Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Sanskrit Noun and Verb forms - Lesson 3 - Sanskrit Parasmaipadi Verb Forms

प्रावेशिकः स्तरः - द्वितीय-विभागः – संस्कृत-नामपदानि क्रियापदानि च - तृतीयः पाठः - परस्मैपदी-क्रियापरिचयः - लट् लकारः

We learn about........

We introduced verb forms of ‘अस् धातुः' in the last lesson. We do need to learn more verb forms from other roots indicating other actions to move ahead in our learning journey. Let us first get started with सम्भाषणं संस्कृतम्.

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

Let us now watch the second video on Spoken Sanskrit in which the Students learn and talk more of simple conversational Samskrit. Please watch the first part of the video.Classroom Conversation
Let us now list the conversational sentences from the video. English translation is given only to unknown sentence forms which we come across in the video.

Conversation Practice - सम्भाषणाभ्यासः
सः छात्रः वा? - न, सः छात्रः न.सा गृहिणी वा - आम् सा गृहिणी.
सा तन्त्रज्ञा वा? - आम् सा तन्त्रज्ञा.सा अभिनेत्री वा? - न, सा नर्तकी.
सः वैद्यः वा? - न, सः वैद्यः नएतत् उपनेत्रं वा? - आम्, तत् उपनेत्रम्.
संस्कृतं सरलं वा? - आम् संस्कृतं सरलं.संस्कृतं मधुरं वा? - आम् संस्कृतं मधुरं.
तस्य नाम किम् ? - What is his name? (The person is far off.)तस्य नाम शेखरः - His name is Sekhar.
एतस्य नाम किम् ? - What is his name? (The person is nearby)एतस्य नाम सुधीरः.
तस्याः नाम किम्? - What is her name? (The person is far off)तस्याः नाम राजेशेवरी.
एतस्याः नाम किम्? - What is her name? (The person is nearby)एतस्याः नाम शान्तला.
Key words to learn -     एतस्य   एतस्याः    तस्य    तस्याः    वा

Verb Conjugation - क्रियापदनिर्माणम्

We already learned in Module I Lesson 11, a word in Sanskrit is called पदम्. Panini defines a word as “Supthingantham Padam or सुप्तिङन्तं पदम्”!. Subantha(सुबन्तम्) and Thigantha (तिङन्तम्) are names indicating the type of suffixes(प्रत्ययाः) used in the formation of the word.

सुबन्तपदानि – Words in noun form.
तिङन्तपदानि – Words in verb form.

We saw the verb forms depend upon person(पुरुषः) and number(वचनम्). तिङ्-प्रत्ययः are added to the root verb (धातुः) according the person and number to get the verb forms.
Example: अस्ति, स्तः, सन्ति. These three different forms are got from the same अस् धातुः by virtue of different ‘thing pratyayas (तिङ्-प्रत्ययाः)’.
तिङ्-प्रत्ययाः are of two types, Parasmaipadi(परस्मैपदी) and Atmanepadi(आत्मनेपदी).

Some dhatus assume only परस्मैपदी forms, others only आत्मनेपदी forms. Dhatus which takes both forms are called उभयपदी. Originally आत्मनेपदी forms were intended for actions done for one’s own benefit. परस्मैपदी forms were to be used in actions meant for others. But this distinction is no longer considered valid. It is sufficient that we understand the dhatus themselves are defined this way. ‘अस्-घातु‘ whose forms we learned in the first lesson is परस्मैपदी.

In this lesson we are learning the परस्मैपदी forms for लट् लकारः. We will be learning the आत्मनेपदी forms in coming lessons. Let us learn some present tense word forms with pictures of actions they indicate.

गच्छतिआगच्छतिपठतिलिखति
गायतिहसतिक्रीडतिनृत्यति
पचतिखादतिपाठयतिउपविशति
निद्रातिउत्तिष्ठतिस्नातिधावति

क्रियापदानि given above are in प्रथमपुरुषः – एकवचनम् (Third person singular) forms. The pictures explain their meanings clearly.
Sentences can be formed easily combining any third person singular nouns (प्रथमपुरुषः एकवचनम्) with the क्रियापदानि given above.

