Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 3 Sentence building in Samskritam - Lesson 3 - Halantha Sthrilinga Shabdas

प्रावेशिकः स्तरः - तृतीयः विभागः – संस्कृत-वाक्यरचना - तृतीयः पाठः - हलन्ताः स्त्रीलिङ्गाः शब्दाः

We learn about........

We have so far learned in this module...


The goal of this lesson is …..
  • To learn some of Halantha Sthrilinga Shabdas. अस्मिन् पाठे वयम् काञ्चन हलन्तान् स्त्रीलिङ्गशब्दान् पठामः।

We praise the glory of Lord Shanmukha, Mahadeva’s Son to get the Zeal and enthusiasm to learn and continue learning संस्कृतम्.

मयूराधिरूढं महावाक्यगूढं
मनोहारिदेहं महच्चित्तगेहम्।
महीदेवदेवं महावेदभावं
महादेवबालं भजे लोकपालम्॥

"I sing the praise of The Lord who is seated on the peacock, the hidden essence of Maha Vakhyas, one with an attractive heart winning body, dwelling in the heart of Great Sages (महानः), revered by Brahmanas, the essence of all Vedas, Son of Mahadeva and the ruler of Universe."
In the above prayer, note the द्वितीया एकवचनम् forms like मयूराधिरूढं etc which all serve as adjective to महादेवबालं which is the कर्म-पदम् in the Prayer.

हलन्ताः स्त्रीलिङ्गाः शब्दाः - प्रस्तावः

Every page in संस्कृतवीथी starts with Mahakavi Kalidasa’s Prayer on पार्वती-परमेश्वरौ. It starts with the compound word ‘वागर्थौ’ which when expanded reads as ‘वाग् च अर्थ च’ that is word and its meaning. ‘वाक् / वाग्’ meaning word is the प्रथमा एकवचनम् of चकारान्तः स्त्रीलिङ्गः शब्दः ‘वाच्’. We learn the Vibkathi forms of हलन्ताः स्त्रीलिङ्गाः शब्दाः like ‘वाच्’ in this lesson.

We anyway look at a picture and its description to get used to some हलन्ताः स्त्रीलिङ्गाः शब्दाः. चित्रं पश्यन्तु, वर्णनं पठन्तु च।


मालाकारी दामिनी

अस्मिन् चित्रे वयं काञ्चन योषितं पश्यामः। तस्याः नाम अस्ति दामिनी। दामिनी शब्दस्य पर्यायवाची-शब्दाः सन्ति तडित्, विद्युत् इत्यादयः। दामिन्याः कुटीरं नदी-तीरे पार्श्वे एव वर्तते। अस्मिन् भागे सरित् मन्दमेव प्रवहति। अतः सरिति तीर-समीपे एव बहूनि कमलानि उद्भवन्ति।
चित्रे एका नौका अपि दृश्यते। दामिनी कुशला नाविका अपि च। सा कमलपुष्पैः स्रजः गुम्फति। सज्जीकृताः स्रजः नौकायाम् आरोप्य समीपे स्थितं नगरं नयति। नगरे स्रजां विक्रयणेन यत् धनं लभ्यते तेन आत्मनः जीवितं यापयति।
दामिनी न केवलं सुन्दरी धीरा युवति च। सा कुटीरे एकाकिनी वसति। आपदि विपदि वा दुरितानि धैर्येन अभिमुखी-कृत्य अग्रे चलति। सा लोकान् स्वस्याः नौकायां आरोप्य सरितं तारयति। कमलानि चिन्वती दामिनी काचन अप्सराः इव दृश्यते इति लोकाः वदन्ति।


