Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 3 Sentence building in Samskritam - Lesson 6 - Adjective forms in Samskritam

प्रावेशिकः स्तरः - तृतीयः विभागः – संस्कृत-वाक्यरचना - षष्ठः पाठः - विशेषण-विशेष्यभावः

We learn about........

We have so far learned in this module...


The goal of this lesson is …..
  • To learn about the similarities in the noun adjective forms. अस्मिन् पाठे वयम् विशेषण-विशेष्यभावस्य विषये किञ्चित् पठामः।

अयं पाठः शङ्कराचार्येन रचिताः शिवानन्दलहर्याः प्रथम-श्लोकेन आरभ्यते। This lesson starts with the first sloka in Shivananda Lahari written by Shankaracharya. Let us pay obeisance to the divine couple Shiva and Shakthi.

कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः-
फलाभ्यां
भक्तेषु प्रकटितफलाभ्यां भवतु मे ।
शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन-
र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां
नतिरियम् ॥

“Let this bending (Namaskaram) be to the divine couple Parvathi and Parameshwara who are the embodiments of auspiciousness and hence the unlimited source of auspiciousness to the three worlds, who are the embodiments of all arts and knowledge with their heads adorned by Chandra Kala, they themselves being the fruits of each other’s tapas, are responsible for the punyaphalas found in Bhakthas, who shine in the hearts of Bhaktas as Ananada and appear in their hearts in repeated contemplations.”

We see quite a number of masculine fourth case forms in dual case (पुंसि द्विवचन-चतुर्थी-विभक्तिः) like कलाभ्यां, चूडालङ्कृतशशिकलाभ्यां, निजतपः फलाभ्यां, (भक्तेषु) प्रकटितफलाभ्यां, शिवाभ्यां, अस्तोकत्रिभुवनशिवाभ्यां, (हृदि) पुनर्भवाभ्याम्, आनन्दस्फुरदनुभवाभ्यां. All these serve as adjective to the noun form to be supplied पार्वतीपरमेश्वराभ्याम् which is the fourth case form of masculine dual Shabda पार्वतीपरमेश्वरौ the divine couple Paravati and Parmeshwara. This Sloka is a stunning example that explains the Visheshana Visheshya Bhava (विशेषण-विशेष्यभावः) which is the topic this lesson is dealing with. In simple words the adjective forms share the Linga, Vachana and Vibhakthi with the Noun.

Let us now read a writeup on a Ramayana Prasanga where we can find adjective noun pairs displaying their mutual relationship.


पितुः सत्यरक्षणार्थं मातुः अनुज्ञा

सूर्यवंशी महाराजा दशरथः रघुकुलतिलकं श्रीरामं यौवराज्येन अभिषिक्तुं इष्टवान्। स्वाभिलाषां गुरु-पुरोहित-मन्त्रिगणेभ्यः प्रकटितवान्। ते सर्वे युवराजाय रामचन्द्रः उत्तमो अधिकारी इति ज्ञातवन्त एव। तस्मात् रामः युवराजा भवेत् इति दशरथस्य निर्णयं सहर्षं स्वीकृतवन्तः। परेद्यवि वर्तिष्यमाने शुभमुहूर्ते एव पट्टाभिषेक-समारोहः भवतु इति निश्चितवान्। तस्य कृते सर्वान् संनिवेषान् वर्तेरन् इति अपरिमितेन आनन्देन युक्तः राजा दशरथः आदिशत्।
अयोद्या-नगरस्य जनाः कौतुकेन पट्टाभिषेकार्थं सन्नाहाः कुर्वन्ति स्म। आनन्ददायिनीं वार्तां प्रियभार्यां कैकेयीं श्रावयितुं तस्याः वेश्म प्रति नृपः त्वरितवान्। तस्मिन् काले कैकेय्याः चित्तं कुब्जायाः मन्थरायाः बोधनेन प्रदूषितं अभवत्। राज्ञा दशरथेन पुरा वाग्दत्तं वरद्वयं कैकेयी अयाचत। वरमेकेन रामस्य वनप्रस्थानम् अपरेन स्वपुत्रस्य भरतस्य युवराजाभिषेकं च अपृच्छत्। दशरथः एतौ प्रतिकूलयन् कैकेयीं प्रति बहुता तर्कितवान् प्रार्थितवान् च। परन्तु तत् व्यर्थम् एव अभवत्।
कैकेयी अभिषेकार्थं सज्जं रामं आहूय राज्ञः निर्देशं अवदत्। पित्राज्ञां दुःखं विना स्वीकृत्य भ्रात्रा लक्ष्मणेन सह मातृगृहं गतवान्। तत्र पुत्रहितैषिणी श्वेतक्षौमवसना कौसल्या तु राज्याभिषेकं उद्धिश्य पूजादानादिकार्येषु कर्मानुबन्धिता अभवत्। सः स्वभावविनीतः रामः कृताञ्जलिः राज्याभिषेकस्य विषये सहसा घटितं परिवर्तनम् मातरं प्रति निवेदितवान्।
“महाराजः भरताय यौवराज्यं प्रयच्छति, पुनः मां तापसम् दण्डकारण्ये विवासयति” इति पितुः दशरथस्य निर्णयं मातरं प्रति उक्तवान्। धर्मपालनार्थं पितुराज्ञां स्वीकृत्य दण्डकारण्ये चतुर्दश-वर्षाणि यावत् वासितुं स्वनिर्णयं अपि निवेदितवान्। तत्कृते मातुः कौसल्यायाः अनुज्ञां प्रार्थितवान्। तां वार्तां श्रुत्वा अदुःखोचिता कौसल्या दुःखग्रस्ता अभवत्। अतीतेन पुत्रवात्सल्येन स्वपतेः आज्ञायाः विरुद्धं रामस्य वनप्रस्थापनं न्यरोधयत्।
धर्मपरायणः श्रीरामः तु वनगमने दृढनिश्चयं कृतवान् प्रियमातरं बहुता असान्त्वयत्। कृद्धं लक्ष्मणं च पितृवाक्-पालनस्य आवश्यकं वोधितवान्। पुत्रेण परिसान्त्विता स्त्रीकुलरत्ना कौसल्या पुत्राय सर्वान् देवान् प्रार्थयित्वा तम् आशास्त। रामस्य वनगमनार्थं अनुज्ञां अपि अददात्।