वालकः पठति – Boy reads
बालिका पठति – Girl reads
सः पठति – He reads
एषा पठति – She reads
युवकः पठति – Young man reads
जनकः पठति – Father reads.

We now learn some more verb forms in sentences given below. Although English meanings are given, we suggest you to visualize a situation suitable for the sentences as this helps you to understand the क्रियापदानि better.

फलम् पततिFruit falls
वृद्धा पश्यतिOld woman looks at
अध्यापकः पाठयतिTeacher(male) teaches
नर्तकः नृत्यतिDancer(male) dances
वानरः आरोहतिMonkey climbs
यात्रिकः अवतरतिTraveller comes down
भक्तः नमतिDevotee bends
खलः निन्दतिScoundrel criticizes
कुक्कुरः भ्रमतिDog roams
सिंहः गर्जतिLion roars
कृषकः कर्षतिFarmer ploughs
सैनिकः रक्षतिSoldeir protects

Picture above describes how क्रियापदानि are formed from धातुः for all numbers एकवचनम्, द्विवचनम् and बहुवचनम् in third person (प्रथमपुरुषः). We see more examples in the table below.

परस्मैपदी प्रथमपुरुषरूपाणि
एकवचनम्द्विवचनम्बहुवचनम्
फलम् पततिफले पततःफलानि पतन्ति
बालकः पठतिबालकौ पठतःबालकाः पठन्ति
पुत्री खादतिपुत्र्यौ खादतःपुत्र्यः खादन्ति

लट् पुरुषप्रत्ययान्ताः

We can clearly see the pattern in the endings of verb forms. The endings are called पुरुषप्रत्ययान्ताः. We can hence generalize पुरुषप्रत्ययाः for लट् लकारः. The table will be completed in the next lesson when we learn the forms for मध्यमपुरुषः and उत्तमपुरुषः. The complete table given in तिङ्न्तमञ्जरी can be viewed by clicking the heading.

लटि परस्मैपदप्रत्ययान्ताः – Present Tense Endings
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतितःसन्ति
मध्यमपुरुषः
उत्तमपुरुषः

करोति

As we get more familiar with Samskrit by way of reading , listening and watching, we learn many noun forms indicating actions. We can conveniently replace the verb forms with these nouns + verb form करोति meaning “does”. This facility empowers us to express actions with ease even if we are unsure about the right verb forms for that action. Let us now look at the examples to understand how direct verb forms can be replaced with करोति along with indicative nouns.

Examples

भक्तः नमति ।
Bhaktha bows(praying).
भक्तः नमनं करोति ।
Bhaktha does bowing.
सिंहः गर्जति ।
Lion roars.
सिंहः गर्जनं करोति ।
Lion does roaring.
रामः स्नाति ।
Rama bathes.
रामः स्नानम् करोति ।
Rama does bathing.

This facility of using करोति with action as a noun brings in lot of ease in forming sentences especially when we are unsure about the conjugated form of the verb. Although the English translations with करोति appears crude we can grasp the sense. कृ धातु (Root of करोति) conjugates a bit differently. We see प्रथमपुरुषः forms in the table.

लटि ‘कृ’ धातोः परस्मैपदरूपाणि – Present tense forms of ‘कृ’
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःकरोतिकुरुतःकुर्वन्ति
मध्यमपुरुषः
उत्तमपुरुषः

शब्दरूपाणि

We learned the noun declensions of अकारान्ताः पुल्लिङ्गाः शब्दाः, आकारान्ताः स्त्रीलिङ्गाः शब्दाः, ईकारान्ताः स्त्रीलिङ्गाः शब्दाः and अकारान्ताः नपुंसकलिङ्गाः शब्दाः. Let us learn few more declensions in this lesson. We have given only प्रथमाविभक्तिः forms here. You may view the complete विभक्तिः table given in reference section for each shabdha on clicking the headings.

इकारान्तः पुल्लिङ्गः ‘हरि’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाहरिःहरीहरयः
इकारान्तः स्त्रीलिङ्गः ‘मति’ शब्दः
प्रथमामतिःमतीमतयः
इकारान्तः नपुंसकलिङ्गः ‘वारि’ शब्दः
प्रथमावारिवारिणीवारीणि

अभ्यासं विना ज्ञानं न । इदानीम् अभ्यासाः करणीयाः। We have learned quite a lot in this lesson, which gives scope for lot of exercise.

