Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Samskrit Noun and Verb forms - Lesson 27 - Samskrit Noun and Verb Forms Revision Exercises

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - सप्तविंशतिः पाठः - पुनस्मरणाभ्यसः




The goal of this lesson is …..
  • To do practice exercises on all that we learned in the module. एतस्य पाठस्य लक्ष्यं अस्ति यत् सम्पूर्णाभ्यास-करणम्।

In this lesson we do different practice exercises covering what we learned in this module. The answers are hidden below each set of questions. You may click “Show Answer” Button to view the answers for each set of exercises.

  1. Change the Vachana as directed. वचन-परिवर्तनं यथा उक्तं कुरुत।

    उदाहरणम्
    छात्रः विद्यालये अस्ति। (द्विवचनम्)
    छात्रौ विद्यालये स्तः।

    1. मुनिः ध्यानं करोति। (बहुवचनम्)
    2. फले पततः। (बहुवचनम्)
    3. बालिका कन्दुकं क्रीडति। (द्विवचनम्)
    4. जनन्यौ लड्डुकानि अदत्ताम्। (एकवचनम्)
    5. त्वम् सत्यम् वद। (बहुवचनम्)
    6. आवाम् श्वः ग्रामं गमिष्यावः। (एकवचनम्)
    7. भ्रातरः गीताम् अशृण्वन्। (एकवचनम्)
    8. वहवः नद्यः प्रवहन्ति। (द्विवचनम्)
    9. मातरः आभरणानि क्रीणन्ति। (एकवचनम्)
    10. कृषकः भूमिं खनति। (बहुवचनम्)

    उत्तराणि पश्यतु! - Show Answers       


  2. Form questions for the sentences. दत्तेभ्यः वाक्येभ्यः प्रश्न-वाक्याणि लिखत।

    उदाहरणम्
    रमेशः पठनार्थं विद्यालयं गच्छति।
    रमेशः किमर्थं विद्यालयं गच्छति ?

    1. पिता सार्धाष्टवादने कार्यालयं गच्छति।
    2. शिष्यः गुरवे दक्षिणां ददाति।
    3. चेन्नै-नगरतः काशीं गतवान्।
    4. अर्जुनः पाण्डोः पुत्रः।
    5. कृषकः हलेन कर्षति।
    6. चोरेभ्यः रक्षणं प्रप्नुम।
    7. तस्य उत्तरं समीचीनम् न आसित्।
    8. सिंहः वने वसति।
    9. मम नाम सरस्वती।
    10. अहं रोटिकाम् खादामि।

    उत्तराणि पश्यतु! - Show Answers       


  3. Fill in the blanks with right Vibhakthi forms as indicated. रिक्त-स्थानानि सूचनाम् अनुसृत्य उचितैः विभक्ति-रूपैः पूरयत।

    उदाहरणम्
    प्रकोष्टे ________ आनयन्तु। (आसन्दः द्वितीया बहुवचनम्)
    आसन्दः – अकारान्तः पुल्लिङ्गशब्दः.
    प्रकोष्टे आसन्दान् आनयन्तु।

    1. छात्राः _______ सह प्रयोगशालां गच्छन्ति। (अध्यापकः बहुवचनम् सह योगे का विभक्तिः ?)
    2. मम पुत्री __________ पठति। (विश्वविद्यालयम् सप्तमी एकवचनम्)
    3. कर्णः _________ कवचं कुण्डलं च यच्छति। (इन्द्रः चतुर्थी एकवचनम्)
    4. रामः ________ पिता। (लवकुचौ षष्ठी)
    5. ______ पात्रं अपतत्। (हस्तः पञ्चमी एकवचनम्)
    6. _______ कुतः आगतवन्तः ? (भवान् ‘आगतवन्तः’ इति पदं दृष्ट्वा वचनम् ऊहयत – Guess the Vachanam looking at ‘आगतवन्तः’.)
    7. _______ परितः उद्यानम् अस्ति। (गृहम् एकवचनम् – परितः योगे का विभक्तिः?)
    8. माता ______ पायसं ददाति। (पुत्रः द्विवचनम् दाने का विभक्तिः?)
    9. _______ मध्ये कोलाहलम् अभवत्। (नारी -Woman षष्ठी बहुवचनम् कोलाहलम् – Commotion.)
    10. ______ ________ रामः ज्येष्ठः। (द्वे भ्रातारौ(ऋकारान्तः पुल्लिङ्गशब्दः) सप्तमी द्विवचनम्)