Please note the group of words highlighted in yellow. Try to catch the relationship between them and note their Linga, Vachana and Vibhakthi forms. We will understand the structure once we learn about the commonness in the forms of a noun and its adjectives. Let us now get to know the vocabulary in the above write up.

शब्द-परिचयः
शब्दःअर्थःविश्लेषणम्
अभिषिक्तुंअभिषेकं कर्तुम्
To consecrate
अभि + सिच् + तुमुन्
तुमुनन्तम् अव्ययपदम्
इष्टवान्वाञ्चितवान्
Desired
क्तवतु-प्रत्ययानतं पदम्
‘इष्’ धातुः
अभिलाषाम्अभिलाषा - इष्टम्, वाञ्चा
Wish
अभिलाषाम् - कर्मपदम्
आकारान्तः स्त्रीलिङ्गः
‘अभिलाषा’ शब्दः
द्वितीया एकवचनम्
गुरु-पुरोहित-मन्त्रिगणेभ्यःTo the group of Gurus, Purohitas and Mantrisअकारान्तः पुल्लिङ्गः
‘गण’ शब्दः
चतुर्थी बहुवचनम्
परेद्यविThe next day अव्ययपदम्
वर्तिष्यमानेTo be presentअकारान्तः नपुंसकलिङ्गः
वर्तिष्यमान शब्दः
सप्तमी एकवचनम्
शानच् प्रत्ययान्ताः (भविष्यति)
‘वृत्’आत्मनेपदी धातुः
संनिवेषान्Arrangementsअकारान्तः पुल्लिङ्गः
‘संनिवेषः’ शब्दः
द्वितीया बहुवचनम्
वर्तेरन्भवेयुः
Shall be there
‘वृत्’ आत्मनेपदी धातुः
विधुलिङ् लकारः
प्रथमपुरुषः बहुवचनम्
आदिशत्Ordered‘आ + दिश्’ धातुः
लङ् लकारः
प्रथमपुरुषः एकवचनम्
सन्नाहाःसज्जकर्माणि
Preparations
अकारान्तः पुल्लिङ्गः
‘सन्नाह’ शब्दः
द्वितीया बहुवचनम्
वेश्मगृहम्, सद्म
House, Mansion
कर्मपदम्
नकारान्तः नपुंसकलिङ्गः
‘वेश्मन्’ शब्दः
द्वितीया एकवचनम्
कुब्जायाःHump backed women’sआकारान्तः स्त्रीलिङ्गः
‘कुब्जा’ शब्दः
षष्ठी एकवचनम्
वाग्दत्तम्स्वीकृतम् – Promisedअकारान्तः नपुंसकलिङ्गः
‘वाग्दत्त’ शब्दः
द्वितीया एकवचनम्
अयाचतअपृच्छत्
Asked
‘याच्’ धातुः
लङ् लकारः
प्रथमपुरुषः एकवचनम्
प्रतिकूलयन्निराकुर्वन्
Opposing
तकारान्तः पुल्लिङ्गः
‘प्रतिकूलयत्’ शब्दः
प्रथमा एकवचनम्
सज्जंसिद्धम्
Ready
अकारान्तः पुल्लिङ्गः
‘सज्ज’ शब्दः
द्वितीया एकवनमस्
पुत्रहितैषिणीOne who desires the well-being of her sonईकारान्तः स्त्रीलिङ्गः
‘एषिणी’ शब्दः
प्रथमा एकवचनम्
श्वेतक्षौमवसनाOne attired in white silk आकारान्तः स्त्रीलिङ्गः
