Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 3 Sentence building in Samskritam - Lesson 4 - Halantha Napumsakalinga Shabdas

प्रावेशिकः स्तरः - तृतीयः विभागः – संस्कृत-वाक्यरचना - चतुर्थः पाठः - हलन्ताः नपुंसकलिङ्गाः शब्दाः

We learn about........

We have so far learned in this module...


The goal of this lesson is …..
  • To learn some of Halantha Napumsakalinga Shabdas. अस्मिन् पाठे वयम् काञ्चन हलन्तान् नपुंसकलिङ्गशब्दान् पठामः।

लक्ष्मीः is not merely the bestower of wealth. As विद्यालक्ष्मीः She also enables beautiful expression to knowledge. Let us start this lesson with Namaskara to Lakshmi. अस्य पाठस्य आरम्भः लक्ष्मी-स्थुत्या सह भवेत्। शङ्गराचार्येन विरचितात् कनकधारा-स्तोत्र-सङ्ग्रहात् एकः श्लोकः....

गीर्देवतेति गरुडध्वजसुन्दरीति-
शाकम्भरीति शशिशेखरवल्लभेति।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै।।

"My Namaskara to her, Lakshmi the youthful consort of the single Guru of all the three worlds (Narayana),
Who is eternally present in the play of Srishti, Sthithi and Pralaya, as Goddess of Speech, as the beautiful consort of Vishnu who has Garuda as Banner,as the one who nourishes everyone with vegetation, and as the beloved of Lord shiva who adorns the crescent moon on head."

Note the use of चतुर्थी-स्त्रीलिङ्ग-एकवचनरूपाणि like संस्थितायै, तस्यै and तरुण्यै along with 'नमः' शब्दः. Try finding the प्रातिपदिकानि of these Padas.

हलन्ताः नपुंसकलिङ्गाः शब्दाः – प्रस्तावः

We started learning simple conversation with, “भवतः नाम किम्? तव नाम किम्? मम नाम विवेकः।“ and the like. The word ‘नाम’ meaning name is a हलन्तः नपुंसकलिङ्गः शब्दः. It is नकारान्तः नामन् शब्दः with the form नाम for प्रथमा एकवचनम्. We learn the Vibhakthi forms of such हलन्ताः नपुंसकलिङ्गाः शब्दाः in this lesson. We first start with a write up containing Neuter consonant ending words.


पर्यावरण-संरक्षणम्

प्रकृति-सौन्दर्यं अस्मभ्यं सर्वेभ्यः आनन्दं ददाति। वृष्टि-अवसाने (वृष्ट्यवसाने) जायमानम् इन्द्रधनुः चक्षुषाम् कृते वर्णोत्सवं प्रदानं करोति। अम्भोरुहैः पूरितं सरः दृष्ट्वा मनसि शान्तिम् अनुभवयामः। जलप्रपात-सान्निध्यम् प्रकृतेः कर्मणः उत्कृष्टतां अस्मान् बोधयति। प्रभाते पक्षिणां कलरवान् श्रुत्वा वयं जाग्रति।
सम्प्रति वयम् इमे वैभवानि किञ्चित् अनुभवयामः इति सत्यम्। किम् आगामि-परम्पराः एतान् अनुभवितुम् शक्ष्यन्ति? शुद्धवायुः दुर्लभ्यः भविष्यति। सर्वत्र स्रोतांसि प्रदूषितानि स्थास्यन्ति। रासायनिकानां कीडनाशकवस्तूनां अनियन्त्रितेन उपयोगेन केदाराः शुद्धानि पोषकाणि च धान्यादीनि उत्पादयितुं असमर्थाः भविष्यन्ति। पक्षि-मृगादीनां नाशः प्रभूतया मात्रया सम्भविष्यति।
जगतः ईदृश्याः दुस्स्थितेः कारणं मनुष्यानां स्वार्थ्ता एव। विकसनस्य नाम्ना गगनचुम्भीनि बहुस्तरीयाणि भवनानि, वाहनानि यन्त्रागाराः च सर्वत्र वर्धमानाः सन्ति। एतेभ्यः अनियन्त्रितया निर्गम्यमानैः मलिनैः वस्तुभिः अस्माकं पर्यावरणं प्रदूषितं तिष्ठति। प्रकृतेः शोभा स्थिरं वर्तयितुं प्राकृतिक-साधनानां दीर्घकालिक-रक्षणार्थं च पर्यावरण-संरक्षणम् अस्माकं प्रादान्यं कर्तव्यं भवेत्।