    उत्तराणि पश्यतु! - Show Answers       


  4. Fill in the blanks with suitable pronouns. उचितैः सर्वनाम-शब्दैः रिक्त-स्थानानि पूरयन्तु।

    उदाहरणम्
    ______ विमानानि। (समीपे)
    विमानानि – नपुंसकलिङ्गम् बहुवचनम्
    एतानि विमानानि
    तानि विमानानि (दूरे)

    1. _____ नर्तक्यौ (दूरे)
    2. _____ गुरू (समीपे)
    3. _____ मातरः (समीपे)
    4. _____ वाक्ये (दूरे)
    5. _____ महिले (दूरे)
    6. _____ शिशवः (दूरे)
    7. _____ पात्राणि (समीपे)
    8. _____ बालिका (दूरे)
    9. _____ वृक्षौ (समीपे)
    10. _____ गिरिः (समीपे)

    उत्तराणि पश्यतु! - Show Answers       


  5. Write the सप्त-विभक्ति-रूपाणि for the शब्दाः given. एतेषाम् शब्दानां सप्त-विभक्ति-रूपाणि लिखत।
    1. नारी – इकारान्तः स्त्रीलिङ्गशब्दः (नदी शब्दवत्)
    2. शम्भु – उकारान्तः पुल्लिङ्गशब्दः (गुरु शब्दवत्)
    3. पत्र – अकारान्तः नपुंसकलिङ्गशब्दः (फल शब्दवत्)
    4. आसन्दः – अकारान्तः पुल्लिङ्गशब्दः (राम शब्दवत्)
    5. लता – आकारान्तः स्त्रीलिङ्गशब्दः (रमा सब्दवत्)

    उत्तराणि पश्यतु! - Show Answers       


  6. Change the क्रियापदम् of the first sentence to suit the Subject (कर्ता) of the second sentence. प्रथम-वाक्यस्य क्रियापदम् द्वितीय-वाक्यस्य कर्तुः अनुगुणं परिवर्त्तय लिखन्तु।

    उदाहरणम्
    सुरेशः पाठं लिखति। यूयम् अपि पाठं ______.
    सुरेशः पाठं लिखति। यूयम् अपि पाठं लिखथ।

    1. ललिता रोटिकां खादति। अहं तु अन्नम् _______.
    2. रामः वनम् अगच्छत्। पाण्डवाः वनवासार्थम् अरण्यम् _______.
    3. वयम मुम्बै-नगरे वसामः। त्वम् कुत्र _______?
    4. श्वः राधा आङ्ग्ल-पाठं पठिष्यति। अहं संस्कृतं _______.
    5. विमला शाटिकाम् प्राप्नोति। भवन्तः सर्वे युतकं _______.
    6. त्वम् संस्कृतं वक्तुं शक्नोषि। आवां न _______.
    7. बालकाः क्रीडन्ति। वयम् ह्यः ______.
    8. काकः डयते। काकाः _______. (आत्मनेपदरूपम्)
    9. उद्याने भ्रमणं देव्यै रोचते। मह्यं अपि _____.
    10. पिता नद्यां स्नानं करोति। तेन सह तस्य पुत्राः अपि स्नानं ______.

    उत्तराणि पश्यतु! - Show Answers       


  7. Change क्रियापदम् as instructed. क्रियापदं यथा उक्तम् परिवृत्य लिखत।

    उदाहरणम्
    धावति – लङ्-लकारः मद्यमपुरुषः द्विवचनम्
    अधावतम्

    1. क्रीणामि – लोट्-लकारः प्रथमपुरुषः एकवचनम्
    2. गच्छति – ऌट्-लकारः उत्तमपुरुषः बहुवचनम्
    3. करोति – लङ्-लकारः उत्तमपुरुषः एकवचनम्
    4. लिखति - लोट्-लकारः मध्यमपुरुषः बहुवचनम्
    5. जानाति – लट्-लकारः उत्तमपुरुषः एकवचनम्
    6. प्रविशति – लङ्-लकारः प्रथमपुरुषः एकवचनम्
    7. भ्रमति - ऌट्-लकारः प्रथमपुरुषः द्विवचनम्
    8. हसति – लट्-लकारः मध्यमपुरुषः द्विवचनम्
    9. नमामि – लोट्-लकारः उत्तमपुरुशः द्विवचनम्
    10. पिवति – लङ्-लकारः मद्यमपुरुषः एकवचनम्

