।
एतौ
एतौ बालौ।
एते
एते बालाः।
एतद् (स्त्री)एषा
एषा लता।
एते
एते लते।
एषाः
एषाः लताः।
एतद् (नपुं)एतत्
एतत् फलम्।
एते
एते फले।
एतानि
एतानि फलानि।
तद् (पुं)सः
सः वृक्षः।
तौ
तौ वृक्षौ।
ते
ते वृक्षाः।
तद् (स्त्री)सा
सा युवती।
ते
ते युवत्यौ।
ताः
ताः युवत्यः।
तद् (नपुं)तत्
तत् गृहम्।
ते
ते गृहे।
तानि
तानि गृहानि।
किम् (पुं)कःकौके
किम् (स्त्री)काकेकाः
किम् (नपुं)किम्केकानि

Click the link below to view the lesson on first case noun forms.
प्रथमा विभक्तिः

सम्बोधन-प्रथमा विभक्तिः

सम्बोधन-प्रथमा forms are used in addressing or calling someone. Words like हे, अयि and भोः are also used along with Sambodhana forms.

उदाहरणम्:
हे छात्राः! भोः मित्र!

Sambodhana forms for our known अजन्ताः शब्द are given below.

पुल्लिङ्गे सम्बोधनप्रथमाविभक्ति-रूपाणि
अन्तः एकवचनम्द्विवचनम् बहुवचनम्
अकाराम्तः (राम)राम
हे राम!
रामौ
हे रामौ!
रामाः
हे रामाः!
इकारान्तः (हरि)हरे
हे हरे!
हरी
हे हरी!
हरयः
हे हरयः!
उकारान्तः (गुरु)गुरो
हे गुरो!
गुरू
हे गुरू!
गुरवः
हे गुरवः!
ऋकारान्तः (पितृ)पितः
हे पितः!
पितरौ
हे पितरौ!
पितरः
हे पितरः!
स्त्रीलिङ्गे सम्बोधनप्रथमाविभक्ति-रूपाणि
आकारान्तः (रमा)रमे
हे रमे!
रमे
हे रमे!
रमाः
हे रमाः!
इकारान्तः (मति)मते
हे मते!
मती
हे मती!
मतयः
हे मतय!
ईकारान्तः (नदी)नदि
हे नदि!
नद्यौ
हे नद्यौ!
नद्यः
हे नद्यः!
उकारान्तः (धेनु)धेनो
हे धेनो!
धेनू
हे धेनू!
धेनवः
हे धेनवः!
ऊकारान्तः (वधू)वधु
हे वधु!
वध्वौ
हे वध्वौ!
वध्वाः
हे वघ्वाः!
ऋकारान्तः (मातृ)मातः
हे मातः!
मातरौ
हे मातरौ!
मातरः
हे मातरः!
नपुंसके सम्बोधनप्रथमाविभक्ति-रूपाणि
अकारान्तः (फल)फल
हे फल!
फले
हे फले!
फलानि
हे फलानि!
इकारान्तः (वारि)वारे – वारि
हे वारे! – हे वारि!
वारिणी
हे वारिणी!
वारीणि
हे वारीणि!

लोट्-क्रियापदानि is generally used after addressing (calling) somebody in Sambodhana form.
उदाहरणम् - कृष्ण ! जलम् आनय ।

Please click the link below to revisit the lesson on सम्बोधनप्रथमा विभक्तिः and revise the topic.
सम्बोधनप्रथमा विभक्तिः

द्वितीया विभक्तिः

Where do we use द्वितीया विभक्तिः?

  1. कर्मणे द्वितीया – द्वितीया विभक्तिः indicates the object in a sentence formed in active voice.
  2. कर्मपदम् is recognized by asking questions कम्, कौ, कान्, काम्, के, काः, किम्, के and कानि.
  3. गत्यर्थकर्मणे द्वितीया – क्रियापदानि like गच्छति, आगच्छति are transitive in Samskrit. Answers to कुत्र गच्छति and कुत्र आगच्छति are objects in the sentence and are in द्वितीया विभक्तिः।
    उदाहरणम् - छात्रः विद्यालयं गच्छति।
  4. द्वितीया विभक्तिः is used with परितः and उभयतः

We now list the second case forms for some commonly used Vowel endings (अजन्ताः शब्दाः) in all three lingas.

पुल्लिङ्गे द्वितीयाविभक्ति-रूपाणि
अन्तः एकवचनम्द्विवचनम् बहुवचनम्
अकाराम्तः (राम)रामम्
रमेशः ग्रामं गच्छति।
रामौ
रमेशः वृक्षौ पश्यति।
रामान्
रमेशः वृक्षान् पश्यति।
इकारान्तः (हरि)हरिम्हरीहरीन्
उकारान्तः (गुरु)गुरुम्
शिष्यः गुरुम् नमति।
गुरू
शिष्यः गुरू नमति।
गुरून्
शिष्यः गुरून् नमति।
ऋकारान्तः (पितृ)पितरम्पितरौपितॄन्
स्त्रीलिङ्गे द्वितीयाविभक्ति-रूपाणि
आकारान्तः (रमा)रमाम्रमेरमाः
इकारान्तः (मति)मतिम्मतीमतीः
ईकारान्तः (नदी)नदीम्
वीथीं उभयतः वृक्षाः सन्ति।
नद्यौनदीः
उकारान्तः (धेनु)धेनुम्
धेनुं परितः वत्साः सन्ति।
धेनूधेनूः
ऊकारान्तः (वधू)वधूम्वध्वौवधूः
ऋकारान्तः (मातृ)मातरम्मातरौमातॄन्
नपुंसके द्वितीयाविभक्ति-रूपाणि
अकारान्तः (फल)फलम्फलेफलानि
इकारान्तः (वारि)वारिवारिणीवारीणि

द्वितीयाविभक्तिः forms of सर्वनाम-शब्दाः.

