ஸம்ஸ்க்ருதம் header-logo

संस्कृतवीथी - ஸம்ஸ்க்ருதம் பயில இணையதள தமிழ் வழி!!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

முதல் நிலைப்பாடங்கள் - படிவு 2 ஸம்ஸ்க்ருத நாம பதங்களும் க்ரியா பதங்களும் - பாடம் 25 - ஸம்ஸ்க்ருத எண் பெயர்கள் கூடுதல் அறிவோம் -

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - पञ्चविंशतिः पाठः - सङ्खया - किञ्चित् अधिकं पठनम्

நாம் கற்கப் போவது......

இப்படிவில் இதுவரைக் கற்றது.......


இப்பாடத்தில் கற்க இருப்பது....
  • ஸம்ஸ்க்ருத எண் பெயர்கள் கூடுதல் அறிவோம் – सङ्खयायां विषये किञ्चित् अधिकं पठनम्

ஸம்ஸ்க்ருத ஸம்பாஷணம் – सम्भाषणम् संस्कृतम्

இப்பாடத்துடன் இணைந்த ஸம்பாஷண வீடியோவைக் காண தலைப்பைக் ‘க்ளிக்’ செய்யவும். பள்ளிக்கூட வீடியோ நாம் முன்பே கற்ற பூதகால வடிவங்களின் ‘revision’ ஆக அமைகிறது.

காசியில் தன் சேமிப்பு அடங்கிய தாமிர பாத்திரத்தை இழந்த भिक्षुकः பற்றிய கதை எளிதில் புரியும் வண்ணம் நிகழ்காலத்தில் கூறப்பட்டுள்ளது. இறுதி வரிகள் மனதில் நிற்கும் வண்ணம் அமைந்துள்ளது.

गतानुगतिकोलोकः न लोकः पारमार्थिकः।
गङ्गासैकतलिङ्गेन नष्टं मे ताम्रभाजनम्।।

सङ्ख्यावाचकाः

ஸம்ஸ்க்ருத எண்களை நாம் முந்தைய படிவில் கற்றோம். எண்களுடன் தொடர்புடைய மற்ற வகையான சொற்களைக் கற்கும் முன் நாம் கற்ற ஸம்ஸ்க்ருத எண் மற்றும் எழுத்து வடிவங்களை ஒருமுறை பார்ப்போமா? ஸம்ஸ்க்ருத எண் பட்டியலைக் காண Link ஐ க்ளிக் செய்யவும்.

संकृत-सङ्ख्यारूपाणि

வாக்கியத்தில் எண்கள் மற்ற சொற்களுடன் இணையும்பொழுதுதான் பொருள் பெறுகின்றன. உதாஹரணமாக, ஒரு பெண், இரு பைகள், நூறு டாலர்கள் என. தமிழில் ஒன்று, இரண்டு, நூறு போன்ற எண்ணைக் குறிக்கும் சொற்கள் மற்ற பொருள்களுடன் இணையும் பொழுது பொதுவாக மாறுவதில்லை. எண் தனியாகவும் மற்ற பொருளைக் குறிக்கும் பொழுதும் ஒரு போலவே இருக்கின்றது. संस्कृतभाषायाम् एतौ किञ्चित् भिन्न-रीत्या व्यवह्रीयेते। ஸம்ஸ்க்ருத பாஷையில் இவ்விரண்டும் வேறுபட்டு கையாளப்படுகின்றன.

ஸங்க்யாவாசக ஶப்தங்களின் மூன்று லிங்க உரிச்சொல் வடிவங்கள் உரிய உதாஹரணங்களுடன் கீழ்க்காணும் பட்டியல்களில் தொளிவாகக் காட்டப்பட்டுள்ளன.