    उत्तराणि पश्यतु! - Show Answers       


  8. Write all the क्रियापदानि for the धातुः given in the required लकारः। दत्तस्य धातोः सर्वानि क्रियारूरूपाणि लकारानुगुणं लिखत
    1. ज्ञा धातुः – लट् (परस्मैपदी)
    2. कृ धातुः – लङ् (परस्मैपदी)
    3. श्रृ धातुः – लोट्
    4. दा धातुः – ऌट् (परस्मैपदी)
    5. लिख् धातुः – ऌट्

    उत्तराणि पश्यतु! - Show Answers       


  9. Change the Past tense forms as instructed. भूतकाल-रूपाणि यथोक्तम् परिवर्तयतु।

    उदाहरणम्
    पाण्डवाः वनं गतवन्तः। (लङ्-क्रियापदम्)
    पाण्डवाः वनं अगच्छन्।
    रमा पाठम् अलिखत्। (क्तवतु-अन्तः)
    रमा पाठं लिखितवती।

    1. मातरः अध्यापिकाम् अपृच्छन्। (क्तवतु-अन्तः)
    2. यूयं गीतं गायवन्तः। (गै – गाय धातोः लङ्-क्रियापदम्)
    3. जनाः कोपेन कोलाहलं कृतवन्तः। (कृ धातोः लङ्-क्रियापदम्)
    4. अहं त्वाम् अपश्यम्। (क्तवतु-अन्तः पुल्लिङ्गः)
    5. राधा पित्रे पत्रम् अप्रेषयत्। (क्तवतु-अन्तः)
    6. भोजनात् अनन्तरम् सर्वे पात्राणि प्रक्षालितवन्तः। (प्र + क्षालय लङ्-क्रियापदम्)
    7. गुरुः आसने उपविष्टवान्। (उप + विश् लङ्-क्रियापदम्)
    8. वयं दुग्धं पीतवन्तः। (पा – पिब् लङ्-क्रियापदम्)
    9. फलानि वृक्षात् अपतन्। (क्तवतु-अन्तः नपुंसके बहुवचने)
    10. जननी शिशुं नीतवति। (नी – नय् धातोः लङ्-क्रियापदम्)

    उत्तराणि पश्यतु! - Show Answers       


  10. Fill in the blanks with क्तवा/लयप् or तुमुन् forms of verbs given in the brackets. आवरणे दत्तानां धातूनां उचितानां प्रत्ययान्त-रूपाणि (क्तवा, लयप् वा तुमुन्) रिक्तस्थानेषु पूरयन्त।
    1. कृषकः भूमिं ________ (खन् to dig) सस्यं रोपयति।
    2. पाण्डवाः कौरवाः च युद्धं ______ (कृ) कुरुक्षेत्रं गतवन्तः।
    3. धृतराष्ट्रः सञ्जयम् _______ (पृच्छ्) युद्धवार्तां अजानात्।
    4. फलानि _______ (प्र + क्षाल्) खादतु।
    5. बालकाः ______ (खेल्) इच्छन्ति।
    6. अहम् आपणं _____ (गम् – गच्छ्) तण्डुलम् आनयामि।
    7. भवन्तः संस्कृतं _______ (पठ्) शक्यन्ते वा?
    8. अत्र ________ (उप + विश्) खाद।
    9. अहं मम मित्रं _____ (मिल्) समुद्र-तटं गच्छामि।
    10. पिता पुत्रं विद्यालयं ______ (प्र + आप्) कार्यालयं गच्छति।