सर्वनामशब्दानां द्वितीयाविभक्ति-रूपाणि
एकवचनम्द्विवचनम् बहुवचनम्
एतद् (पुं)एतम् - एनम्एतौएतान्
एतद् (स्त्री)एषाम् - एनाम्एतेएषाः
एतद् (नपुं)एतत् - एनत्एतेएतानि
तद् (पुं)तम्तौतान्
तद् (स्त्री)ताम्तेताः
तद् (नपुं)तत्तेतानि
किम् (पुं)कम्कौकान्
किम् (स्त्री)काम्केकाः
किम् (नपुं)किम्केकानि

द्विकर्मकाः धातवः

क्रियापदानि formed using द्विकर्मकाः धातवः accept two objects (मुख्यकर्म गौणकर्म च) in a sentence. Look at the example sentences.

  1. रामः पितरं धनं पृच्छति।
  2. अहं स्यूतं रेल्यानं नयामि।

प्रच्छ् and नी are द्विकर्मकौ धातौ. Principally there are 16 द्विकर्मकाः धातवः, In this module we just mentioned about द्विकर्मकाः धातवः and gave few example. We will be learning more on this topic in the next module.
Click the link below to view the lesson on second case noun forms.
द्वितीया विभक्तिः

तृतीया विभक्तिः

तृतीया विभक्तिः is used mainly in the following situations.

  • तृतीया विभक्तिः indicates the sense of instrument in a sentence. तृतीया विभक्तिः करणं निर्दिशति।
    उदाहरणम् – वृद्धः उपनेत्रेण पश्यति।
  • तृतीया-विभक्ति-शब्दः in a sentence comes as answer to the question ‘केन’, ‘कया’ or corresponding forms in other Vachanas.
  • तृतीया विभक्तिः is used in sentences with the word ‘सह’ – सहयोगे तृतीया
    उदाहरणम् – सीता रामेण सह वनं गच्छति।
  • तृतीया विभक्तिः is used in sentence with the word ‘विना’ – विनायोगे तृतीया
    उदाहरणम् – विना वृष्ट्या सस्यानि नश्यन्ति।
  • तृतीया विभक्तिः is used with Expressions or Emotions - भाववाचकेभ्यः तृतीया
    उदाहरणम् – शिशुः आश्चर्येन पश्यति।

Let us now look at the तृतीया forms of अजन्ताः शब्दाः we are familiar with in all three Lingas.

पुल्लिङ्गे तृतीयाविभक्ति-रूपाणि
अन्तः एकवचनम्द्विवचनम् बहुवचनम्
अकाराम्तः (राम)रामेणरामाभ्याम्रामैः
इकारान्तः (हरि)हरिणाहरिभ्याम्हरिभिः
उकारान्तः (गुरु)गुरुणागुरुभ्याम्गुरुभिः
ऋकारान्तः (पितृ)पित्रापितृभ्याम्पितृभिः
स्त्रीलिङ्गे तृतीयाविभक्ति-रूपाणि
आकारान्तः (रमा)रमयारमाभ्याम्रमाभिः
इकारान्तः (मति)मत्यामतिभ्याम्मतिभिः
ईकारान्तः (नदी)नद्यानदीभ्याम्नदीभिः
उकारान्तः (धेनु)धेन्वाधेनुभ्याम्धेनुभिः
ऊकारान्तः (वधू)वध्वावधूभ्याम्वधूभिः
ऋकारान्तः (मातृ)मात्रामातृभ्याम्मातृभिः
नपुंसके तृतीयाविभक्ति-रूपाणि
अकारान्तः (फल)फलेनफलाभ्याम्फलैः
इकारान्तः (वारि)वारिणावारिभ्याम्वारिभिः

तृतीयाविभक्तिः forms of सर्वनाम-शब्दाः.

सर्वनामशब्दानां तृतीयाविभक्ति-रूपाणि
एकवचनम्द्विवचनम् बहुवचनम्
एतद् (पुं)एतेन - एनेनएताभ्याम्एतैः
एतद् (स्त्री)एतया - एनयाएताभ्याम्एताभिः
एतद् (नपुं)एतेन - एनेनएताभ्याम्एतैः
तद् (पुं)तेनताभ्याम्तैः
तद् (स्त्री)तयाताभ्याम्ताभिः
तद् (नपुं)तेनताभ्याम्तैः
किम् (पुं)केनकाभ्याम्कैः
किम् (स्त्री)कयाकाभ्याम्काभिः
किम् (नपुं)केनकाभ्याम्कैः

Please click the link below to refer back to the lesson on third case forms.
तृतीया विभक्तिः

चतुर्थी विभक्तिः

We learned about the use of चतुर्थी विभक्तिः in the following situations.