‘वसना’ शब्दः
प्रथमा एकवचनम्।
कर्मानुबन्धिताInvolved inआकारान्तः स्त्रीलिङ्गः
‘बन्धिता’ शब्दः
प्रथमा एकवचनम्
स्वभावविनीतःPolite by natureअकारान्तः पुल्लिङ्गः
‘विनीत’ शब्दः
प्रथमा एकवचनम्
कृताञ्जलिःWith folded handsइकारान्तः पुल्लिङ्गः
‘अञ्जलि’ शब्दः
प्रथमा एकवचनम्
परिवर्तनम्विकारः
Change
अकारान्तः नपुंसकलिङ्गः
‘परिवर्तन’ शब्दः
द्वितीया एकवचनम्
घटितंसमुत्पन्नम्
Happened
अकारान्तः नपुंसकलिङ्गः
‘घटित’ शब्दः
द्वितीया एकवचनम्
क्त-्अन्तं पदम्
निवेदितवान्उक्तवान्
Informed
तकारान्तः पुल्लिङ्गः
‘निवेदितवत्’ शब्दः
प्रथमा एकवचनम्
क्तवतु-अन्तं रूपम्
तापसम्तपस्वीअकारान्तः पुल्लिङ्गः
‘तापस’ शब्दः
द्वितीया एकवचनम्
विवासयतिSends someone in exile.‘वि + वस् + णिच् ‘
लट् लकारः
प्रथमा एकवचनम्
अनुज्ञांअनुमतिम् – Permission
To take leave (in this context)
आकारान्तः स्त्रीलिङ्गः
‘अनुज्ञा’ शब्दः
द्वितीया एकवचनम्
अदुःखोचिताNot deserved to be sadआकारान्तः स्त्रीलिङ्गः
‘अदुःखोचिता’ शब्दः
प्रथमा एकवचनम्
दुःखग्रस्तादुःखेन पीडिता
In the grip of grief
आकारान्तः स्त्रीलिङ्गः
‘दुःखग्रस्ता’ शब्दः
प्रथमा एकवचवनम्
न्यरोधयत्Stopped someone‘नि + रुध्’ धातुः
लङ् लकारः
प्रथमपुरुषः एकवचनम्
असान्त्वयत्Consoledलङ् लकारः
प्रथमपुरुषः एकवचनम्
आशास्तBlessesआ + ‘शास्’ आत्मनेपदी धातुः
लङ् लकारः
प्रथमपुरुषः एकवचनम्
अददात्अयच्छत्‘दा’ धातुः
लङ् लकारः
प्रथमपुरुषः एकवचनम्

Consider the sentence
रघुकुलतिलकं श्रीरामं यौवराजेन अभिषिक्तुं इष्टवान्।’
कर्मपदम् in the above sentence is श्रीरामं and it is rightly in द्वितीया विभक्तिः. रघुकुलतिलकः serves as adjective to श्रीरामः. It follows the same linga, vachana and vibahkthi of the karma padam श्रीरामं. This lesson details the rules for relating a noun with its adjectives in a sentence.

विशेषणविशेष्यभावस्य लक्षणः

विशेषणपदम् (Adjective) should have the same Linga, Vachana and Vibkathi form of that of the विशेष्यपदम् (Noun).

यत् पदम् वैशिष्ट्यं सूचयति तत् विशेषणम्।
यस्य वैशिष्ट्यं बोध्यते तत् विशेष्यम्।

The following popular sloka depicts the rule nicely.