शब्द-परिचयः
शब्दःअर्थःविश्लेषणम्
अस्मभ्यम्For usदकारान्तः त्रिषुलिङ्गेषु
‘अस्मद्’ शब्दः
चतुर्थी बहुवचनम्
वृष्ट्यवसानेअवसाने – in the end
वृष्टि-अवसाने – as the rain ends
अकारान्तः नपुंसकलिङ्गः
‘अवसान’ शब्दः
सप्तमी एकवचनम्
जायमानम्Appearing (in the context of the sentence)‘जन्’ धातुः + शतृ प्रत्ययः
‘जायमान’ शब्दः
जायमानम् – नपुंसके
प्रथमा एकवचनम्
इन्द्रधनुःधनुः – Bow
इन्द्रधनुः - Rainbow
षकारान्तः नपुंसकलिङ्गः
‘धनुष्’ शब्दः
प्रथमा एकवचनम्
चक्षुषाम्चक्षुः - Eye
चक्षुषाम् - For the eyes
षकारान्तः नपुंसकलिङ्गः
‘चक्षुष्’ शब्दः
षष्ठी बहुवचनम्
वर्णोत्सवंउत्सवः – Celebration, Feast
वर्णोत्सवः – Feast to eyes
वर्णोत्सवं - कर्मपदम्
अकारान्तः नपुंसकलिङ्गः
‘उत्सव’ शब्दः
द्वितीया एकवचनम्
अम्भोरुहैःअम्भोरुहम् – Lotus
अम्भोरुहैः – with Lotus (plural)
अकारान्तः नपुंसकलिङ्गः
‘अम्भोरुह’ शब्दः
तृतीया बहुवचनम्
सरःPond
कर्मपदम्
सकारान्तः नपुंसकलिङ्दः
‘सरस्’ शब्दः
द्वितीया एकवचनम्
मनसिमनः - Mind
मनसि – in Mind
सकारान्तः नपुंसकलिङ्गः
‘मनस्’ शब्दः
सप्तमी एकवचनम्
जलप्रपात-सान्निध्यम्जलप्रपातः – Water fall
जलप्रपात-सान्निध्यम् – nearness of Water fall
अकारान्तः नपुंसकलिङ्गः
‘सान्निध्य’ शब्दः
प्रथमा एकवचनम्
प्रकृतेःप्रकृतिः - Nature
प्रकृतेः – Nature’s
इकारान्तः स्त्रीलिङ्गः
‘प्रकृति’ शब्दः
षष्ठी एकवचनम्
कर्मणःकर्म – Work
कर्मणः – Work’s
नकारान्तः नपुंसकलिङ्गः
‘कर्मन्’ शब्दः
षष्ठी एकवचनम्
उत्कृष्टताम्उत्कृष्टता – Excellence
उत्कृष्टतां - कर्म
आकारान्तः स्त्रीलिङ्गः
‘उत्कृष्टता’ शब्दः
द्वितीया एकवचनम्
अस्मान्usदकारान्तः त्रिषुलिङ्गेशु
‘अस्मद्’ शब्दः
द्वितीया बहुवचनम्
प्रभातेप्रभातम् – Morning
प्रभाते - in the morning
अकारान्तः नपुंसकलिङ्गः
‘प्रभात’ शब्दः
सप्तमी एकवचनम्
पक्षिणाम्पक्षिणः – खगाः
Birds
पक्षिणाम् – of Birds
नकारान्तः पुल्लिङ्गः
‘पक्षिन्’ शब्दः
षष्ठी बहुवचनम्
कलरवान्Chirping of Birdsअकारान्तः पुल्लिङ्गः
‘कलरव’ शब्दः
द्वितीया बहुवचनम्
सम्प्रतिअधुना –
Now a days
अव्ययम् पदम्
वैभवानिGrandeur (Plural)अकारान्तः नपुंसकलिङ्गः
‘वैभव’ शब्दः
प्रथमा बहुवचनम्
आगामि-परम्पराःFuture generationsआकारान्तः स्त्रीलिङ्गः
‘परम्परा’ शब्दः
प्रथमा बहुवचनम्
शक्ष्यन्तिWill be able to (Plural)‘शक्’ परस्मैपदी धातुः
ऌट् लकारः
प्रथमपुरुषः बहुवचनम्
दुर्लभ्यःScarceअकारान्तः पुल्लिङ्गः
‘दुर्लभ्य’ शब्दः
प्रथमा एकवचनम्
स्रोतांसिस्रोतः – सरिता, नदी
स्रोतांसि - Rivers
सकारान्तः नपुंसकलिङ्गः
स्रोतस् शब्दः
प्रथमा बहुवचनम्
प्रदूषितानिमलिनानिअकारान्तः नपुंसकलिङ्गः
‘प्रदूषित’ शब्दः
प्रथमा बहुवचनम्