सङ्ख्यावाचकेषु रूपभेदः
प्रातिपदिकम्पुल्लिङ्गेस्त्रीलिङ्गेनपुंसके
एकम्एकः
एकः बालकः
एकः वृक्षः
एका
एका बालिका
एका लता
एकम्
एकं फलम्
एकं पुस्तकम्
द्वेद्वौ
द्वौ बालकौ
द्वौ वृक्षौ
द्वे
द्वे बालिके
द्वे लते
द्वे
द्वे फले
द्वे पुस्तके
त्रीणित्रयः
त्रयः बालकाः
त्रयः वृक्षाः
तिस्रः
तिस्रः बालिकाः
तिस्रः लताः
त्रीणि
त्रीणि फलानि
त्रीणि पुस्तकानि
चत्वारिचत्वारः
चत्वारः बालकाः
चत्वारः वृक्षाः
चतस्रः
चतस्रः बालिकाः
चतस्रः लताः
चत्वारि
चत्वारि फलानि
चत्वारि पुस्तकानि
समानं सङ्ख्यावाचक-रूपम्
सङ्ख्याप्रातिपदिकम्पुल्लिङ्गेस्त्रीलिङ्गेनपुंसके
पञ्चपञ्चन्पञ्च ग्रामःपञ्च महिलाःपञ्च गृहानि
षट्षष्षड् युवकःषड् युवत्यःषड् मित्राणि
सप्तसप्तन्सप्त ऋषयःसप्त मातरःसप्त मन्दिराणि
अष्टअष्टन्अष्ट वसवःअष्ट धेनवःअष्ट छत्राणि
नवनवन्नव मार्गःनव पत्रिकाःनव धान्यानि
दशदषन्दश अध्यापकःदश नर्तक्यःदश रूप्यकानि

முதல் பட்டியலில் முதல் நான்கு எண்களுக்குரிய सङ्ख्यावाचक-शब्दाः லிங்க பேதத்தைக் காட்டுகின்றன. எண் ஐந்து தொடங்கி सङ्ख्यावाचक-शब्दाः. லிங்க பேதத்தைக் காட்டுவதில்லை. மூன்று லிங்கங்களிலும் ஒரே வடிவமாக காணப்படுகின்றன. ஸங்க்யாவாசக ஸப்தங்களைப் பற்றி கவனத்தில் கொள்ள வேண்டிய விஷயங்களை கீழேக் குறிப்பிட்டுள்ளொம்.

सङ्ख्यावाचक-शब्दाःलिङ्ग-वचन-भावः
एकं, द्वे, त्रीणि, चत्वारिரூபங்கள் இவை குறிக்கும் பெயர் சொற்களின் லிங்க பேதத்தை ஒட்டி வேறுபடுகின்றன.
एकम् – एकवचनम्
द्वे – द्विवचनम्
त्रीणि, चत्वारि - बहुवचनम्
पञ्चतः नवदश पर्यन्तम्
5 முதல் 19 வரை
नपुंसकलिङ्गाः
बहुवचनान्ताः
विंशतितः नवनवतिः पर्यन्तम्
20 முதல் 99 வரை
स्त्रीलिङ्गाः
एकवचनान्ताः
शतम्नपुंसकलिङ्गः पुल्लिङ्गः वा
बहुवचनम्

अस्पुट-सङ्ख्यावाचकाः

பல சமயங்களில் எண்கள் உத்தேசமாக கூறப்படுகின்றன. ஒன்றிரண்டு, ஐந்தாறு, ஏழெட்டு என்று நாம் பல சந்தர்ப்பங்களில் கூறுகிறோம், இவ்வாறு நாம் கூறக் காரணம், ஒன்று சரியான எண்ணிக்கையை நாம் அறிந்திருக்க மாட்டோம். அல்லது எண்ணிக்கை துல்லியமாக கூறப்பட வேண்டிய அவசியம் இல்லை. ஸம்ஸ்க்ருதத்தில் இத்தகைய अस्पुट-सङ्ख्यावाचकाः பஹுவசனத்திலும் (नित्यबहुवचनम्) அவை உணர்த்தும் நாம பதங்களின் லிங்கங்களிலும் அமைகின்றன. கீழ்க் காணும் பட்டியல் இத்தகைய எண் பெயர்களை தெளிவாக விளக்குகின்றன.