विशेषणविशेष्यभावः – सिद्धिः

Read the following examples:

  1. उन्नतः पुरुषः
  2. उन्नतम् आसनम्
  3. उन्नता महिला

उपरि दत्तेषु उदाहरणेषु बोध्यमानं वैशिष्ट्यं अस्ति ‘उन्नतत्वम्’। The special quality expressed in the above sentences is ‘उन्नतत्वम्’ (tallness). उन्नतः. उन्नतम् , उन्नता इत्यादीनि विशेषणानि उन्नतत्वम् बोधयन्ति। एतानि प्रथमा-एकवचन-रूपाणि क्रमेण पुरुषः, आसनम्, महिला आदीनाम् विशेष्यानाम् लिङ्गानि अनुकुर्वन्ति.

The following table demonstrates how the adjective word ‘उत्तम’ assumes forms in accordance with the Nouns.

उत्तम-शब्दस्य विशेषणरूपाणि
पुंसिस्त्रियाम्नपुंसके
प्रथमा एकवचनम्उत्तमः बालकःउत्तमा वालिकाउत्तमं मित्रम्
प्रथमा द्विवचनम्उत्तमौ बालकौउत्तमे बालिकेउत्तमे मित्रे
प्रथमा बहुवचनम्उत्तमाः बालकाःउत्तमाः बालिकाःउत्तमानि मित्राणि
द्वितीया एकवचनम्उत्तमं बालकम्उत्तमां बालिकाम्उत्तमं मित्रम्
द्वितीया द्विवचनम्उत्तमौ बालकौउत्तमे बालिकेउत्तमे मित्रे
द्वितीया बहुवचनम्उत्तमान् बालकान्उत्तमाः बालिकाःउत्तमानि मित्राणि
तृतीया एकवचनम्उत्तमेन बालकेनउत्तमया बालिकयाउत्तमेन मित्रेण
तृतीया द्विवचनम्उत्तमाभ्यां बालकाभ्याम्उत्तमाभ्यां बालिकाभ्याम्उत्तमाभ्यां मित्राभ्याम्
तृतीया बहुवचनम्उत्तमैः बालकैःउत्तमाभिः बालिकाभिःउत्तमैः मित्रैः
चतुर्थी एकवचनम्उत्तमाय बालकायउत्तमायै बालिकायैउत्तमाय मित्राय
चतुर्थी द्विवचनम्उत्तमाभ्यां बालकाभ्याम्उत्तमाभ्यां बालिकाभ्याम्उत्तमाभ्यां मित्राभ्याम्
चतुर्थी बहुवचनम्उत्तमेभ्यः बालकेभ्यःउत्तमाभ्यः बालिकाभ्यःउत्तमेभ्यः मित्रेभ्यः
पञ्चमी एकवचनम्उत्तमात् बालकात्उत्तमायाः बालिकायाःउत्तमात् मित्रात्
पञ्चमी द्विवचनम्उत्तमाभ्यां बालकाभ्याम्उत्तमाभ्यां बालिकाभ्याम्उत्तमाभ्यां मित्राभ्याम्
पञ्चमी बहुवचनम्उत्तमेभ्यः बालकेभ्यःउत्तमाभ्यः बालिकाभ्यःउत्तमेभ्यः मित्रेभ्यः
षष्ठी एकवचनम्उत्तमस्य बालकस्यउत्तमायाः बालिकायाःउत्तमस्य मित्रस्य
षष्ठी द्विवचनम्उत्तमयोः बालकयोःउत्तमयोः बालिकयोःउत्तमयोः मित्रयोः
षष्ठी बहुवचनम्उत्तमानां बालकानाम्उत्तमानां बालिकानाम्उत्तमानां मित्राणाम्
सप्तमी एकवचनम्उत्तमे बालकेउत्तमायां बालिकायाम्उत्तमे मित्रे
सप्तमी द्विवचनम्उत्तमयोः बालकयोःउत्तमयोः बालिकयोःउत्तमयोः मित्रयोः
सप्तमी बहुवचनम्उत्तमेषु बालकेषुउत्तमासु बालिकासुउत्तमेषु मित्रेषु
  • विशेषणशब्दाः प्रायशः पुल्लिङगे रामशब्दवत् तथा नपुंसके फलशब्दवत् रूपाणि स्वीकुर्वन्ति। Masculine Adjectives assume forms similar to रामशब्दः and Neuter forms follow फलशब्दः.
  • In the above examples the feminine adjective उत्तमा is आकारान्तः (रमाशब्दवत्). Some feminine adjectives are ईकारान्ताः (नदीशब्दनत्) as in सुन्दरी. The three adjective forms are सुन्दरः, सुन्दरी, सुन्दरम्.
  • हलन्तानि विशेषणशब्दानि अपि वर्तन्ते। महत् शब्दः तादृशः अस्ति। There are also adjectives with Halantha ending like ‘महत्’.

