Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Sanskrit Noun and Verb forms - Lesson 7 - Special Samskrit Verb Forms

प्रावेशिकः स्तरः - द्वितीय-विभागः – संस्कृत-नामपदानि क्रियापदानि च - सप्तमः पाठः - विशेषक्रियापदानि

We learn about........

We have so far learned in this module……

The goal of this lesson is to learn …..

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

The Classroom Sambashanam Video intended for this lesson serves as a revision for few things we have already learned like Singular and plural noun and verb forms. We also learn few things which are very useful in daily conversations. Please watch the complete video.

Conversation Practice - सम्भाषणाभ्यासः
किम् आवश्यकम्?
आवस्यकम् – मास्तु – पर्याप्तम् – किञ्चित् - पुनः – साधु, साधु।
जलम् आवश्यकम्।काफी मास्तु।
जलं किञ्चित् आवश्यकम्?
जलं पुनः किञ्चित् आवश्यकम्?
मास्तु। पर्याप्तम्।
धनम्/मधुरम्/मिष्टान्नम् /शिक्षणम् /संस्कृतम्/ताडनम्/ आवश्यकम्?
चाकलेहः आवश्यकः?
कस्य मित्रम्?कस्याः सखी?

We are already familiar with कृ धातुः forms which we learned earlier. In this lesson we learn few more commonly used verbs which conjugate a bit differently from the normal pattern we saw earlier. At this stage of learning we are not going deep into the grammatical aspects which cause the differences. We can any way grasp a pattern for these धातवः, learn and use them in sentences. Links are also provided on the headings to the Dhaturupa page to view all the forms of dhatu in different लकाराः (Tenses and moods).

'ज्ञा' धातुः

The first in the list is 'ज्ञा' धातुः. ज्ञा means to know. ज्ञा धातुः is a उभयपदी धातुः, that means verb forms exist in both परस्मैपदी and आत्मनेपदी forms. Tables showing both forms in present tense are given followed by examples using परस्मैपदी forms.

लटि ‘ज्ञा’ (to know) धातोः परस्मैपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःजानातिजानीतःजानन्ति
मध्यमपुरुषःजानासिजानीथःजानीथ
उत्तमपुरुषःजानामिजानीवःजानीमः


लटि ‘ज्ञा’ (to know) धातोः आत्मनेपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःजानीतेजानातेजानते
मध्यमपुरुषःजानीषेजानाथेजानीध्वे
उत्तमपुरुषःजानेजानीवहेजानीमहे


उदाहरणानि (ज्ञा-रूपाणि)
रमेशः संस्कृतं जानाति।छात्रौ उत्तरं जानीतः।
ते मार्गं न जानन्ति।त्वं जानासि। वा?
युवां रमेशं जानीथः।युवां रमेशं जानीथः।
अहं तं न जानामि।आवां सर्वं जानीवः।
वयं किञ्चित् अपि न जानीमः।

'क्री' धातुः

What is the dhatu that refers to buying or purchasing? We now learn present tense forms of 'क्री' धातुः which assumes forms similar to ज्ञा धातुः. क्री धातुः is also उभयपदी. Hence we learn both परस्मैपदी and आत्मनेपदी forms.

लटि ‘क्री’ (to buy, to purchase) धातोः परस्मैपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःक्रीणातिक्रीणीतःक्रीणन्ति
मध्यमपुरुषःक्रीणासिक्रीणीथःक्रीणीथ
उत्तमपुरुषःक्रीणामिक्रीणीवःक्रीणीमः


लटि ‘क्री’ (to buy, to purchase) धातोः आत्मनेपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःक्रीणीतेक्रीणातेक्रीणते
मध्यमपुरुषःक्रीणीषेक्रीणाथेक्रीणीध्वे
उत्तमपुरुषःक्रीणेक्रीणीवहेक्रीणीमहे


उदाहरणानि (क्री-रूपाणि)
गृहिणी पात्रं क्रीणाति।भवत्यौ शाटिके क्रीणीतः।
एताः पुष्पाणि क्रीणन्ति।त्वं फलं क्रीणासि।
युवां गृहे क्रीणीथः।यूयं औषधं क्रीणीथ।
अहं घटिं क्रीणामि।आवां माले क्रीणीवः।
वयं यानानि क्रीणीमः।

'ग्रह्' धातुः

Yet another dhatu which assumes the same form as ज्ञा and क्री is 'ग्रह्'. All the three dhatus belong to the 9th verb conjugation. (नवमः धातुगणः). ग्रह् is also a उभयपदी धातुः.