सङ्ख्यावाचकःपुल्लिङ्गेस्त्रीलिङ्गेनपुंसकलिङ्गे
एकद्व
ஒன்று அல்லது இரண்டு
एकद्वाः
एकद्वाः वृक्षाः
एकद्वाः
एकद्वाः वीथ्यः
एकद्वानि
एकद्वानि गृहानि
द्वित्र
இரண்டு அல்லது மூன்று
द्वित्राः
द्वित्राः छात्राः
द्वित्राः
द्वित्राः बालिकाः
द्वित्राणि
द्वित्राणि मित्राणि
त्रिचतुर
மூன்று அல்லது நான்கு
त्रिचतुराः
त्रिचतुराः सेवकः
त्रिचतुराः
त्रिचतुराः अङ्कन्यः
त्रिचतुराणि
त्रिचतुराणि नाणकानि
चतुष्पञ्च
நான்கு அல்லது ஐந்து
चतुष्पञ्चाः
चतुष्पञ्चाः आपणाः
चतुष्पञ्चाः
चतुष्पञ्चाः धेनवः
चतुष्पञ्चानि
चतुष्पञ्चानि पात्राणि
पञ्चष
ஐந்து அல்லது ஆறு
पञ्चषाः
पञ्चषाः मुनयः
पञ्चषाः
पञ्चषाः कूप्यः
पञ्चषाणि
पञ्चषाणि वस्त्राणि
षट्सप्त
ஆறு அல்லது ஏழு
षट्सप्ताः
षट्सप्ताः भटाः
षट्सप्ताः
षट्सप्ताः मातरः
षट्सप्तानि
षट्सप्तानि विमानानि
सप्ताष्ट
ஏழு அல்லது எட்டு
सप्ताष्टाः
सप्ताष्टाः वानराः
सप्ताष्टाः
सप्ताष्टाः मालाः
सप्ताष्टानि
सप्ताष्टानि पुस्तकानि

ஸம்ஸ்க்ருத வரிசை எண்கள் – सङ्ख्येयशब्दाः

முதலாவது, இரண்டாவது, மூன்றாவது........ ஆம்! தமிழில் இச்சொற்கள் பொருட்கள் அல்லது மக்களை வரிசைப்படுத்துகின்றன. ஸம்ஸ்க்ருதத்தில் இத்தகைய சொற்கள் सङ्ख्येयशब्दाः என்று அழைக்கப் படுகின்றன. पूरण-प्रत्ययाः இணைந்து உருவாகுவதால் இவை पूरणप्रत्ययान्ताः என ஶாஸ்த்ரீயமாக அறியப்படுகின்றன. கீழேக் காணும் படங்கள் ஸங்க்யேய ஶப்தங்களை தெளிவாக விளக்குகின்றன.

கை விரல்களை வரிசைப்படுத்தும் படத்தில் अङ्गुली ஸ்த்ரீலிங்கமாவதால் सङ्ख्येयशब्दाः ஸ்த்ரிலிங்கத்தில் கொடுக்கப்பட்டுள்ளன. விரல்களின் பெயர்களில் ‘अङ्गुष्ठः’ புல்லிங்கத்திலும், மற்ற பெயர்கள் ஸ்த்ரீ லிங்கத்திலும் அமைந்துள்ளன, உதாஹரண வாக்கியங்களின் உதவியுடன் ஸங்க்யேய ஶப்தங்களின் பயன்பாட்டை அறிந்துக் கொள்ளலாம்.

सङ्ख्यासङ्ख्येय-शब्दःउदाहरण-वाक्यानि
1प्रथमः / प्रथमा / प्रथमम्अङ्गुष्ठः प्रथमा अङ्गुली।
अङ्गुल्यां प्रथमः अङ्गुष्ठः।
2द्नितीयः / द्वितीया / द्वितीयम्तर्जनी द्वितीया अङ्गुली।
अङ्गुल्यां द्वितीया तर्जनी।
3तृतीयः / तृतीया / तृतीयम्मध्यमा तृतीया अङ्गुली।
अङ्गुल्यां तृतीया मध्यमा।
4चतुर्थः / चतुर्थी / चतुर्थम्अनामिका चतुर्थी अङ्गुली।
अङ्गुल्यां चतुर्थी अनामिका।
5पञ्चमः / पञ्चमी / पञ्चमम्कनिष्ठिका पञ्चमी अङ्गुली।
अङ्गुल्यां पञ्चमि कनिष्ठिका।

प्रथमः அல்லது प्रथमा அவை உணர்த்தும் பெயரின் லிங்கத்துடன் ஒத்துப் போவதை கவனிக்கவும்.