विशेषणविशेष्यभावः – उदाहरणानि

Let us now read some sentences and identify the विशेष्यपदम् and विशेषणपदम्. Matching pairs are highlighted in same color. द्वयोः मध्ये लिङ्ग-वचन-विभक्ति-साम्यं अवधेयम्।

नीले आकाशे श्यामाः मेघाः सन्ति।नीले – अकारान्तः पुल्लिङ्गः ‘नील’ शब्दः सप्तमी एकवचनम्
आकाशे – अकारान्तः पुल्लिङ्गः ‘आकाश’ शब्दः सप्तमी एकवचनम्
श्यामाः – अकारान्तः पुल्लिङ्गः ‘श्याम’ शब्दः प्रथमा बहुवचनम्
मेघाः – अकारान्तः पुल्लिङ्गः ‘मेघ’ शब्दः प्रथमा बहुवचनम्
उन्नतानि मन्दिराणि शोभन्ते।उन्नतानि – अकारान्तः नपुंसकलिङ्गः ‘उन्नत’ शब्दः प्रथमा बहुवचनम्
मन्दिराणि – अकारान्तः नपुंसकलिङ्गः ‘मन्दिर’ शब्दः प्रथमा बहुवनचनम्
सर्वे बुद्धिमतः तरुणस्य प्रशंसा अकुर्वन्।बुद्धिमतः – तकारान्तः पुल्लिङ्गः ‘बुद्धिमत्’ शब्दः षष्ठी एकवचनम्
तरुणस्य – अकारान्तः पुल्लिङ्गः ‘तरुण’ शब्दः षष्ठी एकवचनम्
पार्थः दिव्येन चक्षुषा विश्वरूपं दृष्टवान्।दिव्येन – अकारान्तः नपुंसकलिङ्गः ‘दिव्य’ शब्दः तृतीया एकवचनम्
चक्षुषा – उकारान्तः नपुंसकलिङ्गः ‘चक्षुष्’ शब्दः तृतीया एकवचनम्
दुष्करात् कार्यात् विरमतु।
Stop doing difficult work.
दुष्करात् – अकारान्तः नपुंसकलिङ्गः ‘दुष्कर’ शब्दः पञ्चमी एकवचनम्
कार्यात् – अकारान्तः नपुंसकलिङ्गः 'कार्य' शब्दः पञ्चमी एकवचनम्
आचार्यः चतुराय छात्राय पारितोषिकम् अददात्।चतुराय – अकारान्तः पुल्लिङ्गः ‘चतुर’ शब्दः चतुर्थी एकवचनम्।
छात्राय – अकारान्तः पुल्लिङ्गः ‘छात्र’ शब्दः चतुर्थी एकवचनम्।
वयं ज्ञानप्रदं संस्कृतं पठामः।ज्ञानप्रदम् – अकारान्तः नपुंसकलिङ्गः ‘ज्ञानप्रद’ शब्दः द्वितीया एकवचनम्।
संस्कृतम् – अकारान्तः नपुंसकलिङ्गः ‘संस्कृत’ शब्दः द्वितीया एकवचनम्।
वृद्धयाः महिलायाः अपत्यं नास्ति।
अपत्यम् - Offspring
वृद्धयाः – आकारान्तः स्त्रीलिङ्गः 'वृद्धा' शब्दःचतुर्थी एकवचनम्
महिलायाः – आकारान्तः स्त्रीलिङ्गः 'महिला' शब्दःचतुर्थी एकवचनम्।
ऋषिः मधुरैः फलैः अतिथीन् सत्करोति।मधुरैः – अकारान्तः नपुंसकलिङ्गः 'मधुर' शब्दः तृतीया बहुवचनम्।
फलैः – अकारान्तः नपुंसकलिङ्गः 'फल' शब्दः तृतीया बहुवचनम्।
कनिष्ठयोः भ्रात्रोः गृहे समीपे एव वर्तेते।
Two younger brother’s houses are nearby.
कनिष्ठयोः – अकारान्तः पुल्लिङ्गः 'कनिष्ठ' शबदः षष्ठी द्विवचनम्।
भ्रात्रोः – अकारान्तः पुल्लिङ्गः 'भ्रातृ' शबदः षष्ठी द्विवचनम्।
  • Adjectives (विशेषणाः) like नील, श्याम, उन्नत, दिव्य, दुष्कर, चतुर, मधुर assume forms in all the three Lingas to suit the nouns (विशेष्याः) they qualify.
  • The endings (अन्ताः) of adjectives need not match those of the nouns they qualify. बुद्धिमतः तरुणस्य इत्यस्मिन्, बुद्धिमतः तकारान्तः, तरुणस्य अकारान्तः च।