लटि 'ग्रह्' धातोः (to take, to obtain) परस्मैपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःगृह्णातिगृह्णीतःगृह्णन्ति
मध्यमपुरुषःगृह्णासिगृह्णीथःगृह्णीथ
उत्तमपुरुषःगृह्णामिगृह्णीवःगृह्णीमः


लटि 'ग्रह्' धातोः (to take, to obtain) आत्मनेपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःगृह्णीतेगृह्णातेगृह्णते
मध्यमपुरुषःगृह्णीषेगृह्णाथेगृह्णीध्वे
उत्तमपुरुषःगृह्णेगृह्णीवहेगृह्णीमहे


उदाहरणानि (ग्रह-रूपाणि)
युवकः चषकः गृह्णाति।आरक्षकौ दण्डौ गृह्णीतः।
महिलाः घटाः गृह्णन्ति।त्वं किं किं गृह्णासि?
युवां आसन्दं गृह्णीथः।यूयं प्रसादं गृह्णीथ।
अहं स्यूतं गृह्णामि।आवां पुस्तके गृह्णीवः।
वयं चोरं गृह्णीमः।

'कृ' धातुः

'कृ' धातुः is a उभयपदी धातुः. We are already familiar with the Parasmeipadi forms of कृ. We once again list them along with Atmanepadi forms and add example sentences.

लटि 'कृ' धातोः (to do) परस्मैपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःकरोतिकुरुतःकुर्ववन्ति
मध्यमपुरुषःकरोषिकुरुथःकुरुथ
उत्तमपुरुषःकरोमिकुर्वःकुर्मः


लटि 'कृ' धातोः (to do) आत्मनेपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःकुरुतेकुर्वातेकुर्वते
मध्यमपुरुषःकुरुषेकुर्वाथेकुरुध्वे
उत्तमपुरुषःकुर्वेकुर्वहेकुर्महे


उदाहरणानि (कृ-रूपाणि)
सः शयनंः करोति।बालकौ स्नानं कुरुतः।
ते कार्यं न कुर्वन्ति।त्वं किं करोषि?
युवां प्रक्षालनं कुरुथः।यूयं ध्यानं कुरुथ।
अहं अध्ययनं करोमि।आवां मननं कुर्वः।
वयं भोजनं कुर्मः।

'चि' धातुः

‘चि’ धातुः is another उभयपदी with special forms.

लटि ‘चि’ (To select, to pick) धातोः परस्मैपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःचिनोतिचिनुतःचिन्वन्ति
मध्यमपुरुषःचिनोषिचिनुथःचिनुथ
उत्तमपुरुषःचिनोमिचिन्वः, चिनुवःचिन्मः, चिनुमः


लटि ‘चि’ (To select, to pick) धातोः आत्मनेपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःचिनुतेचिन्वातेचिन्वते
मध्यमपुरुषःचिनुषेचिन्वाथेचिनुध्वे
उत्तमपुरुषःचिन्वेचिनुवहे,चिन्वहेचिनुमहे,चिन्महे


उदाहरणानि (चि-रूपाणि)
राधा शाटिकां चिनोति।छात्रौ पुस्तकं चिनुतः।
छात्रौ पुस्तकं चिनुतः।त्वं वधूं चिनोषि।
युवां फलानि चिनुथः।यूयं शिलाखणडानि चिनुथ।
अहं पुष्पाणि चिनोमि।आवां श्लोकानि चिनुवः।
वयं छात्रान् चिनुमः।

We learn four other commonly used Dhatus which assume only Parasmeipadi forms.

'श्रु' धातुः

‘श्रु’ is another often used धातु which assumes special forms. It is a Parasmeipadi dhatu.

लटि ‘श्रु’ (To hear, To listen) धातोः परस्मैपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःशृणोतिशृणुतःशृण्वन्ति
मध्यमपुरुषःशृणोषिशृणुथःशृणुथ
उत्तमपुरुषःशृणोमिशृण्वः,शृणुवःशृण्मः, शृणुमः


उदाहरणानि (श्रु-रूपाणि)
गीता श्लोकं शृणोति।तौ वार्तां शृणुतः।
जनाः रामायणं शृण्वन्ति।त्वं किं शृणोषि?
युवां गीतं शृणुथः।यूयं भाषणं शृणुथ।
अहं कोलोहलं शृणोमि।आवां निन्दनं शृणुवः।
वयं प्रतिध्वनिं शृणुमः।

'शक्' धातुः

‘शक्’ धातुः is the Samskrit equivalent of English Auxilary verb 'Can'. It is a Parasmeipadi dhatu.

