Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Sanskrit Noun and Verb forms - Lesson 4 - I and You in Sanskrit

प्रावेशिकः स्तरः - द्वितीय-विभागः – संस्कृत-नामपदानि क्रियापदानि च - चतुर्थः पाठः - अहम् / त्वम्/भवान्/भवती

We learn about........

मम नाम रामः – My name is Rama. We use similar sentences while introducing ourselves to others. The same can be done using the subject I as “I am Rama – अहं रामः or अहं रामः अस्मि. We learn two things from this sentence. अहं refers to first person singular noun and its corresponding “to be” verb form is “अस्मि”. This lesson teaches us the first and second person noun forms and the verb forms that go with them.

Prior to learning other first person forms, let us complete watching the second video whose first half we watched in previous lesson. Classroom Conversation – 2 .

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

Let us now pick up the key features to be learned from the video.

Conversation Practice - सम्भाषणाभ्यासः
कस्य – Whose (पुल्लिङ्गे/नपुंसकलिङ्गे)
उदयनः उदयनस्य
सुधीरः सुधीरस्य
शिक्षकः शिक्षकस्य
पुस्तकम् पुस्तकस्य
कस्य मुखम्?
सुधीरस्य मुखम्।
कस्य उपनेत्रम्?
सुधीरस्य उपनेत्रम्।
कस्य नासिका?
सुधीरस्य नासिका।
कस्य कर्णः?
सुधीरस्य कर्णः।
कस्य पुत्रः रामः?
दशरथस्य पुत्रः रामः।
कस्य राजधानी देहली?
भारतस्य राजधानी देहली।
कस्य पुत्रः कृष्णः?
वसुदेवस्य पुत्रः कृष्णः।
रामायणस्य लेखकः कः?
रामायणस्य लेखकः वाल्मीकिः।
अस्माकं देशस्य नाम किम्?
अस्माकं देशस्य नाम भारतम्।
पुस्तकस्य नाम किम्?
पुस्तकस्य नाम भगवद्गीता।
कस्याः – Whose (स्त्रीलिङ्गे)
गीता गीतायाः
प्रिया प्रियायाः
राजेश्वरी राजेश्वर्याः
लक्ष्मी लक्ष्म्याः
कस्याः घटी?
गीतायाः घटी।
कस्याः कङ्कणम्?
गीतायाः कङ्कणम्।
कस्याः स्यूतः?
पङ्कजायाः स्यूतः।
कस्याः करवस्त्रम्?
प्रियायाः करवस्त्रम्।
कस्याः कुञ्चिका?
शान्तलायाः कुञ्चिका।
कस्याः आभूषणम्?
नर्तक्याः आभूषणम्।
कस्याः कण्ठहारः?
गृहिण्याः कण्ठहारः।
देव्याः नाम किम्?
देव्याः नाम सरस्वती।
उत्तिष्ठतुददातु

अस्मद् शब्दः

In English the personal pronouns ‘I’ and ‘We’ are used to indicate the first person subject. First person in English corresponds to उत्तमपुरुषः in Sanskrit. We learned the base noun form is called the प्रातिपदिकम् in Samskrit. ‘अस्मद्’ is the प्रातिपदिकम् for उत्तमपुरुषः सर्वनाम (Personal pronoun in First person) in Samskrit. Let us now learn the प्रथमा-विभक्तिः of ‘अस्मद्’ शब्दः which we use as Subject. To view all the forms in complete table, you may click the heading.

दकारान्तः त्रिलिङ्गः ‘अस्मद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअहम्आवाम्वयम्
>

‘अस्मद्’ शब्दः is independent of Gender. It is same in all three Lingas.
अहम् – I
आवाम् – We two
वयम् – We (many)

When compared to English first person forms we additionally have dual form (द्विवचनम्) for उत्तमपुरुषः in Samskrit. अस्तु। How do we say I am and We are in Samskrit? Remember, we learned ‘अस्’ धातुः in the previous lesson. Let us now learn the conjugated forms of 'अस्’ धातुः for उत्तमपुरुषः।

Examples

अहं रामः अस्मि।I am Rama.
अहम् अध्यापकः अस्मि।I am a teacher.
अहं गीता अस्मि।I am Geetha.
अहं वैद्या अस्मि।I am a Doctor(female).
आवां बालकौ स्वः।We two are boys.
आवां छात्रौ स्वः।We two are students. (Male)
आवां छात्रे स्वः।We two are students (Female)
आवां नर्तक्यौ स्वः।We two are dancers (Female)
वयं कर्षकाः स्मः।We are farmers.
वयं तन्त्रज्ञाः स्मः।We are Engineers. (Technicians).
वयं बालिकाः स्मः।We are girls.
वयं जनन्यः स्मः।We are mothers.

रामः गच्छति, वालौ गच्छतः, छात्राः गच्छन्ति – Alright! Equivalently, उत्तमपुरुषस्य क्रियापदानि कानि? We now learn the verb forms other than ‘to be’ for First person.