    उत्तराणि पश्यतु! - Show Answers       


  11. Choose the indeclinable word from the box and complete the sentences. कोष्टकात् अव्यय-पदं चित्वा वाक्यानि पूरयतु।
    अतः     इति     पुनः पुनः     मन्दम्     अत्र     एव     यत्,     कुत्र     सायम्     सम्यक्     प्रातः     अपि     अद्य     यतः     सर्वत्र     च

    1. वृद्धा ______ गच्छति।
    2. भ्राता चलनचित्रं द्रष्टुं गच्छति। अहम् ______ तेन सह गन्तुं इच्छामि।
    3. अहं रोटिकाम् _______ खादामि। ______ ओदनं न पचामि। (ओदनम् – Cooked rice)
    4. “स्नानं कृत्वा अल्पाहारं खाद!” ______ माता उक्तवती। (अल्पाहारम् – Refreshments/Breakfast)
    5. _____ अहं कार्यालयं न आगच्छामि। ______ मम शिरो वेदना ज्वरः च स्तः।
    6. विश्वेशः इदानीं पर्यन्तम् ______ न आगतवान्। सः ______ गतवान्?
    7. भगवान् ______ अस्ति।
    8. अध्यापकः अवदत् _______ परीक्षाः आगमी सप्ताहे भविष्यन्ति।
    9. सूर्यः ____ उदेति, ______ अस्तं गच्छति ____.
    10. ______ अवगमनार्थं पाठं ____ ____ पठतु।

    उत्तराणि पश्यतु! - Show Answers       


  12. Write proper number forms in the blanks, using the numbers given in the brackets. आवरणे दत्तानां सङ्ख्यानाम् उचितानि रूपाणि रिक्त-स्थानेषु लिखत।
    1. आपणात् _____ नारीकेलम् _______ कदलीफलानि च क्रीणातु। (1 , 4)
    2. कार्यालये ______ स्त्रियः ______ पुरुषाः च सन्ति। (6,8)
    3. मम ______ पुत्रः वैद्यः। (2)
    4. एते __ नद्यौ। (2)
    5. अहं _____ पेटिकाः आनीतवती (3)
    6. एतस्याः शाटिकायाः मूल्यं _____ ______ रूप्यकानि सन्ति। (500)
    7. विद्या धावन-मत्सरे ___ आगता। (1)
    8. परिक्षायम् मम _____ स्थानम् एव प्राप्तम। (10)
    9. पार्वत्याः ___ पुत्राः। _____ राजेशः, _____ सुरेशः, _____ राकेशः च। (3,1,2,3)
    10. नवरात्र-पर्वे _____ दिनानि यावत् उत्सवः प्रचलति। (10) (पर्वम – Festival)

    उत्तराणि पश्यतु! - Show Answers       


  13. Translate the given sentences into Samskritam! संस्कृते अनुवादं करोतु।
    1. Our Village is near the city. (near – समीपे)
    2. Their School came first in the foot-ball match. (foot-ball match – कन्दुक-प्रतियोगिता)
    3. The boy fell from the tall building. (tall – उन्नत building - भवनम् )
    4. Give medicine to the patient. (Medicine – औषदम् Patient - रुग्णः)
    5. Without son, mother sadly spends time. (to spend – to move – यापय)
    6. There are forests all around the village. (all around – परितः)
    7. Why (What for) are you laughing?
    8. Monks will be coming here tomorrow. (Monk – मुनिः)
    9. Yesterday I went to my Uncle’s place. (Uncle – मातुलः)
    10. You please don't go there. (भवान्)
    11. I like only Tea. I do not want Coffee.
    12. Without Wisdom happiness will not be there. (Wisdom – ज्ञानम्)
    13. There are 48 students in the class. (class - वर्गः)
    14. My friend’s car goes well. (to go – चल्)
    15. Arjuna is the best among the Pandavas.

    उत्तराणि पश्यतु! - Show Answers       


We thus come to end of doing comprehensive practice on module 2 lessons. We hope you found these helpful.

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.


In module 2 we gained necessary knowledge on word forms which make a sentence. Our next module will focus on sentence building, different types of sentences and on some more प्रत्ययाः. Let us now move on to ……..
Module 3 Sentence building in Sanskrit - संस्कृत-वाक्यरचना

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...