शब्द-परिचयः
शब्दःअर्थःविश्लेषणम्
योषितम्योषित् – स्त्री, नारी, महिला
Woman
योषितं (कर्म)
तकारान्तः स्त्रीलिङ्गः
‘योषित्’ शब्दः
द्वितीया एकवचनम्
तडित्दामिनी - Lightningतकारान्तः स्त्रीलिङ्गः
‘तडित्’ शब्दः
प्रथमा एकवचनम्
विद्युत्तडित् - Lightningतकारान्तः स्त्रीलिङ्गः
‘विद्युत्’ शब्दः
प्रथमा एकवचनम्
नदी-तीरेतीरम् – Bank (river)
नदी-तीरे – on the river bank
अकारान्तः नपुंसकलिङ्गः
‘तीर’ शब्दः
षष्ठी एकवचनम्
सरित्नदीतकारान्तः स्त्रीलिङ्गः
‘सरित्’ शब्दः
प्रथमा एकवचनम्
सरितिनद्याम् – in the riverतकारान्तः स्त्रीलिङ्गः
‘सरित्’ शब्दः
सप्तमी एकवचनम्
उद्भवन्तिGrow
(in the context of the lesson.)
‘उद् + भू’ धातुः
लट् लकारः
प्रथमपुरष-बहुवचनम्
नाविकाBoat womanआकारान्तः स्त्रीलिङ्गः
‘नाविका’ शब्दः
प्रथमा एकवचनम्
स्रजःस्रज् – माला
स्रजः - बहुवचनम्
जकारान्तः स्त्रीलिङ्गः
‘स्रज्’ शब्दः
प्रथमा बहुवचनम्
गुम्फतिstrings‘गुम्फ्’ धातुः
लट् लकारः
प्रथमपुरष-एकवचनम्
स्रजाम्स्रज् – माला
स्रजाम् - षष्ठी बहुवचनम्
जकारान्तः स्त्रीलिङ्गः
‘स्रज्’ शब्दः
षष्ठी बहुवचनम्
एकाकिनीAloneईकारान्तः स्त्रीलिङ्गः
‘एकाकिनी’ शब्दः
प्रथमा एकवचनम्
आपदिआपद् – विपद्
Danger, Calamity
आपदि – in Danger
दकारान्तः स्त्रीलिङ्गः
‘आपद्’ शब्दः
सप्तमी एकवचनम्
विपदिविपद् – आपद्
Danger, Calamity
विपदि - – in Danger
दकारान्तः स्त्रीलिङ्गः
‘विपद्’ शब्दः
सप्तमी एकवचनम्
दुरितानिदुरितम् – Difficulty
दुरितानि - Plural
अकारान्तः नपुंसकलिङ्गः
‘दुरित’ शब्दः
प्रथमा बहुवचनम्
अभिमुखी-कृत्यFacingल्यबन्तम् अव्ययम्
चिन्वतीPlucking
One who is plucking
‘चि’ धातुः + शतृ प्रत्ययः
स्त्रीलिङ्गः शब्दः
आत्मनःस्वस्य – one’sनकारान्तः पुल्लिङ्गः
‘आत्मन्’ शब्दः
षष्ठी एकवचनम्
अप्सराःApsara
Female dancers in Devaloka
सकारान्तः स्त्रीलिङ्गः
‘अप्सरस्’ शब्दः
प्रथमा एकवचनम्
दृश्यतेभासते - Appears, seen ‘दृश्’ परस्मैपदी धातुः
लट् लकारः
कर्मणि प्रयोगः
प्रथमपुरुषः एकवचनम्

The lesson is made using some हलन्ताः स्त्रीलिङ्गाः शब्दाः which are highlighted in yellow. We learn a new synonym for महिला or स्त्री in this lesson ‘यौषित्’ which is a हलन्तः शब्दः. अमरकोषः इति प्रसिद्धः ग्रन्थः, यस्मिन् पर्याय-शब्दाः एकत्र संगृहीताः वर्तन्ते। In the popular Amara Kosha Synonyms are collected and placed together. We present the sloka containing पर्याय-शब्दाः of स्त्री।

The list of स्त्रीलिङ्गाः शब्दाः given in the above Sloka meaning ‘Woman’ are as follows:

स्त्री, योषिद्, अबला, योषा, नारी, सीमन्तिनी, वधूः, प्रतीपदर्शिनी, वामा, वनिता, महिला.

एवम् एकादशाः शब्दाः स्त्री-अर्थं द्योतयन्ति। This way अमरकोषः lists 11 names to be used for 'Woman'. ‘योषिद्’ a हलन्तः is used in this lesson.

We first learn the Vibhakthi forms of some हलन्ताः स्त्रीलिङ्गाः शब्दाः with common endings. The example sentences will follow the Shabdha tables.

चकारान्ताः स्त्रीलिङ्गाः शब्दाः

We started this lesson with the mention of the word ‘‘वाक् / वाग्’’ which is the प्रथमा एकवचनम् form of चकारान्तः ‘वाच्’. We now learn the Vibhakthi form of ‘वाच्’ first.