स्थास्यन्तिभविष्यन्ति (in this context)
become
‘स्था’ परस्मैपदी धातुः
ऌट् लकारः
प्रथमपुरुषः बहुवचनम्
रासायनिकानाम्Pertaining to chemicalअकारान्तः पुल्लिङ्गः
‘रसायिनिक’ शब्दः
षष्ठी बहुवचनम्
कीडनाशकवस्तूनाम्Of Insecticidesउकारान्तः पुल्लिङ्गः
वस्तु शब्दः
षष्ठी बहुवचनम्
अनियन्त्रितेन(By) Uncontrolledअकारान्तः पुल्लिङ्गः
नियन्त्रित शब्दः
तृतीया एकवचनम्
केदाराःक्षेत्राणि
Fields
अकारान्तः पुल्लिङ्गः
‘केदार’ शब्दः
प्रथमा बहुवचनम्
पोषकाणिNourishingअकारान्तः नपुंसकलिङ्गः
‘पोषक’ शब्दः
प्रथमा बहुवचनम्
धान्यादीनिGrains and likesअकारान्तः नपुंसकलिङ्गः
‘धान्य’ शब्दः
तथैव धान्य+आदी
प्रथमा बहुवचनम्
प्रभूतयाExcessiveआकारान्तः स्त्रीलिङ्गः
‘प्रभूता’ श्ब्दः
तृतीया एकवचनम्
मात्रयाHigh degreeआकारान्तः स्त्रीलिङ्गः
‘मात्रा’ श्ब्दः
तृतीया एकवचनम्
जगतःWorld’sतकारान्तः नपुंसकलिङ्गः
जगत् शब्दः
षष्ठी एकवचनम्
ईदृश्याःOf this kindआकारान्तः स्त्रीलिङ्गः
ईदृशा शब्दः
षष्ठी एकवचनम्
दुस्स्थितेःOf bad stateइकारान्तः स्त्रीलिङ्गः
स्थितिः शब्दः
षष्ठी एकवचनम्
स्वार्थताSelfishnessआकारान्तः स्त्रीलिङ्गः
‘स्वार्थता’ शब्दः
प्रथमा एकवचनम्
विकसनस्य Of developmentअकारान्तः नपुंसकलिङ्गः
‘विकसन’ शब्दः
षष्ठी एकवचनम्
नाम्नाIn the name ofनकारान्तः नपुंसकलिङगः
‘नामन्’ शब्दः
तृतीया एकवचनम्
गगनचुम्भीनिSky kissers (Sky scrapers)नकारान्तः नपुंसकलिङ्गः
‘गगनचुम्भिन्’ शब्दः
प्रथमा बहुवचनम्
बहुस्तरीयाणिMulti storeyedअकारान्तः नपुंसकलिङ्गः
बहुस्तर’ शब्दः
प्रथमा बहुवचनम्
यन्त्रागाराःFactoriesअकारान्तः पुल्लिङ्गः
‘यन्त्रागार’ शब्दः
प्रथमा बहुवचनम्
वर्धमानाःGrowingअकारान्तः पुल्लिङ्गः
‘वर्धमान’ शब्दः
प्रथमा बहुवचनम्
अनियन्त्रितयाUncontrolledआकारान्तः स्त्रीलिङ्गः
‘अनियन्त्रता’ शब्दः
तृतीया एकवचनम्
निर्गम्यमानैःComing outअकारान्तः पुलिल्ङ्गः
‘निर्गम्यमान’ शब्दः
तृतीया बहुवचनम्
मलिनैःकलुषैः
Dirty
अकारान्तः पुल्लिङ्गः
‘मलिन’ शब्दः
तृतीया बहुवचनम्
वस्तुभिःBy thingsउकारान्तः पुल्लिङ्गः
‘वस्तु’ शब्दः
तृतीया बहुवचनम्
अस्माकम्Ourदकारान्तः त्रीषु लिङ्गेषु
‘अस्मद्’ शब्दः
षष्ठी बहुवचनम्
पर्यावरणम्Environmentअकारान्तः नपुंसकलिङ्गः
‘पर्यावरण’ शब्दः
प्रथमा एकवचनम्
प्रदूषितम्Pollutedअकारान्तः नपुंसकलिङ्गः
‘प्रदूषित’ शब्दः
प्रथमा एकवचनम्
शोभासुन्दरता - Beautyआकारान्तः स्त्रीलिङ्गः
‘शोभा ‘शब्दः
प्रथमा एकवचनम्
स्थिरं वर्तयितुम्To maintainवृत् (धातुः)+ णिच् + तुमुन्
वर्तयितुम्
प्राकृतिक-साधनानांNatural resources अकारान्तः नपुंसकलिङ्गः
‘साधन’ शब्दः
षष्ठी बहुवचनम्
कर्तव्यम्Dutyकृ + तव्यत् = कर्तव्य
नपुंसके कर्तव्यम्
प्रथमा एकवचनम्