लटि ‘शक्’ (To be able, Can) धातोः परस्मैपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःशक्नोतिशक्नुतःशक्नुवन्ति
मध्यमपुरुषःशक्नोषिशक्नुथःशक्नुथ
उत्तमपुरुषःशक्नोमिशक्नुवःशक्नुमः


उदाहरणानि (शक्-रूपाणि)
सुरेशः कार्यं कर्तुं शक्नोति।एतौ कार्यं कर्तुं शक्नुतः।
महिलाः कार्यं कर्तुं शक्नुवन्ति।त्वं कार्यं कर्तुं शक्नोषि।
युवां कार्यं कर्तुं शक्नुथः।यूयं कार्यं कर्तुं शक्नुथ।
अहं कार्यं कर्तुं शक्नोमि।आवां कार्यं कर्तुं शक्नुवः।
वयं कार्यं कर्तुं शक्नुमः।

'प्र + आप्' धातुः

Suffix प्र combines with आप् धातुः to give the base form प्राप्. आप् धातुः has the meaning to get, to obtain or to reach. Suffix प्र intensifies or escalates the same meaning. It assumes Parasmeipadi forms.

लटि ‘प्र + आप्‘ (To get, To reach) धातोः परस्मैपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःप्राप्नोतिप्राप्नुतःप्राप्नुवन्ति
मध्यमपुरुषःप्राप्नोषिप्राप्नुथःप्राप्नुथ
उत्तमपुरुषःप्राप्नोमिप्राप्नुवःप्राप्नुमः


उदाहरणानि (प्र + आप्-रूपाणि)
योद्धा जयं प्राप्नोति।छात्रौ प्रशंसां प्राप्नुतः।
मुनयः सिद्धिं प्राप्नुवन्ति।त्वं मोक्षं प्राप्नोषि।
>युवां भवनं प्राप्नुथःयूयं जयं न प्राप्नुथ।
अहं धनं प्राप्नोमि।आवां कीर्तिं प्राप्नुवः।
वयं किं प्रापनुमः?

'रुद्' धातुः

‘रुद्’ धातुः is a Parasmeipadi Dhatu meaning ‘to cry’.

लटि ‘रुद्’ धोतोः (To cry, To lament) परस्मैपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःरोदिति।रुदितः।रुदन्ति।
मध्यमपुरुषःरोदिषि।रुदिथः।रुदिथ।
उत्तमपुरुषःरोदिमि।रुदिवः।रुदिमः।


उदाहरणानि (रुद्-रूपाणि)
रुग्णः रोदिति।बालिके रुदितः।
शिशवः रुदन्ति।त्वं किमर्थं रोदिषि?
युवां रुदिथः।यूयं रुदिथ।
अहंरोदिमि।आवां रुदिवः।
वयं रुदिमः।

'दा' धातुः

We have learned one form of ‘दा’ धातुः with meaning “to give”, परस्मैपदी and conjugated normally like,

यच्छति यच्छतः यच्छन्ति

In this lesson we learn another form of ‘दा’ धातुः with the same meaning, उभयपदी and conjugated differently

लटि ‘दा’ धातोः (To give, to provide) परस्मैपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःददातिदत्तःददति
मध्यमपुरुषःददासिदत्थःदत्थ
उत्तमपुरुषःददामिदद्वःदद्मः


लटि ‘दा’ धातोः (To give, to provide) आत्मनेपदरूपाणि
एकवचनम्द्विनचनम्बहुवचनम्
प्रथमपुरुषःदत्तेददातेददते
मध्यमपुरुषःदत्सेददाथेददध्वे
उत्तमपुरुषःददेदद्वहेदद्महे


उदाहरणानि (दा-रूपाणि)
जननी भोजनं ददाति।तौ शुल्कं ददतः।
भवन्तः प्रार्थना-पत्रं ददति।त्वं किं ददासि?
युवां पुस्तकानि ददथःयूयं स्यूतं ददथ।
अहं किमपि न ददामि।आवां धनं दद्वः।
वयं आभरणं दद्मः।

Woof! We have learned quite a lot of new forms. The example sentences are given using only Parasmeipadi forms to make the life easier at this stage of learning. 😊. No need to worry if you are not able to remember all the forms right now. Just try to grasp the pattern in the endings. We will get familiar with all these as we move ahead, read and learn more Samskrit.
As stated earlier we have learned quite a lot of new forms. Practice is essential to internalize what we have learned. अभ्यासेन विना ज्ञानं न जायते। अतः अभ्यासं कुर्मः।

Practice Exercise - अभ्यास-प्रश्नानि

  1. Complete the sentences with parasmeipadi verb forms. उचितैः परस्मैपदी-क्रीयापदैः वाक्यानि पूरयन्तु।
    (Click the Dhatu to view the forms).