चकारान्तः स्त्रीलिङ्गः ‘वाच्’ शब्दः (Speech)
(व् + आ + च्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावाक् / वाग्वाचौवाचः
द्वितीयावाचम्वाचौवाचः
तृतीयावाचावाग्भ्याम्वाग्भिः
चतुर्थीवाचेवाग्भ्याम्वाग्भ्यः
पञ्चमीवाचःवाग्भ्याम्वाग्भ्यः
षष्ठीवाचःवाचोःवाचाम्
सप्तमीवाचिवाचोःवाक्षु
सं.प्रथमाहे वाक् /हे वाग्हे वाचौहे वाचः

जकारान्ताः स्त्रीलिङ्गाः शब्दाः

Under this title, we learn the forms of ‘स्रज्’ which we come across in the lesson.

जकारान्तः स्त्रीलिङ्गः ‘स्रज्’ शब्दः (Garland)
(स् + र् + अ + ज्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमास्रक् / स्रग्स्रजौस्रजः
द्वितीयास्रजम्स्रजौस्रजः
तृतीयास्रजास्रग्भ्याम्स्रग्भिः
चतुर्थीस्रजेस्रग्भ्याम्स्रग्भ्यः
पञ्चमीस्रजःस्रग्भ्याम्स्रग्भ्यः
षष्ठीस्रजःस्रजोःस्रजाम्
सप्तमीस्रजिस्रजोःस्रक्षु
सं.प्रथमाहे स्रक् / हे स्रग्हे स्रजौहे स्रजः

तकारान्ताः स्त्रीलिङ्गाः शब्दाः

We learned तकारान्ताः स्त्रीलिङ्गाः शब्दाः like, योषित्, सरित्, तडित् and विद्युत् in this lesson. They all decline in a manner similar to पुल्लिङ्गः शब्दः ‘मरुत्‘, which we learned in the previous lesson.

तकारान्तः स्त्रीलिङ्गः ‘सरित्’ शब्दः (River)
(स् + अ + र + इ + त्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासरित्सरितौसरितः
द्वितीयासरितम्सरितौसरितः
तृतीयासरितासरिद्भ्याम्सरिद्भिः
चतुर्थीसरितेसरिद्भ्याम्सरिद्भयः
पञ्चमीसरितःसरिद्भ्याम्सरिद्भयः
षष्ठीसरितःसरितोःसरिताम्
सप्तमीसरितिसरितोःसरित्सु
सं.प्रथमाहे सरित्हे सरितौहे सरितः

दकारान्ताः स्त्रीलिङ्गाः शब्दाः

आपद् and विपद् are the दकारान्ताः स्त्रीलिङ्गाः शब्दाः which we saw in this lesson. They decline similar to ‘शरद्’ शब्दः whose forms are given below. रूपाणि सुहृद्-शबदवत् (पुल्लिङ्गशब्दः) सन्ति। The forms are similar to those of Masculine सुहृद्-शब्दः.

दकारान्तः स्त्रीलिङ्गः ‘शरद्’ शब्दः (Autumn)
(श् + अ + र् +अ + द्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाशरद् / शरत्शरदौशरदः
द्वितीयाशरदम्शरदौशरदः
तृतीयाशरदाशरद्भ्याम्शरद्भिः
चतुर्थीशरदेशरद्भ्याम्शरद्भयः
पञ्चमीशरदःशरद्भ्याम्शरद्भयः
षष्ठीशरदःशरदोःशरदाम्
सप्तमीशरदिशरदोःशरत्सु
सं.प्रथमाहे शरद् / हे शरत्हे शरदौहे शरदः

पकारान्ताः स्त्रीलिङ्गाः शब्दाः

‘अप्’ is a Feminine Shabdha meaning Water. It always assumes Plural forms.

प्रथमाआपः
द्वितीयाअपः
तृतीयाअद्भिः
चतुर्थीअद्भयः
पञ्चमीअद्भयः
षष्ठीअपाम्
सप्तमीअप्सु
सं.प्रथमाहे आपः

शकारान्ताः स्त्रीलिङ्गाः शब्दाः

शकारान्तः स्त्रीलिङ्गः ‘दिश्’ शब्दः (Direction)
(द् + इ + श्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादिक् / दिग्दिशौदिशः
द्वितीयादिशम्दिशौदिशः
तृतीयादिशादिग्भ्याम्दिग्भिः
चतुर्थीदिशेदिग्भ्याम्दिग्भ्यः
पञ्चमीदिशःदिग्भ्याम्दिग्भ्यः
षष्ठीदिशःदिशोःदिशाम्
सप्तमीदिशिदिशोःदिक्षु
सं.प्रथमाहे दिक् / हे दिग्हे दिशौहे दिशः

सकारान्ताः स्त्रीलिङ्गाः शब्दाः

We saw the Samskrita word for Lightning is feminine – तडित् or विद्युत्. We have a feminine word for ‘Light’ as well.