पाठ-सन्दर्भे विशेषणविशेष्य-भावस्य विश्लेषणम्

Let us now analyse the विशेषण-विशेष्यभावः in the lesson presented earlier.

विशेषणम्विशेष्यम्विश्लेषणम्
सूर्यवंशी, महाराजादशरथःसूर्यवंशी – नकारान्तः पुल्लिङ्गः ‘सूर्यवंशिन्’ शब्दः प्रथमा एकवचनम्
महाराजा – नकारान्तः पुल्लिङ्गः ‘महाराजन्’ शब्दः प्रथमा एकवचनम्
दशरथः – अकारान्तः पुल्लिङ्गः ‘दशरथ’ शब्दः प्रथमा एकवचनम्
कर्तृपदम्
रघुकुलतिलकंश्रीरामम्रघुकुलतिलकं – अकारान्तः पुल्लिङ्गः ‘रघुकुलतिलक’ शब्दः द्वितीया एकवचनम्
श्रीरामम् - अकारान्तः पुल्लिङ्गः ‘श्रीराम’ शब्दः द्वितीया एकवचनम्
कर्मपदम्
वर्तिष्यमानेशुभमुहूर्तेवर्तिष्यमाने – अकारान्तः पुल्लिङ्गः ‘वर्तिष्यमान’ शब्दः सप्तमी एकवचनम्
शानच्-अन्तः
शुभमुहूर्ते - अकारान्तः पुल्लिङ्गः ‘शुभमुहूर्त’ शब्दः सप्तमी एकवचनम्
अपरिमितेनआनन्देनअपरिमितेन – अकारान्तः पुल्लिङ्गः ‘अपरिमित’ शब्दः तृतीया एकवचनम्
आनन्देन - अकारान्तः पुल्लिङ्गः ‘आनन्द’ शब्दः तृतीया एकवचनम्
भावसूचकः शब्दः
(आनन्देन) युक्तः, राजादशरथःयुक्तः – अकारान्तः पुल्लिङ्गः ‘युक्त’ शब्दः प्रथमा एकवचनम्
राजा – नकारान्तः पुल्लिङ्गः ‘राजन्’ शब्दः प्रथमा एकवचनम्
दशरथः – अकारान्तः पुल्लिङ्गः ‘दशरथ’ शब्दः प्रथमा एकवचनम्
कर्तृपदम्
आनन्ददायिनींवार्तांआनन्ददायिनीं – ईकारान्तः स्त्रीलिङ्गः ‘आनन्ददायिनी’ शब्दः द्वितीया एकवचनम्
वार्तां – आकारान्तः स्त्रीलिङ्गः ‘वार्ता’ शब्दः द्वितीया एकवचनम्
कर्मपदम् (मुख्य)
प्रियभार्यांकैकेयींप्रियभार्यां - आकारान्तः स्त्रीलिङ्गः ‘भार्या’ शब्दः द्वितीया एकवचनम्
कैकेयीं – ईकारान्तः स्त्रीलिङ्गः ‘कैकेयी’ शब्दः द्वितीया एकवचनम्
कर्मपदम् (गौण)
कुब्जायाःमन्थरायाःकुब्जायाः – आकारान्तः स्त्रीलिङ्गः ‘कुब्जा’ शब्दः षष्ठी एकवचनम्
मन्थरायाः - आकारान्तः स्त्रीलिङ्गः ‘मन्थरा’ शब्दः षष्ठी एकवचनम्
सज्जंरामम्सज्जम् – अकारान्तः पुल्लिङ्गः ‘सज्ज’ शब्दः द्वितीया एकवचनम्
रामम् – अकारान्तः पुल्लिङ्गः ‘राम’ शब्दः द्वितीया एकवचनम्
कर्मपदम्
भ्रात्रालक्ष्मणेनभ्रात्रा – ऋकारान्तः पुल्लिङ्गः 'भ्रातृ' शब्दः तृतीया एकवचनम्
लक्ष्मणेन – अकारान्तः पुल्लिह्गः 'लक्ष्मण' शब्दः तृतीया एकवचनम्
सह-शब्दस्य उपस्थितौ तृतीया
Thrithiya in the presence of सह शब्दः.
पुत्रहितैषिणी, श्वेतक्षौमवसना
One who desires the wellbeing of her son, One draped in white silk
कौसल्यापुत्रहितैषिणी – इकारान्तः स्त्रीलिङ्गः 'एषिणी' शब्दः प्रथमा एकवचनम्
श्वेतक्षौमवसना – आकारान्तः स्त्रीलिङ्गः 'वसना' शब्दः
प्रथमा एकवचनम्
