ஸம்ஸ்க்ருதம் header-logo

SamskritaVeethy - ஸம்ஸ்க்ருதம் பயில இணையதள தமிழ் வழி!!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Answers to Practice Excercises

பாடம் 9

  1. पोषकः = प् + ओ + ष् + अ + क् + अः
  2. कौशलम् = क + औ + श् + अ + ल् + अ + म्
  3. भोजनशाला =भ् + ओ + ज् + अ + न् + अ + श् + आ + ल् + आ
  4. सहोदरी = स् + अ + ह् + ओ + द् + अ + र् + ई
  5. दुरवाणी = द् + ऊ + र् + अ + व् + आ + ण् + ई
  6. कृषकः = क् + ऋ + ष् + अ + क् + अः
  7. पेटिका =क् + ऋ + ष् + अ + क् + अः
  8. हरिः = ह् + अ + र् + इः
  9. धेनुः = ध् + ए + न् + उः
  10. ऋतुः = ऋ + त् + उः

பாடம்

  1. क् + उ = कुर्मःक् + ऊ + र् + म् + अः = कुर्मः + ण् + ड् + इ + क् + आ = कुण्डिका
  2. म् + अ + त् + स्+ य् + अः = मत्सयः
  3. क् + ऊ + र् + म् + अः = कुर्मः
  4. व् + ऋ + क् + ष् + अः = वृक्षः
  5. म् + अ + ण् + ड् + ऊ + क् + अः = मण्डूकः
  6. व् + अ + र् + त् + उ + ल् + अ + म् = वर्तुलम्
  7. ल् + अ + व् + अ + ङ् + ग् + अः = लवङ्गः
  8. अ + ङ् + ग् + उ + ष् + ठ् + अः = अङ्गुष्ठः
  9. त् + इ + न् + त् +र् + इ + ण् + ई = तिन्त्रिणी
  10. ग् + र् + अ + न् + थ् + अः = ग्रन्थः