सकारान्तः स्त्रीलिङ्गः ‘भास्’ शब्दः (Light)
(भ् +आ + स्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभाःभासौभासः
द्वितीयाभासम्भासौभासः
तृतीयाभासाभाभ्याम्भाभिः
चतुर्थीभासेभाभ्याम्भाभ्यः
पञ्चमीभासःभाभ्याम्भाभ्यः
षष्ठीभासःभासोःभासाम्
सप्तमीभासिभासोःभास्सु
सं.प्रथमाहे भाःहे भासौहे भासः

षकारान्ताः स्त्रीलिङ्गाः शब्दाः

Most of you would be familiar with ‘आशीर्वादः’ meaning a word of blessing. The leading word in the compound word is ‘आशिष्’ which is a षकारान्ताः स्त्रीलिङ्गाः शब्दाः meaning Blessing.

षकारान्तः स्त्रीलिङ्गः ‘आशिष्’ शब्दः (Blessing)
(आ + श् + इ + ष्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाआशीःआशिषौआशिषः
द्वितीयाआशिषम्आशिषौआशिषः
तृतीयाआशिषाआशीर्भ्याम्आशीर्भिः
चतुर्थीआशिषेआशीर्भ्याम्आशीर्भ्यः
पञ्चमीआशिषःआशीर्भ्याम्आशीर्भ्यः
षष्ठीआशिषःआशिषोःआशिषाम्
सप्तमीआशिषिआशिषोःआशीष्षु / आशीःषु
सं.प्रथमाहे आशीःहे आशिषौहे आशिषः

There are other हलन्ताः स्त्रीलिङ्गाः शब्दाः which occur less frequently. We will anyway analyse the Vibhakthi forms of such noun forms which we come across in lessons. The link to page containing all Halantha Sthree Linga Shabdas is given below for your perusal.

विभिन्न-हलन्ताः स्त्रीलिङ्गाः शब्दाः

Let us now analyse the हलन्ताः स्त्रीलिङ्गाः शब्दाः which are found in the lesson ‘मालाकारी दामिनी’.

पदविश्लेषणम्

पाठे उपलब्धानां हलन्त-शब्दानां विवरणं पश्याम।

पदम्विवरणम्समान शब्दः
योषितम्तकारान्तः स्त्रीलिङ्गः ‘योषित्’ शब्दः
प्रथमा द्विवचनम्
सरित्
तडित्तकारान्तः स्त्रीलिङ्गः ‘तडित्’ शब्दः
प्रथमा एकवचनम्
सरित्
विद्युत्तकारान्तः स्त्रीलिङ्गः ‘विद्युत्’ शब्दः
प्रथमा एकवचनम्
सरित्
सरित्तकारान्तः स्त्रीलिङ्गः ‘सरित्’ शब्दः
प्रथमा एकवचनम्
सरित्
स्रजःजकारान्तः स्त्रीलिङ्गः ‘स्रज्’ शब्दः
द्वितीया बहुवचनम्
स्रज्
स्रजाम्जकारान्तः स्त्रीलिङ्गः ‘स्रज्’ शब्दः
षष्ठी बहुवचनम्
स्रज्
आपदिदकारान्तः स्त्रीलिङ्गः ‘आपद्’ शब्दः
सप्तमी एकवचनम्
शरद्
विपदिदकारान्तः स्त्रीलिङ्गः ‘विपद्’ शब्दः
सप्तमी एकवचनम्
शरद्
अप्सराःसकारान्तः स्त्रीलिङ्गः ‘अप्सरस्’ शब्दः
प्रथमा एकवचनम्
भास्

स्त्रीलिङ्गे क्तवतु-आदयः प्रतययान्ताः

We saw in the previous lesson, पुल्लिङ्गे the of join of प्रत्ययाः like क्तवतु to Verb-roots result in हलन्ताः शब्दाः. Same way, प्रत्ययाः like ‘मतुप्’ join with other Shabdas to produce consonant ending nouns. यथा...

गतवत् – गम् धातुः + क्तवतु. (तकारान्तः पुल्लिङ्गः शब्दः)
गच्छत् – गम् धातुः+ शतृ. (तकारान्तः पुल्लिङ्गः शब्दः)
भगवत् – भग् शब्दः मतुप्. (तकारान्तः पुल्लिग्हः शब्दः)

The corresponding forms in स्त्रीलिङ्गः happen to be अजन्ताः शब्दाः (Vowel ending nouns) mostly ईकारान्ताः.