  • दानार्थे चतुर्थी - चतुर्थी विभक्तिः is used with ‘दा दातुः’ to indicate the recipient (indirect object). चतुर्थी विभक्तिः expresses the sense indicated by English pronouns ‘to’ or ‘for’ in a sentence.
    उदाहरणम् – शिष्यः गुरवे दक्षिणां ददाति।
  • चतुर्थी-विभक्ति-शब्दाः are got as answers for questions asked using कस्मै, कस्यै or corresponding forms in other Vachanas or with किमर्थम्.
    जननी कस्मै दुग्धं यच्छति।
    जननी बालकाय दुग्धं यच्छति।
  • तादार्थ्ये चतुर्थी - चतुर्थी विभक्तिः is used to indicate the person/s benefitted by the action.
    उदाहरणम् - पतिः पत्न्यै शाटिकां क्रीणाति।
  • क्रियार्थायां क्रियायां चतुर्थी - चतुर्थी विभक्तिः is also used to answer the question formed with किमर्थम् ?
    उदाहरणम् - अनिता किमर्थं विद्यालयं गच्छति?
    अनिता पठनाय विद्यालयं गच्छति।
  • कल्पते योगे चतुर्थी - चतुर्थी विभक्तिः is used with verb form कल्पते.
    उदाहरणम् – गीतोपदेशः ज्ञानबोधनाय कल्पते।
  • रोचते योगे चतुर्थी - चतुर्थी विभक्तिः is used with verb form रोचते which has the sense of liking.
    उदाहरणम् – मह्यं मधुरं रोचते।
  • ‘नम’ योगे चतुर्थी - चतुर्थी विभक्तिः is used with नमः शब्दः.
    उदाहरणम् – कृष्णाय नमः।
  • क्रुध् – द्रुह् – असूया – ईर्ष्या प्रयोगे चतुर्थी - चतुर्थी विभक्तिः is used with verb forms of roots क्रुध् , द्रुह्, असूया, and ईर्ष्या.
    उदाहरणम् - कंसः कृष्णाय क्रुध्यति।

Let us now look at the चतुर्थी-विभक्ती-शब्दाः of the known अजन्ताः.

पुल्लिङ्गे चतुर्थीविभक्ति-रूपाणि
अन्तः एकवचनम्द्विवचनम् बहुवचनम्
अकाराम्तः (राम)रामायरामाभ्याम्रामेभ्यः
इकारान्तः (हरि)हरयेहरिभ्याम्हरिभ्यः
उकारान्तः (गुरु)गुरवेगुरुभ्याम्गुरुभ्यः
ऋकारान्तः (पितृ)पित्रेपितृभ्याम्पितृभ्यः
स्त्रीलिङ्गे चतुर्थीविभक्ति-रूपाणि
आकारान्तः (रमा)रमायैरमाभ्याम्रमाभ्यः
इकारान्तः (मति)मत्यै - मतयेमतिभ्याम्मतिभ्यः
ईकारान्तः (नदी)नद्यैनदीभ्याम्नदीभ्यः
उकारान्तः (धेनु)धेन्वै - धेनवेधेनुभ्याम्धेनुभ्यः
ऊकारान्तः (वधू)वध्वेवधूभ्याम्वधूभ्यः
ऋकारान्तः (मातृ)मात्रेमातृभ्याम्मातृभ्यः
नपुंसके चतुर्थीविभक्ति-रूपाणि
अकारान्तः (फल)फलायफलाभ्याम्फलेभ्यः
इकारान्तः (वारि)वारिणेवारिभ्याम्वारिभ्यः

चतुर्थीविभक्तिः forms of सर्वनाम-शब्दाः.

सर्वनामशब्दानां चतुर्थीविभक्ति-रूपाणि
एकवचनम्द्विवचनम् बहुवचनम्
एतद् (पुं)एतस्मैएताभ्याम्एतेभ्यः
एतद् (स्त्री)एतस्यैएताभ्याम्एताभ्यः
एतद् (नपुं)एतस्मैएताभ्याम्एतेभ्यः
तद् (पुं)तस्मैताभ्याम्तेभ्यः
तद् (स्त्री)तस्यैताभ्याम्ताभ्यः
तद् (नपुं)तस्मैताभ्याम्तेभ्यः
किम् (पुं)कस्मैकाभ्याम्केभ्यः
किम् (स्त्री)कस्यैकाभ्याम्काभ्यः
किम् (नपुं)कस्मैकाभ्याम्केभ्यः

Please click the link below to refer back to the lesson on fourth case forms.
चतुर्थी विभक्तिः

पञ्चमी विभक्तिः

पञ्चमी विभक्तिः plays the role of prepositions “from or since”. They are primarily applied in the following instances.

  1. विभागाश्रये पञ्चमी विभक्तिः - पञ्चमी विभक्तिः is used to indicate the point of separation in a sentence. शब्दाः in पञ्चमी विभक्तिः are got as answers to questions कुतः? कस्मात्? (Where from? or When forth?)
    उदाहरणम् – जननी कुतः आगच्छति?
    जननी पाकशालायाः आगच्छति।
  2. भय-हेतुं निर्दिष्टार्थम् पञ्चमी विभक्तिः - पञ्चमी विभक्तिः is used to indicate the cause of Fear.
    उदाहरणम् – बालकः राक्षसात् भीतः आसीत्।
  3. रक्षणप्रापणे पञ्चमी विभक्तिः - पञ्चमी विभक्तिः indicates the one from which one is protected.
    उदाहरणम् - छत्रम् अस्मान् आतपात् रक्षति।
  4. बहिः’, ‘आरभ्य’, ‘पूर्वम्’, ‘परः’ इत्येषां प्रयोगे पञ्चमी विभक्तिः - पञ्चमी विभक्तिः is used with some अव्ययाः.
    उदाहरणम् – गृहात् बहिः वृक्षः अस्ति।
  5. Often ‘तः’ Ending replaces the पञ्चमी विभक्तिः in a शब्दः.
    चोरः कारागृहात् निर्गच्छति or equivalently चोरः कारागृहतः निर्गच्छति।

We now revise the पञ्चमी forms of known अजन्ताः शब्दाः.