Practice Exercise - अभ्यास-प्रश्नानि

  1. Write sentences using the right verb form. उचितानि क्रियापदानि उपयुज्य वाक्यानि रचयन्तु ।

    उदाहरणम् – Example

    Noun - गायिका Verb - गाय Number - द्विवचनम्
    वाक्यम् - गायिके गायतः

    1. Noun - वृद्धः Verb - गच्छ Number - बहुवचनम्
    2. Noun - पुत्रः Verb - पिब Number - एकवचनम्
    3. Noun - कुर्क्कुरः Verb - बुक्क Number - बहुवचनम्
    4. Noun - अश्वः Verb - धाव Number - द्विवचनम्
    5. Noun - महिला Verb - तर Number - एकवचनम्
    6. Noun - नदी Verb - प्रवह Number - बहुवचनम्
    7. Noun - पुष्पम् Verb - विकस Number - द्विवचनम्
    8. Noun - कृषकः Verb - कर्ष Number - एकवचनम्
    9. Noun - मित्रम् Verb - पठ Number - बहुवचनम्
    10. Noun - पुत्री Verb - प्रविश Number – द्विवचनम्

  2. Write the dvi vachana and bahu vachana forms for the examples given in the table. उदाहरणार्थं दत्तानां वाक्यानां द्विबहुवचनरूपाणि लिखन्तु ।

    उदाहरणम् – Example

    फलम् पतति – एकवचनम्
    फले पततः – द्विवचनम् फलानि पतन्ति – बहुवचनम्

  3. Translate into Samskrit. संस्कृते अनुवादम् करोतु ।
    1. Two ladies go.
    2. Young men swim.
    3. Two female dancers dance.
    4. Girls write.
    5. Two boys climb.
    6. Father Eats.
    7. Mothers cook
    8. Women bathe.
    9. Old man sees.
    10. Monkeys play.
  4. Use करोति and noun to replace the verbs in the given sentences. करोति उपयुज्य वाक्यानि परिवर्तयन्तु ।

    उदाहरणम् – Example

    जनकः निद्राति (निद्रां) – जनकः निद्रां करोति.

    1. जनकः निद्राति (निद्रां)
    2. जननी पचति (पाकं)
    3. भिक्षुकः भ्रमति (भ्रमणं)
    4. वैद्या श्रृणोति (श्रवणं)
    5. छात्रः स्मरति (स्मरणं)
    6. भक्ता ध्यायति (ध्यानं)
    7. शिशुः रोदिति (रोदनं)
    8. दुष्टः निन्दति (निन्दनं)
    9. गुरुः स्नाति (स्नानं)
    10. अध्यापकः चिन्तयति (चिन्तनं)

Answers!       

शब्दार्थः
जनकः - अकारान्तः पुल्लिङ्गशब्दः एकवचनम् - Father
जननी - ईकारान्तः स्त्रीलिङ्गशब्दः एकवचनम् - Mother
पुत्रः - अकारान्तः पुल्लिङ्गशब्दः एकवचनम् - Son
पुत्री - ईकारान्तः स्त्रीलिङ्गशब्दः एकवचनम् - Daughter
शिशुः - उकारान्तः पुल्लिङ्गशब्दः एकवचनम् - Infant, baby
भिक्षुकः - अकारान्तः पुल्लिङ्गशब्दः एकवचनम् - Beggar
भक्तः - अकारान्तः पुल्लिङ्गशब्दः एकवचनम् - Devotee (Male)
भक्ता - आकारान्तः स्त्रीलिङ्गशब्दः एकवचनम् - Devotee (Female)
तरुणः - अकारान्तः पुल्लिङ्गशब्दः एकवचनम् - Youth
तरति - लटि प्रथमपुरुषः एकवचनम् - Swims

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.

We learned more क्रियापदानि and their third person forms in this lesson. In the next lesson we learn first and second person forms in different numbers.
Lesson 4: I and You in Sanskrit - अहम् / त्वम्/भवान्/भवती.

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...