क्तवतु-प्रत्ययान्ताः
पुल्लिङ्गेस्त्रीलिङ्गे
गतवत्
प्रथमा एकवचनम् - गतवान्
गतवती
प्रथमा एकवचनम् – गतवती
पतितवत्
प्रथमा एकवचनम् - पतितवान्
पतितवती
प्रथमा एकवचनम् – पतितवती
लिखितवत्
प्रथमा एकवचनम् - लिखितवान्
लिखितवती
प्रथमा एकवचनम् – लिखितवती
शतृ- प्रत्ययान्ताः
पुल्लिङ्गेस्त्रीलिङ्गे
गच्छत्
प्रथमा एकवचनम् - गच्छन्
गच्छन्ती
प्रथमा एकवचनम् - गच्छन्ती
पतत्
प्रथमा एकवचनम् - पतन्
पतन्ती
प्रथमा एकवचनम् - पतन्ती
लिखत्
प्रथमा एकवचनम् - लिखन्
लिखती / लिखन्ती
प्रथमा एकवचनम् – लिखती / लिखन्ती
मतुप्-प्रत्ययान्ताः
पुल्लिङ्गेस्त्रीलिङ्गे
भगवत्
प्रथमा एकवचनम् - भगवान्
भगवती
प्रथमा एकवचनम् – भगवती
श्रीमत्
प्रथमा एकवचनम् - श्रीमान्
श्रीमती
प्रथमा एकवचनम् – श्रीमती
अन्याः केचन शब्दाः
पुल्लिङ्गेस्त्रीलिङ्गे
श्रेयस्
प्रथमा एकवचनम् – श्रेयान्
श्रेयसी
प्रथमा एकवचनम् – श्रेयसी
विद्वस्
प्रथमा एकवचनम् - विद्वान्
विदूषी
प्रथमा एकवचनम् – विदूषी
धनवत्
प्रथमा एकवचनम् - धनवान्
धनवती
प्रथमा एकवटनम् - धनवती

Let us now read different example sentences containing हलन्ताः स्त्रीलिङ्गाः शब्दाः.

उदाहरणवाक्यानि

शिशूनां वाचः मधुरा सन्ति।Words of Children are sweet.
वाचः – चकारान्तः स्त्रीलिङ्गः वाक् शब्दः - प्रथमा बहुवचनम्
योषिताम् आदरः सर्वदा भवतु।May the respect for women be always there.
योशिताम् – तकारान्तः स्त्रीलिङ्गः योशित् शब्दः – षष्ठी बहुवचनम्
मातुः आशिभिः पुत्राः उत्साहं प्राप्नुवन्।Sons got enthusiasm from mother’s blessings
आशिभिः – षकारान्तः स्त्रीलिङ्गः आशिष् शब्दः - तृतीया बहुवचनम्
मीनाः सरिति वसन्ति।Fishes live in the river.
सरिति – तकारान्तः स्त्रीलिङ्गः सरित् शब्दः – सप्तमी एकवचनम्
हे भगवन् आपद्भ्यः माम् रक्ष।Hey Bhagavan, save me from calamities.
आपद्भ्यः – दकारान्तः स्त्रीलिङ्गः आपद् शब्दः – पञ्चमी बहुवचनम्
शरदि चन्द्रः सप्ष्टं प्रकाशते।Moon shines clearly during Autumn season
शरदि – दकारान्तः स्त्रीलिङ्गः शरद् शब्दः – सप्तमी एकवचनम्
सरितः जलं स्वच्छम् अस्ति।River water is clean.
सरितः – तकारान्तः स्त्रीलिङ्गः सरित् शब्दः – षष्ठी एकवचनम्
ऊर्वशी अप्सरस्सु अन्यतमा।Urvasi is one of the Apsaras.
अप्सरस्सु – सकारान्तः स्त्रीलिङ्गः अपसरस् शब्दः – सप्तमी बहुवचनम्

We learned some commonly used हलन्ताः स्त्रीलिङ्गाः शब्दाः in this lesson. When we come across other feminine consonant endings in lessons to follow, we will be discussing their different forms.