पुल्लिङ्गे पञ्चमीविभक्ति-रूपाणि
अन्तः एकवचनम्द्विवचनम् बहुवचनम्
अकाराम्तः (राम)रामात्रामाभ्याम्रामेभ्यः
इकारान्तः (हरि)हरेःहरिभ्याम्हरिभ्यः
उकारान्तः (गुरु)गुरोःगुरुभ्याम्गुरुभ्यः
ऋकारान्तः (पितृ)पितुःपितृभ्याम्पितृभ्यः
स्त्रीलिङ्गे पञ्चमीविभक्ति-रूपाणि
आकारान्तः (रमा)रमायाःरमाभ्याम्रमाभ्यः
इकारान्तः (मति)मत्याः / मतेःमतिभ्याम्मतिभ्यः
ईकारान्तः (नदी)नद्याःनदीभ्याम्नदीभ्यः
उकारान्तः (धेनु)धेन्वाः / धेनोःधेनुभ्याम्धेनुभ्यः
ऊकारान्तः (वधू)वध्वाःवधूभ्याम्वधूभ्यः
ऋकारान्तः (मातृ)मातुःमातृभ्याम्मातृभ्यः
नपुंसके पञ्चमीविभक्ति-रूपाणि
अकारान्तः (फल)फलात्फलाभ्याम्फलेभ्यः
इकारान्तः (वारि)वारिणःवारिभ्याम्वारिभ्यः

पञ्चमीविभक्तिः forms of सर्वनाम-शब्दाः.

सर्वनामशब्दानां पञ्चमीविभक्ति-रूपाणि
एकवचनम्द्विवचनम् बहुवचनम्
एतद् (पुं)एतस्मात्एताभ्याम्एतेभ्यः
एतद् (स्त्री)एतस्याःएताभ्याम्एताभ्यः
एतद् (नपुं)एतस्मात्एताभ्याम्एतेभ्यः
तद् (पुं)तस्मात्ताभ्याम्तेभ्यः
तद् (स्त्री)तस्याःताभ्याम्ताभ्यः
तद् (नपुं)तस्मात्ताभ्याम्तेभ्यः
किम् (पुं)कस्मात्काभ्याम्केभ्यः
किम् (स्त्री)कस्याःकाभ्याम्काभ्यः
किम् (नपुं)कस्मात्काभ्याम्केभ्यः

Please click the link below to refer back to the lesson on fifth case forms.
पञ्चमी विभक्तिः

षष्ठी विभक्तिः

षष्ठी विभक्तिः, the indicator of Sambandha is the most useful विभक्तिः. Although it is not directly related to Kriya in a sentence, it has the potential to get associated with all other Karakas. षष्ठी विभक्तिः, the Genitive case also provides the sense of preposition ‘of’. षष्ठी विभक्तिः is used to indicate the Sambandha in the following instances.

  1. द्वयोः जनयोः सम्बन्धे षष्ठी सम्बन्धः - षष्ठी विभक्तिः tells how two people or things are related. षष्ठीविभक्ति-शब्दः is got as answer to questions formed with कस्य? कस्याः? (‘Whose? or belongs to whom?)
    उदाहरणम् –
    रामः कस्य पुत्रः?
    रामः दशरथस्य पुत्रः।
  2. स्वामित्वे षष्ठी विभक्तिः - षष्ठी विभक्तिः in ownership.
    उदाहरणम् - वाल्मीकेः कृती रामायणम्।
  3. गुणिन्-गुणयोः सम्बन्धे षष्ठी विभक्तिः - षष्ठी विभक्तिः in relationship between possessor and the quality possessed.
    उदाहरणम् – चाकलेहस्य रुचिः मधुरः।
  4. भाववाचकशब्दानां योगे षष्ठी विभक्तिः - षष्ठी विभक्तिः when followed by nouns indicating actions.
    उदाहरणम् - अघ्यापिका उत्तर-पत्राणां परिशीलनं करोति।
  5. पुरतः, पृष्ठतः, उपरि, अधः, वामतः, दक्षिणतः, अन्तः, एतेषां प्रयोगे षष्ठी विभक्तिः - षष्ठी विभक्तिः is used with some Avyayas.
    उदाहरणम् - मन्दिरस्य वामतः नदी प्रवहति।

Here are the षष्ठीविभक्ति-शब्दाः to understand the pattern seen in the forms according the endings.

पुल्लिङ्गे षष्ठीविभक्ति-रूपाणि
अन्तः एकवचनम्द्विवचनम् बहुवचनम्
अकाराम्तः (राम)रामस्यरामयोःरामाणाम्
इकारान्तः (हरि)हरेःहर्योःहरीणाम्
उकारान्तः (गुरु)गुरोःगुर्वोःगुरूणाम्
ऋकारान्तः (पितृ)पितुःपित्रोःपितॄणाम्
स्त्रीलिङ्गे षष्ठीविभक्ति-रूपाणि
आकारान्तः (रमा)रमायाःरमयोःरमाणाम्
इकारान्तः (मति)मत्याः / मतेःमत्योःमतीणाम्
ईकारान्तः (नदी)नद्याःनद्योःनदीनाम्
उकारान्तः (धेनु)धेन्वाः / धेनोःधेन्वोःधेनुनाम्
ऊकारान्तः (वधू)वध्वाःवध्वोःवधूनाम्
ऋकारान्तः (मातृ)मातुःमात्रोःमातॄणाम्
नपुंसके षष्ठीविभक्ति-रूपाणि
अकारान्तः (फल)फलस्यफलयोःफलानाम्
इकारान्तः (वारि)वारिणःवारिणोःवारीणाम्

षष्ठीविभक्तिः forms of सर्वनाम-शब्दाः.