प्रथमपुरुषःउत्तमपुरुषः
एकवचनम्रामः गच्छति।अहं गच्छामि।
द्विवचनम्वालौ गच्छतः।आवां गच्छावः।
बहुवचनम्छात्राः गच्छन्ति।वयं गच्छामः।
एकवचनम्बालकः पश्यति।अहं पश्यामि।
द्विवचनम्बालकौ पश्यतः।आवां पश्यावः।
बहुवचनम्बालकाः पश्यन्ति।वयं पश्यामः।
एकवचनम्राधा नमति।अहं नमामि।
द्विवचनम्महिले नमतः।आवां नमावः।
बहुवचनम्तरुण्यः नमन्ति।वयं नमामः।

We are sure you caught the ending patterns in उत्तमपुरुषः verb forms for present tense. Picture below explains the process of getting the उत्तमपुरुषः forms from known प्रथमपुरुषः forms.

‘कृ’ घातुः does not follow the same conjugation pattern as seen in गच्छति, पश्यति, नमति etc. We see few examples for उत्तमपुरुषः showing actions using the verb forms of कृ.

एकवचनम्द्विवचनम्बहुवचनम्
अहं स्नानं करोमि।आवां स्नानं कुर्वः।वयं स्नानं कुर्मः।
अहं पाकं करोमि।आवां पाकं कुर्वः।वयं पाकं कुर्मः।
अहं भ्रमणं करोमि।आवां भ्रमणं कुर्वः।वयं भ्रमणं कुर्मः।

We will be doing अभ्यासः on उत्तमपुरुषस्य क्रियारूपाणि at the end of the lesson.

भवान् - भवती

Let us now look at a situation where Ramachandra meets two people, one male and one female. He starts the conversation as follows:

अहं रामचन्द्रः (अस्मि)
भवान् कः? - He asks the male.
भवती का? - He asks the female.

Yes! You guessed it right! भवान् and भवती are Samskrit equivalents of ‘You’. We add one more refinement to your guess. They represent the formal You (with respect). Interestingly they do not fall under second person (मध्यमपुरुषः). Instead they are formed in third person (प्रथमपुरुषः).
भवान्
is the declined form of ‘भवत्’ शब्दः. भवती declines like नदी. You may click the headings to view all the declined forms of the nouns.

तकारान्तः पुल्लिङ्गः ‘भवत्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभवान्भवन्तौभवन्तः


ईकारान्तः स्त्रीलिङ्गः ‘भवती’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभवतीभवत्यौभवत्यः

Since भवान् and भवती are third person noun forms, third person verb forms join them to make sentences.

Examples

एकवचनम्द्विवचनम्बहुवचनम्
भवान् चित्रकारः अस्ति।भवन्तौ चित्रकारौ स्तः।भवन्तः चित्रकाराः सन्ति।
भवान् गच्छति।भवन्तौ गच्छतः।भवन्तः गच्छन्ति।
भवान् खादति।भवन्तौ खादतः।भवन्तः खादन्ति।
भवती गायिका अस्ति।भवत्यौ गायिके स्तः।भवत्यः गायिकाः सन्ति।
भवती गायति।भवत्यौ गायतः।भवत्यः गायन्ति।
भवती उपविशतिभवत्यौ उपविशतः।भवत्यः उपविशन्ति।

To bring in initial ease in speaking, भवान् and भवती can be used for both formal and informal usages. That saves beginners from learning मध्यमपुरुषः (Second person) verb forms and makes them comfortable when speaking in Samskrit. We will be doing more practice exercises on these at the end of the lesson.

युष्मद् शब्दः

Let us now learn the ‘Informal You’ in Samskrit. We can use this with people who are close to us. The second person(मध्यमपुरुषः) forms decline from ‘युष्मद्’ शब्दः. To view all the forms in complete table you may click the heading.

दकारान्तः त्रिलिङ्गः ‘युष्मद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमात्वम्युवाम्यूयम्

‘युष्मद्’ शब्दः is independent of Gender. It is same in all three Lingas.
त्वम् – You (informal)
युवाम् – You two
यूयम् – You (Plural)

Let us now form some examples using ‘अस्’ धातुः forms in मध्यमपुरुषः

Examples

त्वं कृष्णः असि।You are Krishna.
त्वं अधिवक्ता असि।You are an advocate.
त्वं गौरी असि।You are Gouri.
त्वं गृहिणी असि।You are a house maker.
युवां तरुणौ स्थः।You two are youths.
युवां छात्रौ स्थः।You two are students (Male).
युवां छात्रे स्थः।You two are students (Female).
युवां भक्ते स्थः।You two are devotees (Female).
यूयं सैनिकाः स्थ।You are soldiers.
यूयं चालकाः स्थ।You are drivers.
यूयं नर्तक्यः स्थ।You are dancers.
यूयं सेविकाः स्थ।You are maids.

Let us now look at the table to understand how sentences are formed with other verb forms in second person(मध्यमपुरुषः).