    उदाहरणम् – Example

    भवन्तौ विषयं ________ (ज्ञा)
    कर्ता → भवन्तौ प्रथमपुरुषः द्विवचनम्
    भवन्तौ विषयं जानीतः।

    1. योद्धा शस्त्रं _______ (चि)
    2. युवकाः विजयं _______ (प्र + आप्)
    3. यूयं जपं ______ (कृ)
    4. धीराः न ______ (रुद्)
    5. त्वं पात्रं ______(गृह्)
    6. अहं कोलाहलं _____ (श्रु)
    7. आवां श्रोतुं न ______ (शक्)
    8. वयं फलानि _______ (दा)
    9. महिले वस्त्राणि _______ (क्री)
    10. युवां मार्गं न _______ (ज्ञा)

  2. Match Subject, object ,verb forms and write complete sentences. कर्तृ-कर्म-क्रिया-पदानि उचितेन योजयित्वा पूर्णानि वाक्यानि लिखत।
    कर्ताकर्मक्रिया
    भवान्कार्यं कर्तुंगृह्णासि
    त्वम्वस्त्राणिशृणुतः
    गुरवःधर्म-शास्त्रम्शक्नुमः
    छात्रौआसन्दम्रुदिथ
    अहंध्वनिम्प्राप्नोति
    युवांकन्दुकम्जानन्ति
    वयंकिमर्थंक्रीणीतः
    आरक्षकौ विजयम्प्राप्नुथः
    आवाम्फलानिददामि
    यूयम्कीर्तिंचिनुवः

उत्तराणि!       

It might be possible to write other meaningful sentences. If you can think of other possible meaningful sentences, you may post in comment or eMail us to samskrit@samskritaveethy.com

शब्दार्थाः
शब्दःEnglish Meaning
मित्रम् - अकारान्तः नपुंसकलिङ्गः एकवचनम् Friend
सखी - ईकारान्तः स्त्रीलिङ्गः एकवचनम् Friend (Female)
उत्तरम् - अकारान्तः नपुंसकलिङ्गः एकवचनम्Answer
मार्गः - अकारान्तः पुल्लिङ्गः एकवचनम् Way, Raod
किञ्चित् - अव्ययa little, a bit
औषदम् - अकारान्तः नपुंसकलिङ्गः एकवचनम्Medicine
यानम् - अकारान्तः नपुंसकलिङ्गः एकवचनम्Vehicle
आरक्षकः - अकारान्तः पुल्लिङ्गः एकवचनम्Police/Guard
दण्डः - अकारान्तः पुल्लिङ्गः एकवचनम्Stick
चोरः - अकारान्तः पुल्लिङ्गः एकवचनम्Thief
आसन्दः - अकारान्तः पुल्लिङ्गः एकवचनम्Chair
प्रक्षालनम् - अकारान्तः नपुंसकलिङ्गः एकवचनम्Cleaning/Washing
प्रतिनिधिः - इकारान्तः पुल्लिङ्गः एकवचनम्Representative
वधूः - ऊकारान्तः स्त्रीलिङ्गः एकवचनम्Bride
शिलाखण्डम् - अकारान्तः नपुंसकलिङ्गः एकवचनम्Rock stones.
वार्ता - आकारान्तः स्त्रीलिङ्गः एकवचनम्News
कोलाहलं - अकारान्तः नपुंसकलिङ्गः एकवचनम्Big Noise/Commotion
निन्दनम् - अकारान्तः नपुंसकलिङ्गः एकवचनम्Reproach
भाषणम् - अकारान्तः नपुंसकलिङ्गः एकवचनम्Speech
प्रतिध्वनिः - इकारान्तः पुल्लिङ्गः एकवचनम्Echo
प्रशंसा - आकारान्तः स्त्रीिङ्गः एकवचनम्Praise
सिद्धिः - इकारान्तः स्त्रीलिङ्गः एकवचनम्Success
मोक्षः - अकारान्तः पुल्लिङ्गः एकवचनम्Liberation
जयः - अकारान्तः पुल्लिङ्गः एकवचनम्Victory
कीर्तिः - इकारान्तः स्त्रीलिङ्गः एकवचनम्Fame
भवनम् - अकारान्तः नपुंसकलिङ्गः एकवचनम्House
किमर्थम्What for? Why?
शुल्कः - अकारान्तः पुल्लिङ्गः एकवचनम्Fee, Levy
प्रार्थना-पत्रम् - अकारान्तः नपुंसकलिङ्गः एकवचनम्Application, Request form
धर्म-शास्त्ररम् - अकारान्तः नपुंसकलिङ्गः एकवचनम्Moral Treatise

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
We have so far learned....

In this lesson we learned few special verb forms in present tense. So far, we have learned verb forms referring to actions done by someone. What are the verb forms when someone is causing others to do something? Our next lesson is on Causative Verb Forms in Present tense. Our Next Lesson…..
Lesson 8: Causative Verb Forms in Samskrit – णिजन्त-क्रियापदानि

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...