ஸ்தானம் அல்லது இடம் என்ற பொருள் படும் स्थानकम् பதம் नपुंसकलिङ्गपदम्. படத்தில் இடங்களை உணர்த்தும் ஸங்க்யேய ஶப்தங்களும் प्रथमं स्थानम्, द्वितीयं स्थानम्, तृतीयं स्थानम् என நபும்ஸகத்தில் கொடுக்கப் பட்டுள்ளன.

ஒன்றிலிருந்து நூறு வரையுள்ள எண்களுக்குடைய सङ्ख्येयशब्दाः கீழே கொடுக்கப்பட்டுள்ளன. You may download the table by clicking it.

पूरणप्रत्ययान्ताः
सङ्ख्यासङ्ख्याशब्दःसङ्ख्येयशब्दाः
पुल्लिङ्गेस्त्रीलिङ्गेनपुंसके
1एकम्प्रथमःप्रथमाप्रथमम्
2द्वेद्वितीयःद्वितीयाद्वितीयम्
3त्रीणितृतीयःतृतीयातृतीयम्
4चत्वारिचतुर्थःचतुर्थीचतुर्थम्
5पञ्चपञ्चमःपञ्चमीपञ्चमम्
6षट्षष्ठःषष्ठीषष्ठम्
7सप्तसप्तमःसप्तमीसप्तमम्
8अष्ट / अष्टौअष्टमःअष्टमीअष्टमम्
9नवनवमःनवमीनवमम्
10दशदशमःदशमीदशमम्
11एकादशएकादशःएकादशीएकादशम्
12द्वादशद्वादशःद्वादशीद्वादशम्
13त्रयोदशत्रयोदशःत्रयोदशीत्रयोदशम्
14चतुर्दशचतुर्दशःचतुर्दशीचतुर्दशम्
15पञ्चदशपञ्चदशःपञ्चदशीपञ्चदशम्
16षोडशषोडशःषोडशीषोडशम्
17सप्तदशसप्तदशःसप्तदशीसप्तदशम्
18अष्टादशअष्टादशःअष्टादशीअष्टादशम्
19नवदशनवदशःनवदशीनवदशम्
20विंशतिःविंशः
विंशतितमः
विंशी
विंशतितमी
विंशम्
विंशतितमम्
21एकविंशतिःएकविंशः
एकविंशतितमः
एकविंशी
एकविंशतितमी
एकविंशम्
एकविंशतितमम्
22द्वाविंशतिःद्वाविंशः
द्वाविंशतितमः
द्वाविंशी
द्वाविंशतितमी
द्वाविंशम्
द्वाविंशतितमम्
23त्रयोविंशतिःत्रयोविंशः
त्रयोविंशतितमः
त्रयोविंशी
त्रयोविंशतितमी
त्रयोविंशम्
त्रयोविंशतितमम्
24चतुर्विंशतिःचतुर्विंशः
चतुर्विंशतितमः
चतुर्विंशी
चतुर्विंशतितमी
चतुर्विंशम्
चतुर्विंशतितमम्
25पञ्चविंशतिःपञ्चविंशः
पञ्चविंशतितमः
पञ्चविंशी
पञ्चविंशतितमी
पञ्चविंशम्
पञ्चविंशतितमम्
26षड्विंशतिःषड्विंशः
षड्विंशतितमः
षड्विंशी
षड्विंशतितमी
षड्विंशम्
षड्विंशतितमम्
27सप्तविंशतिःसप्तविंशः
सप्तविंशतितमः
सप्तविंशी
सप्तविंशतितमी
सप्तविंशम्
सप्तविंशतितमम्