Doing Practice exercises is indispensable. अभ्यासाः अनिवार्याः। इदानीम् अभ्यासान् कुर्म।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Please answer the questions on the lesson. पाठसम्बन्धितानां प्रश्नानाम् उत्तराणि लिखत।
    1. चित्रे वयं कां पशयामः। तस्याः नाम किम्?
    2. कमलानि कुत्र उद्भवन्ति?
    3. दामिनी कथं स्वस्य जीवितं यापयति?
    4. दामिनी कीदृशी युवति?
    5. कमलानि चिन्वती दामिनी का इव दृश्यते?

  2. Write the Vibhakthi form of the given noun as directed. दत्तस्य प्रातिपदिकस्य निर्दिष्टं पदम् लिखत।

    उदाहरणम्-

    सरित् – पञ्चमी बहुवचनम्
    उत्तरम् - सरिद्भयः


    1. अप्सरस् – षष्ठी बहुवचनम्
    2. तडित् – चतुर्थी एकवचनम्
    3. आशिष् – पञ्चमी एकवचनम्
    4. दिश् – सप्तमी एकवचनम्
    5. भास् – तृतीया द्विवचनम्
    6. स्रज् – सप्तमी बहुवचनम्
    7. त्वच् – प्रथमा एकवचनम्
    8. विद्युद् – द्वितीया द्विवचनम्
    9. सम्पद् – षष्ठी बहुवचनम्
    10. योषित् – सप्तमी द्विवचनम्
  3. Write all Vibhakthi forms of given Shabdhas. शब्दानां सर्वान् विभक्ति-रुपान् लिखत।
    1. योषित् शब्दः
    2. त्वच् शब्दः
    3. मृद् शब्दः
    4. अप्सरस् शब्दः
  4. Fill in the blanks with suitable noun forms using the Shabdhas given in Parentheses. आवरणे दत्तानां प्रातिपदिकानाम् उचितैः पदैः रिक्तस्थानानि पूरयन्तु।

    उदाहरणम्-

    पितुः _________ पुत्रः न अशृणोत्। (वाच्)
    पितुः वाचं पुत्रः न अशृणोत्।


    1. ______ वेदानाम् उत्तरभागाः सन्ति। (उपनिषद् - बहुवचनम्)
    2. हेमन्त-ऋतुः ________ पश्चात् आयाति। (शरद्)
    3. सर्वे जनाः ________ सुखम् अनुभवन्ति। (सम्पद् – Prosperity)
    4. स्वर्गे देवाः _______ नृत्येन आनन्दम् अनुभवन्ति। (अप्सरस्)
    5. सः ज्ञानी आत्मनः _______ एव प्रकाशते। (भास्)
    6. दमयन्त्याः स्वयंवरार्थं सर्वाभ्यः _______ राजानः विदर्भदेशम् आगतवन्तः। (दिश्)
    7. भगवतः मूर्तिः बहुभिः _______ (स्रज्) अलङ्कृता आसित्।
    8. ______ ताडितः वृक्षः भूमौ अपतत्। (विद्युत्)
    9. वर्षा-काले वापी-कूपादयः _______ (आप्) पूरिताः सन्ति। (वापी-कूपादयः – Ponds and Wells)
    10. सीता-राम-लक्ष्मणाः च _______ (सरित्) तीर्णवन्तः।
  5. Translate into Samskritam. संस्कृते अनुवादं कुरुत।
    1. True friend stays with us in difficulties. (True – आप्त)
    2. Rama’s faith was in Viswamithra’s words. (Faith - श्रद्धा)
    3. Wind now blows from the eastern direction. (Wind - मारुतः now -इदानीम् eastern-direction – पूर्व-दिक्, blow = प्र + वह् (परस्मैपदी)
    4. Bhishma’s blessings were for the Pandavas.
    5. Maintenance of rivers is our duty. (Maintenance – संरक्षणम्, duty – कर्तव्यम्)
    6. Ramesh’s wealth are lost. (wealth is in plural sense. Lost- plural of नष्टा)
    7. Lotus Garlands are beautiful. (Use the plural of मनोहारी for beautiful)
    8. Doll is made from mud. (Doll – पुत्तिका , Mud – मृद्, निर्मीयते)
    9. Waters.
    10. Travel in autumn is pleasant. (Travel – प्रवासः , pleasant - सुखकर)

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.


We are now left only with हलन्ताः नपुंसकलिङ्गाः शब्दाः. We learn the neuter forms of the likes of जवत्, मनस् and नामन् in our next lesson. Our next lesson is…..
Lesson 4 Halantha Napumsakalinga Shabdas - हलन्ताः नपुंसकलिङ्गाः शब्दाः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...