सर्वनामशब्दानां षष्ठीविभक्ति-रूपाणि
एकवचनम्द्विवचनम् बहुवचनम्
एतद् (पुं)एतस्यएतयोः-एनयोःएतेषाम्
एतद् (स्त्री)एतस्याःएतयोः-एनयोःएतासाम्
एतद् (नपुं)एतस्यएतयोः-एनयोःएतेषाम्
तद् (पुं)तस्यतयोःतेषाम्
तद् (स्त्री)तस्याःतयोःतासाम्
तद् (नपुं)तस्यतयोःतेषाम्
किम् (पुं)कस्यकयोःकेषाम्
किम् (स्त्री)कस्याःकयोःकासाम्
किम् (नपुं)कस्यकयोःकेषाम्

In our lesson on Sixth case noun forms, we have also included lists of सम्बन्ध-नामानि (Relations) and रुचिनामानि (Tastes). Please click the link below to refer back to the lesson on sixth case forms.
षष्ठी विभक्तिः

सप्तमी विभक्तिः

सप्तमी विभक्तिः is generally used to indicate the basis of action. अधिकरणे सप्तमी विभक्तिः. अधिकरणम् indicated by सप्तमी विभक्तिः, can be broadly classified into three types.

  1. देशाधिकरणे सप्तमी विभक्तिः - सप्तमी विभक्तिः as Locative case. सप्तमी used in such instances is got as answer to the question कुत्र?
    उदाहरणम् – वृक्षे फलानि सन्ति।
  2. कालाधिकरणे सप्तमी विभक्तिः - सप्तमी विभक्तिः indicates the time of action. सप्तमी forms for this case is the answer got for the question कदा?
    उदाहरणम् - अहं सायंकाले दीपम् ज्वालयामि।
  3. विषयाधिकरणे सप्तमी विभक्तिः – Matter as अधिकरणम्. सप्तमी form is got as answer to question formed with कस्मिन् / कयोः / केषु.
    उदाहरणम् -
    बालकस्य अभिरुचिः कस्मिन् नास्ति?
    अध्ययने बालकस्य अभिरुचिः नास्ति।
  4. निर्धारणे सप्तमी विभक्तिः – Additionally सप्तमी विभक्तिः is also used in Ascertaining. The question asked for this type is केषु or कासु.
    उदाहरणम् - अर्जुनः पाण्डवेषु श्रेष्ठः।

Revision cannot be complete without going through the सप्तमीवीभक्ति-रूपाणि. Seventh case forms are given below for the अजन्ताः we are familiar with.

पुल्लिङ्गे सप्तमीविभक्ति-रूपाणि
अन्तः एकवचनम्द्विवचनम् बहुवचनम्
अकाराम्तः (राम)रामेरामयोःरामेषु
इकारान्तः (हरि)हरौहर्योःहरिषु
उकारान्तः (गुरु)गुरौगुर्वोःगुरुषु
ऋकारान्तः (पितृ)पितरिपित्रोःपितृषु
स्त्रीलिङ्गे सप्तमीविभक्ति-रूपाणि
आकारान्तः (रमा)रमायाम्रमयोःरमासु
इकारान्तः (मति)मत्याम् / मतौमत्योःमतिषु
ईकारान्तः (नदी)नद्याम्नद्योःनदीषु
उकारान्तः (धेनु)धेन्वाम् / धेनौधेन्वोःधेनुषु
ऊकारान्तः (वधू)वध्वाम्वध्वोःवधूषु
ऋकारान्तः (मातृ)मातरिमात्रोःमातृषु
नपुंसके सप्तमीविभक्ति-रूपाणि
अकारान्तः (फल)फलेफलयोःफलेषु
इकारान्तः (वारि)वारिणिवारिणोःवारिषु

सप्तमीविभक्तिः forms of सर्वनाम-शब्दाः.

सर्वनामशब्दानां सप्तमीविभक्ति-रूपाणि
एकवचनम्द्विवचनम् बहुवचनम्
एतद् (पुं)एतस्मिन्एतयोः-एनयोःएतेषु
एतद् (स्त्री)एतस्याम्एतयोः-एनयोःएतासु
एतद् (नपुं)एतस्मिन्एतयोः-एनयोःएतेषु
तद् (पुं)तस्मिन्तयोःतेषु
तद् (स्त्री)तस्याम्तयोःतासु
तद् (नपुं)तस्मिन्तयोःतेषु
किम् (पुं)कस्मिन्कयोःकेषु
किम् (स्त्री)कस्याम्कयोःकासु
किम् (नपुं)कस्मिन्कयोःकेषु

Please click the link below to refer back to the lesson on seventh case forms.
सप्तमी विभक्तिः

क्रियापदानि (तिङन्तानि)

लकाराः are the short forms used to denote a Tense or mood in a verb form. We learned four लकाराः in this module.

  1. लट् लकारः – वर्तमानकालः – Present tense
  2. लोट् लकारः – आज्ञा-प्रार्थनादिषु – Imperative forms
  3. लङ् लकारः – अनद्यतनभूतार्थकः – Simple Past Tense
  4. ऌट् लकारः – भविष्यद्कालः – Future Tense

Let us now look at the forms and usage of these लकाराः.