The lesson contains some हलन्ताः नपुंसकलिङ्गाः शब्दाः amongst others and are highlighted in yellow. We are learning a new name for Lotus flower ‘अम्भोरुहम्’, a new synonym for कमलम् a word we are familiar with. We present the verse from अमरकोषः which shows ‘अम्भोरुह’ along with other synonyms. अमरकोषात् उद्धृते श्लोके ‘अम्भोरुह’ शब्दः इतरैः पर्याय-शब्दैः सह द्रष्टुं शक्यते।

The sloka lists 16 synonyms for ‘कमलम्’.

पद्मम्, नलिनम्, अरविन्दम्, महोत्फलम्, सहस्रपत्रम्, कमलम्, शतपत्रम्, कुशेशयम्, पङ्केरुहम्, तामरसम्, सारसम्, सरसिरुहम्, बिसप्रसूनम्, राजीवम्, पुष्करम्, अम्भोरुहम् च।

अम्भोरुहम् means that which manifest in water.
अम्भसि रोहति इति अम्भोरुहम्.
अम्भसि is the प्रथमा एकवचनम् of ‘अम्भस्’ शब्दः which is a हलन्तः नपुंसकलिङ्गः शब्दः.

We now start learning Vibhakthi forms of various but commonly used हलन्ताः नपुंसकलिङ्गाः शब्दाः. The example sentences will follow the Shabdha tables.

तकारान्ताः नपुंसकलिङ्गाः शब्दाः

प्रथमं पाठ्यमानं शब्दम् अस्ति तकारान्तः ‘जगत्’। We start learning the Vibhakthi forms of familiar word ‘जगत्’ meaning world or universe. We have read जगतः पितरौ, parents of the Universe in Kalidasa’s sloka. जगतः - जगत्-शब्दस्य षष्ठी-बहुवचने विभक्ति-रूपम्.