28अष्टाविंशतिःअष्टाविंशः
अष्टाविंशतितमः
अष्टाविंशी
अष्टाविंशतितमी
अष्टाविंशम्
अष्टाविंशतितमम्
29नवविंशतिःनवविंशः
नवविंशतितमः
नवविंशी
नवविंशतितमी
नवविंशम्
नवविंशतितमम्
30त्रिंशत्त्रिंशः
त्रिंशत्तमः
त्रिंशी
त्रिंशत्तमी
त्रिंशम्
त्रिंशत्तमम्
31एकत्रिंशत्एकत्रिंशः
एकत्रिंशत्तमः
एकत्रिंशी
एकत्रिंशत्तमी
एकत्रिंशम्
एकत्रिंशत्तमम्
32द्वात्रिंशत्द्वात्रिंशः
द्वात्रिंशत्तमः
द्वात्रिंशी
द्वात्रिंशत्तमी
द्वात्रिंशम्
द्वात्रिंशत्तमम्
33त्रयस्त्रिंशत्त्रयस्त्रिंशः
त्रयस्त्रिंशत्तमः
त्रयस्त्रिंशी
त्रयस्त्रिंशत्तमी
त्रयस्त्रिंशम्
त्रयसत्रिंशत्तमम्
34चतुर्त्रिंशत्चतुर्त्रिंशः
चतुर्त्रिंशत्तमः
चतुर्त्रिंशी
चतुर्त्रिंशत्तमी
चतुर्त्रिंशम्
चतुर्त्रिंशत्तमम्
35पञ्चत्रिंशत्पञ्चत्रिंशः
पञ्चत्रिंशत्तमः
पञ्चत्रिंशी
पञ्चत्रिंशत्तमी
पञ्चत्रिंशम्
पञ्चत्रिंशत्तमम्
36षट्त्रिंशत्षट्त्रिंशः
षट्त्रिंशत्तमः
षट्त्रिंशी
षट्त्रिंशत्तमी
षट्त्रिंशम्
षट्त्रिंशत्तमम्
37सप्तत्रिंशत्सप्तत्रिंशः
सप्तत्रिंशत्तमः
सप्तत्रिंशी
सप्तत्रिंशत्तमी
सप्तत्रिंशम्
सप्तत्रिंशत्तमम्
38अष्टात्रिंशत्अष्टात्रिंशः
अष्टात्रिंशत्तमः
अष्टात्रिंशी
अष्टात्रिंशत्तमी
अष्टात्रिंशम्
अष्टात्रिंशत्तमम्
39नवत्रिंशत्नवत्रिंशः
नवत्रिंशत्तमः
नवत्रिंशी
नवत्रिंशत्तमी
नवत्रिंशम्
नवत्रिंशत्तमम्
40चत्वारिंशत्चत्वारिंशः
चत्वारिंशत्तमः
चत्वारिंशी
चत्वारिंशत्तमी
चत्वारिंशम्
चत्वारिंशत्तमम्
41एकचत्वारिंशत्एकचत्वारिंशः
एकचत्वारिंशत्तमः
एकचत्वारिंशी
एकचत्वारिंशत्तमी
एकचत्वारिंशम्
एकचत्वारिंशत्तमम्
42द्वाचत्वारिंशत्
द्विचत्वारिंशत्
द्वाचत्वारिंशः
द्वाचत्वारिंशत्तमः
द्विचत्वारिंशः
द्विचत्वारिंशत्तमः
द्वाचत्वारिंशी
द्वाचत्वारिंशत्तमी
द्विचत्वारिंशी
द्विचत्वारिंशत्तमी
द्वाचत्वारिंशम्
द्वाचत्वारिंशत्तमम्
द्विचत्वारिंशम्
द्विचत्वारिंशत्तमम्
43त्रयश्चत्वारिंशत्
त्रिचत्वारिंशत्
त्रयश्चत्वारिंशः