कौसल्या - आकारान्तः स्त्रीलिङ्गः 'कौसल्या' शब्दः प्रथमा एकवचनम्
सः, स्वभावविनीतः, कृताञ्जलिः
Polite by nature with folded hands
रामःसः – अकारान्तः पुल्लिङगः 'तत्' सर्वनामशब्दः प्रथमा एकवचनम्
स्वभावविनीतः – अकारान्तः पुल्लिङ्गः 'विनीत' शब्दः प्रथमा एकवचनम्
कृताञ्जलिः – इकारान्तः पुल्लिङ्गः 'अञ्चलि' शब्दः प्रथमा एकवचनम्
रामः – अकारान्तः पुल्लिङ्गः 'राम' शब्दः प्रथमा एकवचनम्
घटितंपरिवर्तनम्घटितम् – अकारान्तः नपुंसकलिङ्गः 'घटित' शब्दः द्वितीया एकवचनम्
परिवर्तनम् - अकारान्तः नपुंसकलिङ्गः 'परिवर्तन' शब्दः द्वितीया एकवचनम्
कर्मपदम् (मुख्य)
तापसम्माम्तापसम् – अकारान्तः पुलिल्ङ्गः 'तापस' शब्दः द्वितीया एकवचनम्
माम् – दकारान्तः 'अस्मद्' सर्वनामशब्दः (त्रिषुलिङ्गेषु) द्वितीया एकवचनम्
अदुःखोचिताकौसल्याअदुःखोचिता – आकारान्तः स्त्रीलिङ्गः 'उचिता' शब्दः प्रथमा एकवचनम्
कौसल्या – आकारान्तः स्त्रीलिङ्गः 'कौसल्या' शब्दः प्रथमा एकवचनम्
अतीतेनपुत्रवात्सल्येनअतीतेन – अकारान्तः नपुंसकलिङ्गः 'अतीत' शब्दः तृतीया एकवचनम्
पुत्रवात्सल्येन – अकारान्तः नपुंसकलिङ्गः 'वात्सल्य' शब्दः तृतीया एकवचनम्
धर्मपरायणःश्रीरामःधर्मपरायणः – अकारान्तः पुल्लिङ्गः 'परायण' शब्दः प्रथमा एकवचनम्
श्रीरामः – अकारान्तः पुल्लिङ्गः 'राम' शब्दः प्रथमा एकवचनम्
कृद्धम्लक्ष्मणम्कृद्धम्– अकारान्तः पुल्लिङ्गः 'कृद्ध' शब्दः द्वितीया एकवचनम्
लक्ष्मणम् - अकारान्तः पुल्लिङ्गः 'लक्ष्मण' शब्दः द्वितीया एकवचनम्
परिसान्त्विता, स्त्रीकुलरत्नाकौसल्यापरिसान्त्विता – आकारान्तः स्त्रीलिङ्गः 'सान्त्विता' शब्दः प्रथमा एकवचनम्
स्त्रीकुलरत्ना - आकारान्तः स्त्रीलिङ्गः 'रत्ना' शब्दः प्रथमा एकवचनम्
कौसल्या - आकारान्तः स्त्रीलिङ्गः 'कौसल्या' शब्दः प्रथमा एकवचनम्

Many adjectives found in the lesson are uncommon compound (Samasa) words. They are used just to demonstrate the विशेषणविशेष्य-भावः. We can ignore their complex structure and focus on Linga, Vachana and Vibakthi of these words.

By doing some exercises we become more familiar with the structures. अभ्यासं कृत्वा पाठस्य विषयज्ञानम् दृढीकरवाम।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Please answer the questions on narrative. प्रश्नानाम् उत्तराणि पाठप्रसङ्गात् लिखत।
    1. दशरथः किं कर्तुं इष्टवान्?
    2. कैकेय्याः चित्तं केन कारणेन प्रदूषितम् अभवत्?
    3. कैकेयी दशरथं किं वरद्वयं अयाचत्?
    4. वनगमनाय अनुमतिं प्रार्थिते रामे कौसल्या किं अकरोत्?
    5. परिसान्तविता कौसल्या किं अकरोत्?