तकारान्तः नपुंसकलिङ्गः ‘जगत्’ शब्दः (World)
(ज् + अ +ग् +अ + त्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाजगत्जगतीजगन्ति
द्वितीयाजगत्जगतीजगन्ति
सं.प्रथमाहे जगत्हे जगतीहे जगन्ति
शेषं पुल्लिङ्गः ‘मरुत्’ शब्दवत्
तृतीयाजगताजगद्भ्याम्जगद्भिः
चतुर्थीजगतेजगद्भ्याम्जगद्भयः
पञ्चमीजगतःजगद्भ्याम्जगद्भयः
षष्ठीजगतःजगतोःजगताम्
सप्तमीजगतिजगतोःजगत्सु

We learn one more तकारान्तः नपुंसकलिङ्गः शब्दः the patterns of which are followed in many शतृ-प्रत्ययान्ताः शब्दाः.

तकारान्तः नपुंसकलिङ्गः ‘पचत्’ शब्दः (Cooking)
(प् + अ +च् + अ + त्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापचत्पचन्तीपचन्ति
द्वितीयापचत्पचन्तीपचन्ति
सं.प्रथमाहे पचत्हे पचन्तीहे पचन्ति
शेषं पुल्लिङ्गः ‘मरुत्’ शब्दवत्
तृतीयापचतापचद्भ्याम्पचद्भिः
चतुर्थीपचतेपचद्भ्याम्पचद्भयः
पञ्चमीपचतःपचद्भ्याम्पचद्भयः
षष्ठीपचतःपचतोःपचताम्
सप्तमीपचतिपचतोःपचत्सु

दकारान्ताः नपुंसकलिङ्गाः शब्दाः

We are familiar with the word ‘हृदयम्’ meaning Heart which is the प्रथमा एकवचनम् form of अकारान्तः नपुंसकलिङ्गः 'हृदय' शब्दः. There is a नपुंसकः शब्दः with the same meaning which is दकारान्तः हृद् शब्दः. The table below shows all the Vibhakthi forms. तृतीया, चतुर्थी, पञ्चमी, षष्ठी and सप्तमी forms of ‘हृद्’ are similar to those forms of ‘सुहृद्’.

दकारान्तः नपुंसकलिङ्गः ‘हृद्’ शब्दः (Heart)
(ह् + ऋ + द्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाहृत्हृदीहृन्दि
द्वितीयाहृत्हृदीहृन्दि
सं.प्रथमाहे हृत्हे हृदीहे हृन्दि
शेषं पुल्लिङ्गः ‘सहृद्’ शब्दवत्
तृतीयाहृदाहृद्भ्याम्हृद्भिः
चतुर्थीहृदेहृद्भ्याम्हृद्भयः
पञ्चमीहृदःहृद्भ्याम्हृद्भयः
षष्ठीहृदःहृदोःहृदाम्
सप्तमीहृदिहृदोःहृत्सु

नकारान्तः नपुंसकलिङ्गाः शब्दाः

‘नामन्’ with प्रथमा एकवचनम् for as ‘नाम’ is a familiar नकारान्तः नपुंसकलिङ्गः शब्दः. Other than this we will be learning one more Shabdha under this title.

नकारान्तः नपुंसकलिङ्गः ‘नामन्’ शब्दः (Name)
(न् + आ + म् + अ + न्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमानामनाम्नी - नामनीनामानि
द्वितीयानामनाम्नी - नामनीनामानि
सं.प्रथमाहे नामहे नाम्नी
हे नामनी
हे नामानि
शेषं पुल्लिङ्गः राजन् शब्दवत्
तृतीयानाम्नानामभ्याम्नामभिः
चतुर्थीनाम्नेनामभ्याम्नामभ्यः
पञ्चमीनाम्नःनामभ्याम्नामभ्यः
षष्ठीनाम्नःनाम्नोःनाम्नाम्
सप्तमीनाम्निनाम्नोःनामसु

‘कर्म’ is another familiar word which is the प्रथमा एकवचनम् form of नकारान्तः ‘कर्मन्’ शब्दः.