प्रथमपुरुषःमध्यमपुरुषः
एकवचनम्रामः गच्छति।त्वं गच्छसि
द्विवचनम्वालौ गच्छतः।युवां गच्छथः।
बहुवचनम्छात्राः गच्छन्ति।यूयं गच्छथ।
एकवचनम्बालकः पश्यति।त्वं पश्यसि।
द्विवचनम्बालकौ पश्यतः।युवां पश्यथः।
बहुवचनम्बालकाः पश्यन्ति।यूयं पश्यथ।
एकवचनम्राधा नमति।त्वं नमसि।
द्विवचनम्महिले नमतः।युवां नमथः।
बहुवचनम्तरुण्यः नमन्ति।यूयं नमथ।

The picture explains the steps for getting the verb forms of मध्यमपुरुषः.

How do the sentences formed using ‘कृ’ धातुः look like? Following examples explain that.

एकवचनम्द्विवचनम्बहुवचनम्
त्वं स्नानं करोषि।युवां स्नानं कुरुथः।यूयं स्नानं कुरुथ।
त्वं पाकं करोषि।युवां पाकं कुरुथः।यूयं पाकं कुरुथ।
त्वं भ्रमणं करोषि।युवां भ्रमणं कुरुथः।यूयं भ्रमणं कुरुथ।

Well, let us now complete the tables of ‘लट्-पुरुषप्रत्ययाः’,'अस्' धातुः and ‘कृ’ धातुः.

लटि परस्मैपदप्रत्ययाः – Present Tense Endings
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतितःसन्ति
मध्यमपुरुषःसिथः
उत्तमपुरुषःमिवःमः


लटि ‘अस्’ धातोः परस्मैपदरूपाणि – Present tense forms of ‘अस्’
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअस्तिस्तःसन्ति
मध्यमपुरुषःअसिस्थःस्थ
उत्तमपुरुषःअस्मिस्वःस्मः


लटि ‘कृ’ धातोः परस्मैपदरूपाणि – Present tense forms of ‘कृ’
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःकरोतिकुरुतःकुर्वन्ति
मध्यमपुरुषःकरोषिकुरुथःकुरुथ
उत्तमपुरुषःकरोमिकुर्वःकुर्मः

अस्तु। इदानीम् अभ्यासाः करणीयाः। It is time to move on to practice exercises.

Practice Exercise - अभ्यास-प्रश्नानि

  1. Write sentences for other numbers in the same person. समानपुरुषे अन्योः वचनयोः वाक्ये लिखन्तु।

    उदाहरणम् – Example

    अहं पाठयामि – (Given in singular)
    आवां पाठयावः वयं पाठयामः

    1. वयं यच्छामः
    2. युवां धनिकौ स्थः
    3. अहम् उपदिशामि
    4. आवां पचावः
    5. यूयं नमथ
    6. त्वं रक्षसि
    7. वयं शिष्याः सन्ति
    8. त्वं स्नासि
    9. अहं तरामि
    10. युवाम् अटथः

  2. Convert the sentences given in third person suitably into first and second persons: दत्तानि प्रथमपुरुष-वाक्यानि मध्यमपुरुषे तथा उत्तमपुरुषे यथोचितं परिवर्तनं कुर्वन्तु।

    उदाहरणम् – Example

    बालः पठति - त्वं पठसि अहं पठामि (Singular)
    मूर्खौ निन्दतः युवां निन्दथः आवां निन्दावः (Dual)

    1. अश्वाः धावति
    2. फले पततः
    3. चित्रकाराः लिखन्ति
    4. अनुजे क्रीडतः
    5. सेवकः तिष्ठति
    6. ते जिघ्रन्ति
    7. भक्ताः ध्यायन्ति
    8. एषः इच्छति
    9. तौ निन्दतः
    10. नटाः नृत्यन्ति
    11. नयने स्फुरतः
    12. रामः हसति
  3. Rewrite the sentences using ‘कृ’ forms. कृ रूपाणि उपयुज्य वाक्यानि परिवर्तनं करोतु।

    उदाहरणम् – Example

    अहं पठामि – अहं पठनम् करोमि।

    1. त्वं पचसि (पाचकम्)
    2. वयं नृत्यामः (नटनम्)
    3. युवां पूजयथ (पूजाम्)
    4. अहं वादयामि (वादम्)
    5. आवां त्याजावः (त्यागम्)
    6. वयं नमामः (नमस्कारम्)
    7. यूयम् अनुरोधयति (अनुरोधम्)
    8. त्वं रचयति (रचनाम्)

Answers!       

शब्दार्थः
चित्रकारः - अकारान्तः पुल्लिङ्गशब्दः एकवचनम् - Artist
यच्छति - लटि प्रथमपुरुषः एकवचनम् - Gives
अनुरोधम् - अकारान्तः नपुंसकलिङ्गः एकवचनम् - Request

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.

We have learned some लट्-परस्मैपदी verb forms for all the three persons in Sanskrit. We need to familiarize ourselves a bit with आत्मनेपदी and उभयपदी verb forms as well which we do in our next lesson.
Lesson 5: Sanskrit Atmane padi, Ubayapadi Verb Forms - आत्मनेपदी उभयपदी - क्रियापरिचयः - लट् लकारः.

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...