त्रयश्चत्वारिंशत्तमः
त्रिचत्वारिंशः
त्रिचत्वारिंषत्तमः
त्रयश्चत्वारिंशी
त्रयचत्वारिंशत्तमी
त्रिचत्वारिंशी
त्रिचत्वारिंशत्तमी
त्रयश्चत्वारिंशम्
त्रयश्चत्वारिंशत्तमम्
त्रिचत्वारिंशम्
त्रिचत्वारिंशत्तमम्
44चतुश्चत्वारिंशत्चतुश्चत्वारिंशः
चतुश्चत्वारिंशत्तमः
चतुश्चत्वारिंशी
चतुश्चत्वारिंशत्तमी
चतुश्चत्वारिंशम्
चतुश्चत्वारिंशत्तमम्
45पञ्चचत्वारिंशत्पञ्चचत्वारिंशः
पञ्चचत्वारिंशत्तमः
पञ्चचत्वारिंशी
पञ्चचत्वारिंश्त्तमी
पञ्चचत्वारिंशम्
पञ्चचत्वारिंशत्तमम्
46षट्चत्वारिंशत्षट्चत्वारिंशः
षट्चत्वारिंशत्तमः
षट्चत्वारिंशी
षट्चत्वारिंशत्तमी
षट्चत्वारिंशम्
षट्चत्वारिंशत्तमम्
47सप्तचत्वारिंशत्सप्तचत्वारिंशः
सप्तचत्वारिंशत्तमः
सप्तचत्वारिंशी
सप्तचत्वारिंशत्तमी
सप्तचत्वारिंशम्
सप्तचत्वारिंशत्तमम्
48अष्टचत्वारिंशत्
अष्टाचत्वारिंशत्
अष्टचत्वारिंशः
अष्टचत्वारिंशत्तमः
अष्टाचत्वारिंशः
अष्टाचत्वारिंशत्तमः
अष्टचत्वारिंशी
अष्टचत्वारिंशत्तमी
अष्टाचत्वारिंशी
अष्टाचत्वारिंशत्तमी
अष्टचत्वारिंशम्
अष्टचत्वारिंशत्तमम्
अष्टाचत्वारिंशम्
अष्टाचत्वारिंशत्तमम्
49नवचत्वारिंशत्नवचत्वारिंशः
नवचत्वारिंशत्तमः
नवचत्वारिंशी
नवचत्वारिंशत्तमी
नवचत्वारिंशम्
नवचत्वारिंशत्तमम्
50पञ्चाशत्पञ्चाशः
पञ्चाशत्तमः
पञ्चाशी
पञ्चाशत्तमी
पञ्चाशम्
पञ्चाषत्तमम्
51एकपञ्चाशत्एकपञ्चाशः
एकपञ्चाशत्तमः
एकपञ्चाशी
एकपञ्चाशत्तमी
एकपञ्चाशम्
एकपञ्चाशत्तमम्
52द्वापञ्चाशत्
द्वीपञ्चाशत्
द्वापञ्चाशः
द्वापञ्चाशत्तमः
द्विपञ्चाशः
द्विपञ्चाशत्तमः
द्वापञ्चाशी
द्वापञ्चाशत्तमी
द्विपञ्चाशी
द्विपञ्चाशत्तमी
द्वापञ्चाशम्
द्वापञ्चाशत्तमी
द्विपञ्चाशम्
द्विपञ्चाशत्तमम्
53त्रयःपञ्चाशत्
त्रिपञ्चाशत्
त्रयःपञ्चाशः
त्रयःपञ्चाशत्तमः
त्रिपञ्चाशः
त्रिपञ्चाशत्तमः
त्रयःपञ्चाशी
त्रयःपञ्चाशत्तमी
त्रिपञ्चाशतः
त्रिपञ्चाशत्तमी
त्रयःपञ्चाशम्
त्रयःपञ्चाशत्ततमम्
त्रिपञ्चाशम्
त्रिपञाचाशत्तमम्