नकारान्तः नपुंसकलिङ्गः ‘कर्मन्’ शब्दः (Action)
(क् + अ + र् + म् + अ + न्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकर्मकर्मणीकर्माणि
द्वितीयाकर्मकर्मणीकर्माणि
सं.प्रथमाहे कर्महे कर्मणीहे कर्माणि
शेषं पुल्लिङ्गः आत्मन् शब्दवत्
तृतीयाकर्मणाकर्मभ्याम्कर्मभिः
चतुर्थीकर्मणेकर्मभ्याम्कर्मभ्यः
पञ्चमीकर्मणःकर्मभ्याम्कर्मभ्यः
षष्ठीकर्मणःकर्मणोःकर्मणाम्
सप्तमीकर्मणिकर्मणोःकर्मसु

षकारान्ताः नपुंसकलिङ्गः शब्दाः

We learn two Shabdha forms under this title. ‘हविः’ offered in Homas is the प्रथमा एकवचनम् form of षकारान्तः ‘हविष्’ शब्दः.

षकारान्तः नपुंसकलिङ्गः ‘हविष्’ शब्दः (Oblation)
(ह् + अ + व् + इ + ष्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाहविःहविषीहवींषि
द्वितीयाहविःहविषीहवींषि
तृतीयाहविषाहविर्भ्याम्हविर्भिः
चतुर्थीहविषेहविर्भ्याम्हविर्भ्यः
पञ्चमीहविषःहविर्भ्याम्हविर्भ्यः
षष्ठीहविषःहविषोःहविषाम्
सप्तमीहविषिहविषोःहविष्षु / हविःषु
सं.प्रथमाहे हविःहे हविषीहे हवींषि

We come across two words in the lesson इन्ध्रधनुः and चक्षुषाम्. Their Vibhakthi forms follow the pattern we see in ‘वपुष्’ शब्दः meaning ‘Body.

षकारान्तः नपुंसकलिङ्गः ‘वपुष्’ शब्दः (Body)
(व् + अ + प् + उ + ष्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावपुःवपुषीवपूंषि
द्वितीयावपुःवपुषीवपूंषि
तृतीयावपुषावपुर्भ्याम्वपुर्भिः
चतुर्थीवपुषेवपुर्भ्याम्वपुर्भ्यः
पञ्चमीवपुषःवपुर्भ्याम्वपुर्भ्यः
षष्ठीवपुषःवपुषोःवपुषाम्
सप्तमीवपुषिवपुषोःवपुष्षु / वपुःषु
सं.प्रथमाहे वपुःहे वपुषीहे वपूंषि

सकारान्ताः नपुंसकलिङ्गाः शब्दाः

‘मनस्’ meaning mind is a commonly known सकारान्तः नपुंसकलिङ्गः शब्दः.

सकारान्तः नपुंसकलिङ्गः ‘मनस्’ शब्दः (Mind)
(म् +अ + न् + स्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामनःमनसीमनांसि
द्वितीयामनःमनसीमनांसि
तृतीयामनसामनोभ्याम्मनोभिः
चतुर्थीमनसेमनोभ्याम्मनोभ्यः
पञ्चमीमनसःमनोभ्याम्मनोभ्यः
षष्ठीमनसःमनसोःमनसाम्
सप्तमीमनसिमनसोःमनस्सु
सं.प्रथमाहे मनःहे मनसीहे मनांसि

In this lesson we have listed only those हलन्ताः नपुंसकलिङ्गाः शब्दाः which frequently occur in texts and poetry. The link to page containing all Halantha Napumsaka Linga Shabdas is given below for your perusal. Links are also given in each table heading to lead you to the Shabdha forms as seen in the common page.

विभिन्न-हलन्ताः नपुंसकलिङ्गाः शब्दाः

Let us now analyze the हलन्ताः नपुंसकलिङ्गाः शब्दाः found in the write up.