लट् लकारः

लट् लकारः is used to get the present tense verb form from Dhatu. At primary level we just understand and learn the forms using patterns. Actual conjugation process involves many grammatical steps (प्रक्रियाः) which is beyond the scope of this level. Keeping the pattern in mind and reading texts, we can easily recognize the वर्तमानकाल-क्रियापदानि and with this we can also use the verb forms in conversations and writings.

Dhatus are of three types depending upon the type of Pratyaya they take, परस्मैपदी, आत्मनेपदी and उभयपदी.

Although we introduced all the three types of Dhatus, our focus was on परस्मैपदी forms. परस्मैपद endings are given in the chart below.

लटि परस्मैपदप्रत्ययान्ताः – Present Tense Endings
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःतितःअन्ति
मद्यमपुरुषःसिथः
उत्तमपुरुषःमिवःमः

We have chosen those verb roots which have common present tense forms and posted in the table.

धातूनां सामान्य लट्-क्रियारूपाणि (परस्मैपदी)
‘भू’ (भव्) धातुः (to be)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःभवतिभवतःभवन्ति
मद्यमपरुषःभवसिभवथःभवथ
उत्तमपुरुषःभवामिभवावःभवामः
‘गम्’ (गच्छ्) धातुः (to go)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःगच्छतिगच्छतःगच्छन्ति
मद्यमपरुषःगच्छसिगच्छथःगच्छथ
उत्तमपुरुषःगच्छामिगच्छावःगच्छामः
‘लिख्’ धातुः (to write)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःलिखतिलिखतःलिखन्ति
मद्यमपरुषःलिखसिलिखथःलिखथ
उत्तमपुरुषःलिखामिलिखावःलिखामः
‘पठ्’ धातुः (to read)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःपठतिपठतःपठन्ति
मद्यमपरुषःपठसिपठथःपठथ
उत्तमपुरुषःपठामिपठावःपठामः
‘हस्’ धातुः (to laugh)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःहसतिहसतःहसन्ति
मद्यमपरुषःहससिहसथःहसथ
उत्तमपुरुषःहसामिहसावःहसामः
‘धाव्’ धातुः (to run)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःधावतिधावतःधावन्ति
मद्यमपरुषःधावसिधावथःधावथ
उत्तमपुरुषःधावामिधावावःधावामः
‘रक्ष्’ धातुः (to protect)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःरक्षतिरक्षतःरक्षन्ति
मद्यमपरुषःरक्षसिरक्षथःरक्षथ
उत्तमपुरुषःरक्षामिरक्षावःरक्षामः
‘क्रीड्’ धातुः (to play)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःक्रीडतिक्रीडतःक्रीडन्ति
मद्यमपरुषःक्रीडसिक्रीडथःक्रीडथ
उत्तमपुरुषःक्रीडामिक्रीडावःक्रीडामः
‘वद्’ धातुः (to speak)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःवदतिवदतःवदन्ति
मद्यमपरुषःवदसिवदथःवदथ
उत्तमपुरुषःवदामिवदावःवदामः

There are verb roots (धातवः) which do not conjugate in the regular way and the क्रियापदानि formed do not follow the common pattern. We have given the list of such verb roots which has special verb forms. You may view the लट् forms of these dhatus by clicking the links.

We also learned the endings and verb forms for आत्मनेपदिनः धातवः. We had just listed the endings and some example sentences. We will be learning more in detail in out next module on आत्मनेपदिनः and उभयपदिनः धातवः. As of now you may just revise the lesson on आत्मनेपदिनः धातवः by clicking the link below.
आत्मनेपदिनः and उभयपदिनः धातवः

Learning material for लट् लकारः is distributed over many lessons in this module. We have provided the link for all lessons on लट् लकारः below for you to revise.

णिजन्त-क्रियापदानि

णिच् प्रत्ययः is joined to धातु to give the sense of causing an action. णिजन्त-क्रियापदानी the Causal verb forms vary from the verb forms which indicate the direct action.

उदाहरणम्:
छात्रः पाठं पठति – Boy reads the lesson – Direct action
अध्यापकः पाठं पाठयति – Teacher teaches the lesson – Causing the students to learn.

For Causative purpose, Atmanepadi Dhatus also assume Parasmeipadi endings.
उदाहरणम् – णिचन्त form of वर्धते is वर्धयति.

You may revisit the lesson on णिजन्त-क्रियापदानि by clicking the link below.
णिजन्त-क्रियापदानि

लोट् लकारः

लोट् लकारः indicates the sense of आज्ञा-प्रार्थना in a sentence. It is the Samskrita equivalent of Imperative mood in English. लोट्-क्रियापदानि also provide the meaning of ‘Let’ or ‘May’ in a sentence.
उदाहरणम् – पुत्र उत्तिष्ठ!
            सर्वे उपविशन्तु!

Let us look at the लोट् endings and लोटि क्रियारूपाणि for Dhatus which assume regular forms.