  2. Match adjectives with suitable nouns. विशेष्यान् अनुरूपं विशेषणान् जोडयत।
    विशेषणम्विशेष्यम्
    नूतनानिफले
    सुन्दरीशिष्यः
    मधुरेनदी
    उत्तमःवस्त्राणि
    प्रसन्नावधवः
    तापयुक्तौ (Hot)महिला
    अलङ्कृताःवृक्षाः
    महतीबालकः
    विस्मितःदेवता
    स्थूलाःमासौ

  3. Fill in the blanks with the suitable forms of Shabdas given in the bracket. कोष्ठकेषु दत्तेषु शब्दानाम् उचितैः रूपैः रिक्तस्थानानि पुरयत।
    1. (विशालम्) ___________ गृहे
    2. (पुण्या) ___________ नदीनाम्
    3. दीर्घैः ___________(मार्गः)
    4. निपुणाय ______ (वैद्यः)
    5. उन्नतात् ___________ (मन्दिरम्)
    6. वृद्धयाः ________ (मातृ)
    7. (मलिनम्) ________ वस्त्रेभ्यः
    8. (धीमत्) _______ गुरुणा
    9. महति _______ (सम्पत्)
    10. सुन्दर्यै ______(तरुणी)

  4. Complete the sentences with suitable forms of adjective and nouns given in the brackets. कोष्ठकेषु दत्तेषु विशेषण-विशेष्याणां उचितेभ्यः रुपेभ्यः वाक्यानि पुरयत।
    1. ______ (पवित्र) _______ (गङ्गाजलम्) आनय।
    2. ______(महत्) __________ (श्रमः) कार्यम् समाप्तम्।
    3. ______ (पुरातनम्) __________ (भारतम्) जनाः संस्कृते संभाषणम् कुर्वन्ति स्म।
    4. _______ (घोरः) ________ (व्याघ्रः) बालकः भीतः आसीत्।
    5. भवती ______ (रिक्तम्) _________ (पात्रम्) दुग्धं पूरयतु। (बहुवचनम्)
    6. पण्डितः ______ (उन्नतम्) ________ (आसनम्) उपविष्टवान्।
    7. विद्यालये _______ (अभिज्ञाः) ________(शिक्षकाः) आवश्यकम् अस्ति।
    8. तत् आभरणम् ________ (बहुमूल्यानि) ________ (रत्नानि) घटितम् आसीत्।
    9. संस्कृत-शिक्षणं _________ (समग्रम्) _________ (विश्वम्) प्रचलति।
    10. लोकाः ________ (युगलजौ) ________ (लव-कुशौ) रामकथां अशृण्वन्। (युगलज – Twin युगलजौ – Twins)
  5. Translate into Samskritam. संस्कृते अनुवादं कुरुत।
    1. Teacher gives clever students books. (Clever – चतुर)
    2. They want to reach the village by the short way. (short - लघु way – मार्गः to reach - प्राप्तुम् )
    3. Here students learn from expert teachers. (Expert – निपुणः learn – plural of शिक्षते)
    4. Two beautiful girls were dancing.
    5. Swans are moving in lovely pond. (Swan-हंसः moving-विहरति lovely- रम्य pond-सरस् (नपुंसकम्)
    6. All have respect toward brave soldiers. (respect – आदरः brave – धीरः soldier – योद्धा (योद्धृ शब्दः)
    7. My parents live in a calm village. (Parents – पितरौ calm - प्रशान्त)
    8. Success is definite to enthusiastic people. (Success – जयः definite – निश्चयेन enthusiastic – उत्साहिन् )
    9. There is a wide garden in front of the house. (wide – विशाल)
    10. This senior home is run by the charity of compassionate rich people. (senior home – वृद्धाश्रमः is run – प्रचलति charity – धनदानम् compassionate – दयालुः rich people -धनिकाः )

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.


(सर्वनामशब्दाः) were introduced as Pronouns in module 1. Although it enables easy introduction to students at initial level, Samskrita Sarvanamas are not exact equivalents of English Pronouns. We propose to learn more on Saravanama Shabdas in our next lesson. Our next lesson is…..
Lesson 7 Sarvanama Shabdas in Samskritam - सर्वनामशब्दाः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...