पदविश्लेषणम्

पाठे उपलब्धानां हलन्त-शब्दानां विवरणं पश्याम।

पदम्विवरणम्समान शब्दः
इन्द्रधनुःषकारान्तः नपुंसकलिङ्गः ‘इन्द्रधनुष्’ शब्दः
प्रथमा द्विवचनम्
वपुष्
चक्षुषाम्षकारान्तः नपुंसकलिङ्गः ‘चक्षुष्’ शब्दः
षष्ठी बहुवचनम्
वपुष्
सरःसकारान्तः नपुंसकलिङ्गः ‘सरस्’ शब्दः
प्रथमा एकवचनम्
मनस्
मनसिसकारान्तः नपुंसकलिङ्गः ‘मनस्’ शब्दः
सप्तमी एकवचनम्
मनस्
स्रोतांसिसकारान्तः नपुंसकलिङ्गः ‘स्रोतस्’ शब्दः
प्रथमा बहुवचनम्
मनस्
जगतःतकारानातः नपुंसकलिङ्गः ‘जगत्’ शब्दः
षष्ठी एकवचनम्
जगत्
नाम्नानकारान्तः नपुंसकलिङ्गः ‘नामन्’ शब्दः
तृतीया एकवचनम्
नामन्

उदाहरणवाक्यानि

धीमन्तः परिश्रमेण कर्मणा अभीष्टम साधयन्ति।Intelligent people achieve their wishes through hard work.
कर्मणा – नकारान्तः नपुंसकलिङ्गः कर्म शब्दः – तृतीया एकवचनम्
शिवस्य त्रीणि चक्षूंषि सन्ति।Lord Siva has three eyes.
चक्षूंषि – षकारान्तः नपुंसकलिङ्गः चक्षुष् शब्दः – प्रथमा बहुवचनम्
कृषकाः स्वेषु सद्मसु बीजानि रक्षन्ति।Farmers safeguard seeds in their houses.
सद्मसु – नकारान्तः नपुंसकलिङ्गः सद्मन् शब्दः – सप्तमी बहुवचनम्
समुद्रतटे सूर्योदयं दृष्ट्वा मनसि आनन्दः उदेति।On watching Sunrise on beach, joy rises in mind.
मनसि – सकारान्तः नपुंसकलिङ्गः मनस् शब्दः – सप्तमी एकवचनम्
शिष्यः वपुषा गुरवे सेवाम् कर्तुम् अर्हति।Shishya can do bodily service to Guru.
बपुषा – षकारान्तः नपुंसकलिङ्गः वपुष् शब्दः – तृतीया एकवचनम्
असुराः तपोभ्यः वराणि अप्राप्नुवन्।Asuras got boons by doing Penances.
तपोभ्यः – सकारान्तः नपुंसकलिङ्गः तपस् शब्दः – चतुर्थी बहुवचनम्
सरांसि ग्रमस्य शोभां वर्धन्ते।Ponds add to the beauty of village.
सरांसि सकारान्तः नपुंसकलिङ्गः सरस् शब्दः – प्रथमा बहुवचनम्
भक्तः वचसा भगवतः कीर्तिं गायन्ति।Devotee sings the praise of God with words.
वचसा – सकारान्तः नपुंसकलिङ्गः शब्दः – तृतीया एकवचनम्

We completed learning the हलन्ताः शब्दाः in all the three Genders. As it is our usual practice we end the lesson with Practice Exercises on हलन्ताः नपुंसकल्ङ्गाः शब्दाः। यथा पूर्वम् इदम् पाठम् अपि अभ्यास-प्रश्नैः समाप्यते।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Please answer the questions on the lesson. पाठसम्बन्धितानां प्रश्नानाम् उत्तराणि लिखत।
    1. वृष्टि-अवसाने किं सम्भवति?
    2. आगामि-काले कीदृशाः दुरनुभवाः भविष्यन्ति?
    3. जगतः दुस्सथितेः कारणं किम्?
    4. अस्माकं पर्यावरणम् कथं प्रदूषितं भवति?
    5. पर्यावरण-संरक्षणं किमर्थं करणीयम्?