लोट्-परस्मैपदप्रत्ययान्ताः – Imperative case Endings
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःतुताम्अन्तु
मद्यमपुरुषः-तम्
उत्तमपुरुषःआनिआवआम
धातूनां सामान्य लोट्-क्रियारूपाणि (परस्मैपदी)
‘भू’ (भव्) धातुः (to be)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःभवतुभवताम्भवन्तु
मद्यमपरुषःभवभवतम्भवत
उत्तमपुरुषःभवानिभवावभवाम
‘गम्’ (गच्छ्) धातुः (to go)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःगच्छतुगच्छताम्गच्छन्तु
मद्यमपरुषःगच्छगच्छतम्गच्छत
उत्तमपुरुषःगच्छानिगच्छावगच्छाम
‘लिख्’ धातुः (to write)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःलिखतुलिखताम्लिखन्तु
मद्यमपरुषःलिखलिखतम्लिखत
उत्तमपुरुषःलिखानिलिखावलिखाम
‘पठ्’ धातुः (to read)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःपठतुपठताम्पठन्तु
मद्यमपरुषःपठपठतम्पठत
उत्तमपुरुषःपठानिपठावपठाम
‘हस्’ धातुः (to laugh)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःहसतुहसताम्हसन्तु
मद्यमपरुषःहसहसतम्हसत
उत्तमपुरुषःहसानिहसावहसाम
‘धाव्’ धातुः (to run)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःधावतुधावताम्धावन्तु
मद्यमपरुषःधावधावतम्धावत
उत्तमपुरुषःधावानिधावावधावाम
‘रक्ष्’ धातुः (to protect)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःरक्षतुरक्षताम्रक्षन्तु
मद्यमपरुषःरक्षरक्षतम्रक्षत
उत्तमपुरुषःरक्षानिरक्षावरक्षाम
‘क्रीड्’ धातुः (to play)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःक्रीडतुक्रीडताम्क्रीडन्तु
मद्यमपरुषःक्रीडक्रीडतम्क्रीडत
उत्तमपुरुषःक्रीडानिक्रीडावक्रीडाम
‘वद्’ धातुः (to speak)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःवदतुवदताम्वदन्तु
मद्यमपरुषःवदवदतम्वदत
उत्तमपुरुषःवदानिवदाववदाम

Dhatus which assume irregular लोट् forms are listed below with links. Please click the dhatu to view its लोट् form.

To revisit the page with lesson on ‘लोट् लकारः’ please click the link given below.
लोट् लकारः

उपसर्गाः

उपसर्गाः are prefixes which join the dhatus in the front and thus form a new dhatu. उपसर्गाः function in three ways. Prefixes sometimes change the meanings of the roots; Sometimes follow the original meanings; Sometimes enhance their meanings.
उपसर्गः धातोः पूर्वं भवति।

The following Sloka describes the functioning of Upasargas.

To revise this lesson in detail the link to the lesson on उपसर्गाः is given below.
उपसर्गाः

लङ् लकारः

Past tense verb forms are formed by combining the ‘लङ् लकारः’ with roots (धातवः).

According to Panini’s Sutram ‘अनद्यतने लङ्’, लङ्-लकारः is joined to the Dhatu to indicate the action that took place in the past but not today. But लङ् forms are used to indicate any past action at the primary level of learning.
उदाहरणम् – रामः वनम् अगच्छत्।
            ह्यः शनिवासरः आसीत्।

Let us now revise the लङ् endings that forms the भूतकाल-क्रियापदानि along with ‘अ’ in the front.

लङि परस्मैपदप्रत्ययान्ताः – Past tense Endings
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःअ + ___ + त्अ + ___ + ताम्अ + ___ + अन्
मद्यमपुरुषःअ + ___ + ःअ + ___ + तम्अ + ___ + त
उत्तमपुरुषःअ + ___ + अम्अ + ___ + आवअ + ___ + आम

Let us also revise the regular लङ् forms that fit into the above rule.

धातूनां सामान्य लङि-क्रियारूपाणि (परस्मैपदी)
‘भू’ (भव्) धातुः (to be)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःअभवत्अभवताम्अभवन्
मद्यमपरुषःअभवःअभवतम्अभवत
उत्तमपुरुषःअभवम्अभवावअभवाम
‘गम्’ (गच्छ्) धातुः (to go)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःअगच्छत्अगच्छताम्अगच्छन्
मद्यमपरुषःअगच्छःअगच्छतम्अगच्छत
उत्तमपुरुषःअगच्छम्अगच्छावअगच्छाम
‘लिख्’ धातुः (to write)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःअलिखत्अलिखताम्अलिखन्
मद्यमपरुषःअलिखःअलिखतम्अलिखत
उत्तमपुरुषःअलिखम्अलिखावअलिखाम
‘पठ्’ धातुः (to read)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःअपठत्अपठताम्अपठन्
मद्यमपरुषःअपठःअपठतम्अपठत
उत्तमपुरुषःअपठम्अपठावअपठाम
‘हस्’ धातुः (to laugh)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःअहसत्अहसताम्अहसन्
मद्यमपरुषःअहसःअहसतम्अहसत
उत्तमपुरुषःअहसम्अहसावअहसाम
‘धाव्’ धातुः (to run)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःअधावत्अधावताम्अधावन्
मद्यमपरुषःअधावःअधावतम्अधावत
उत्तमपुरुषःअधावम्अधावावअधावाम
‘रक्ष्’ धातुः (to protect)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःअरक्षत्अरक्षताम्अरक्षन्
मद्यमपरुषःअरक्षःअरक्षतम्अरक्षत
उत्तमपुरुषःअरक्षम्अरक्षावअरक्षाम
‘क्रीड्’ धातुः (to play)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःअक्रीडत्अक्रीडताम्अक्रीडन्
मद्यमपरुषःअक्रीडःअक्रीडतम्अक्रीडत
उत्तमपुरुषःअक्रीडम्अक्रीडावअक्रीडाम
‘वद्’ धातुः (to speak)
एकवचनम्द्विवचनम् बहुवचनम्
प्रथमपुरुषःअवदत्अवदताम्अवदन्
मद्यमपरुषःअवदःअवदतम्अवदत
उत्तमपुरुषःअवदम्अवदावअवदाम

Dhatus with special ‘लङ्’ forms are given below with links to their past tense forms.