  2. Write the Vibhakthi form of the given noun as directed. दत्तस्य प्रातिपदिकस्य निर्दिष्टं पदम् लिखत।

    उदाहरणम्-

    धनुष् – पञ्चमी बहुवचनम्
    उत्तरम् - धनुर्भ्यः


    1. नामन् – षष्ठी बहुवचनम्
    2. जगत् – चतुर्थी एकवचनम्
    3. आयुष् – पञ्चमी एकवचनम्
    4. तपस् – सप्तमी एकवचनम्
    5. सरस् – तृतीया द्विवचनम्
    6. सर्पिष् – सप्तमी बहुवचनम्
    7. अम्भस् – प्रथमा एकवचनम्
    8. हृद् – द्वितीया द्विवचनम्
    9. व्योमन् – षष्ठी बहुवचनम्
    10. वर्मन् – सप्तमी द्विवचनम्
  3. Write all Vibhakthi forms of given Shabdhas. शब्दानां सर्वान् विभक्ति-रुपान् लिखत।
    1. तपस् शब्दः
    2. धामन् शब्दः (नामन् शब्दवत्)
    3. चक्षुष् शब्दः
    4. ज्योतिष् शब्दः
  4. Fill in the blanks with suitable noun forms using the Shabdhas given in Parentheses. आवरणे दत्तानां प्रातिपदिकानाम् उचितैः पदैः रिक्तस्थानानि पूरयन्तु।

    उदाहरणम्-

    पितुः _________ पुत्रः न अशृणोत्। (वचस्)
    पितुः वचः पुत्रः न अशृणोत्।


    1. एतस्मिन नगरे ______ भवनानि सन्ति। (बृहत् – जगत् शब्दवत्)
    2. ________ ईश्वरं स्मरामि। (मनस्)
    3. सज्जनाः भगवतः आराधनां ________ कुर्वन्ति। (स्व-कर्मन्)
    4. होमकुण्डे ऋत्विजः _______ अर्पयन्ति। (हविष् - बहुवचनम्)
    5. तस्याः _______ विशाले। (चक्षुष्)
    6. कवीनां _______ काव्येषु दर्शितानि। (चेतस् – Mind मनस् शब्दवत्)
    7. भगवतः _______ महिमा अनुभवेन ज्ञातव्यम्। (नामन् बहुवचनम्, ज्ञातव्यम् – to be known)
    8. धृवः ________(वयस्) बालकः, ________ (तपस्) ज्येष्ठः।
    9. कवेः ________ छन्द-बद्धानि वाक्यानि उदयन्ति। (मनस्)
    10. भगवान् दानवेभ्यः _______ रक्षणम् बहुवारम् कृतवान् अस्ति। (जगत्)
  5. Translate into Samskritam. संस्कृते अनुवादं कुरुत।
    1. The name of Arjuna’s bow is Gandivam . (Gandivam – गाण्डीवम्)
    2. Krishna’s birth was in Jail. (Birth - जन्मन् , Jail - कारागृहम् )
    3. Sita brought water from the pond.
    4. Devas are pleased by oblations offered in homakundam. (be pleased – तोषितः, to offer – अर्पय, होमकुण्डम्)
    5. Vaikunta is the abode of Vishnu. (वेकुण्ठः Abode – धामन्)
    6. Yashoda tried to bind Krishna with ropes. (rope – दामन्, नामन् शब्दवत् to bind- बन्धितुम्)
    7. Dark clouds are there in the sky. (dark - श्याम, cloud – मेघः, sky - व्योमन्)
    8. Deer’s eyes (two) are beautiful.
    9. His rivals were worried from his fame. (fame - यशस् , worried - चिन्तितः , rival - शत्रुः)
    10. On purifying butter we get ghee. (On purifying - शुद्धीकृत्वा, butter - नवनीतम् , ghee – सर्पिष् (प्रथमा एकवचनम्))

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.


Well, we learned long lists of Vibhakthi forms in the last three lessons. We are all familiar with the following गीता-श्लोकानि.

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।।

A pair of words (यदा-तदा, यत्र-तत्र) join the two sentences to make a single sentence. Such pairs are called नित्यसम्बन्धानि अव्ययानि। Next lesson in Samskritaveethy teaches us how two sentences are combined to form a single sentence using नित्यसम्बन्धानि अव्ययानि.Our next lesson is…..
Lesson 5 Paired Avyayas in Samskritam - नित्यसम्बद्धानि अव्ययानि

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...