Please click the links given below to view the two lessons on लङ् लकारः
भूतकाले लङ् १
भूतकाले लङ् २

क्तवतु-प्रत्ययान्ताः

In Samskritam words (शब्दाः/ पदानि) are mostly formed by the join of धातुः and प्रत्ययः. A group of such प्रत्ययाः which join धातवः are classified as ‘कृत्-प्रत्ययाः’. Words formed by the join of धातुः and कृत्-प्रत्ययः are commonly called ‘कृदन्ताः’.

‘क्तवतु’ is one such कृत्-प्रतययः which on joining a धातुः result in a प्रातिपदिकम् (Base noun).
उदाहरणम् – गम् + क्तवत् गतवत् (प्रातिपदिकम्)

‘गतवत्’ when again joined by a ‘सुप् – प्रतययः’ takes in the following forms in three Lingas and Vachanas.

गतवत् (प्रातिपदिकम्)
एकवचनम्द्विवचनम् बहुवचनम्
पुल्लिङ्गेगतवान्गतवन्तौगतवन्तः
स्त्रीलिङ्गेगतवतीगतवत्यौगतवत्यः
नपुंसकेगतवत्गतवतीगतवन्ती

These forms give the sense of Past action and hence can be used to express past actions instead of ‘लङ्-लकारः’.

उदाहरणम्:
रमेशः गृहं गतवान्। – Ramesh went home.
सीता गृहं गतवती। – Seetha went home

क्तवतु-प्रयोगाः भूतकाल-क्रियाः सूचयन्ति। A beginner finds it easier to learn and apply क्तवतु प्रयोगः than लङ् लकारः forms.

You may click the link below to revisit the lesson page on ‘क्तवतु-प्रयोगः’ and refresh your ideas.
क्तवतु-प्रयोगः

स्म – प्रयोगः

A Present tense verb form (लट्) followed by the indeclinable word ‘स्म’ refers to a habitual or a continuous action in the past.
उदाहरणम् – अहं दूरदर्शनं पश्यामि स्म। (I was watching Television.)

Please click the link below to revisit the lesson on ‘स्म - प्रयोगः’.
स्म – प्रयोगः

ऌट् लकारः

ऌट् लकारः when joined with a Dhatu gives the future verb form for that root. लकाराः which provide the sense of tense and moods are broadly classified into two types सार्वधातुक लकाराः and आर्धधातुक लकाराः. लट्, लोट्, लङ् the three we have learned so far are सार्वधातुक लकाराः. It is possible to find regular ending for this type and then show the irregular types separately. ऌट् लकारः is आर्धधातुकः and Regular प्रत्ययान्ताः cannot be given in a table.

In our lesson on Future tense, we have grouped the similar endings and listed them together in one place in tables. Please click the link given below to revisit the page and revise the contents again.
ऌट् लकारः

अव्ययरूपाणि

क्तवा/ल्यप्-प्रत्ययान्ताः

क्तवा-प्रत्ययाः join the Dhatus to result in indeclinable (अव्ययम्) forms which represent the action done first (पूर्वकालिका क्रिया) when two actions performed by the same कर्ता are indicated in a sentence.
उदाहरणम् – गम् + क्त्वा गत्वा
            माता मन्दिरं गत्वा देवं नमति।

When Dhatu is preceded by an Upasarga, ‘ल्यप्-प्रत्ययः’ is used and not ‘क्तवा’.
उदाहरणम् –
सीता रामम् अनुसृत्वा वनं गच्छति।     
सीता रामम् अनुसृत्य वनं गच्छति।     

Please click the link given below to revisit the lesson on ‘क्तवा’ and ‘ल्यप्’ Endings.
क्त्वा/ल्यप्-प्रत्ययान्तस्य प्रयोगः

तुमुन्-प्रयोगः

Adding ‘तुमुन्-प्रत्ययः’ to A Dhatu also produce indeclinable form (अव्ययम्) as in the case of ‘क्तवा-प्त्ययः’. तुमुनन्ताः generally indicate the intent of an action to follow (क्रियार्था क्रिया). It is also used with verb forms like ‘इच्छति’, ‘जानाति’, ‘शक्नोति’ and ‘अर्हति’.
उदाहरणानि:

  • बालकः पठितुं विद्यालयं गच्छति।
  • बालकः क्रीडितुम् इच्छन्ति।
  • अहं कवितां रचयितुं शक्नोमि।
  • भवान् मम अपराधं क्षन्तुं अर्हति।

Link to the page containing the lesson on ‘तुमुन्-प्रयोगः’ is given below.
तुमुन्-प्रयोगः

अव्ययपदानि

अव्ययपदानि are those words which do not change according to Linga, Vachana and Vibhakthi.

Link to lesson on अव्ययानि is given below. You may click, revisit the lesson and revise on Avyyays.
अव्ययायनि

सङ्ख्या-वाचकाः सङ्ख्येय-वाचकाः च

The previous lesson throws more light on use of numbers in Cardinal and Ordinal forms. The lesson clearly explains how numbers when used as adjectives (सङ्ख्या-वाचकाः) in general do not change according to Linga and Vachana, and the exceptions. We also learn the Ordinals used to indicate the position.
सङ्ख्या - किञ्चित् अधिकं पठनम्

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.


It Is indeed a long lesson where we revisited the lessons we learned in this module. Next lesson contains practice exercises on everything that is covered in this lesson. Our last lesson in this module is...
Lesson 27: Sanskrit Noun and Verb Forms Revision Excercises - पुनस्मारणाभ्यासः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...