54चतुःपञ्चाशत्चतुःपञ्चाशः
चतुःपञ्चाशत्तमः
चतुःपञ्चाशी
चतःपञ्चाशत्तमी
चतुःपञ्चाशम्
चतुःपञ्चाशत्तमम्
55पञ्चपञ्चाशत्पञ्चपञ्चाशः
पञ्चपञ्चाशत्तमः
पञ्चपञ्चाशी
पञ्चपञ्चाशत्तमी
पञ्चपञ्चाशम्
पञ्चपञ्चाशत्तमम्
56षट्पञ्चाशत्षट्पञ्चाशः
षट्पञ्चाशत्तमः
षट्पञ्चाशी
षट्पञ्चाशत्तमी
षट्पञ्चाशम्
षट्पञ्चाशत्तमम्
57सप्तपञ्चाशत्सप्तपञ्चाशः
सप्तपञ्चाशत्तमः
सप्तपञ्चाशी
सप्तपञ्चाशत्तमी
सप्तपञ्चाशम्
सप्तपञ्चाशत्तमम्
58अष्टपञ्चाशत्
अष्टापञ्चाशत्
अष्टपञ्चाशः
अष्टपञ्चाशत्तमः
अष्टापञ्चाशः
अष्टापञ्चाशत्तमः
अष्टपञ्चाशि
अष्टपञ्चाशत्तमी
अष्टापञ्चाशः
अष्टापञ्चाशत्तमी
अष्टपञ्चाशम्
अष्टपञ्चाशत्तमम्
अष्टापञ्चाशम्
अष्टापञ्चाशत्तमम्
59नवपञ्चाशत्नवपञ्चाशः
नवपञ्चाशत्तमः
नवपञ्चाशी
नवपञ्चाशत्तमी
नवपञ्चाशम्
नवपञ्चाशत्तमम्
60षष्टिःषष्टितमःषष्टितमीषष्टितमम्
61एकषष्टिःएकषष्टःएकषष्टीएकषष्टम्
62द्वाषष्टिः
द्विषष्टिः
द्वाषष्टः
द्विषष्टः
द्वाषष्टी
द्विषष्टी
द्वाषष्टम्
द्विषष्टम्
63त्रयःषष्टिः
त्रिषष्टिः
त्रयःषष्टः
त्रिषष्टः
त्रयःषष्टी
त्रिषष्टी
त्रयःषष्टम्
त्रिषष्टम्
64चतुःषष्टिःचतुःषष्टःचतुःषष्टीचतुःषष्टम्
65पञ्चषष्टिःपञ्चषष्टःपञ्चषष्टीपञ्चषष्टम्
66षट्षष्टिःषट्षष्टःषट्षष्टीषट्षष्टम्
67सप्तषष्टिःसप्तषष्टःसप्तषष्टीसप्तषष्टम्
68अष्टषष्टिः
अष्टाषष्टिः
अष्टषष्टः
अष्टाषष्टः
अष्टषष्टी
अष्टाषष्टी
अष्टषष्टम्
अष्टाषष्टः
69नवषष्टिःनवषष्टःनवषष्टीनवषष्टम्
70सप्ततिःसप्ततितमःसप्ततितमीसप्ततितमम्
71एकसप्ततिःएकसप्ततःएकसप्ततीएकसप्ततम्
72द्वासप्ततिः
द्विसप्ततिः
द्वासप्ततः
द्विसप्ततः
द्वासप्तती
द्विसप्तती
द्वासप्ततम्
द्विसप्ततम्
73त्रयःसप्ततिः
त्रिसप्ततिः
त्रयःसप्ततः
त्रिसप्ततः
त्रयःसप्तती
त्रिसप्तती
त्रयःसप्ततम्
त्रिसप्ततम्
74चतुःसप्ततीःचतुःसप्ततःचतुःसप्ततीचतुःसप्ततम्
75पञ्चसप्ततिःपञ्चसप्ततःपञ्चसप्ततीपञ्चसप्ततम्
76षट्सप्ततिःषट्सप्ततःषट्सप्ततीषट्सप्ततम्
77सप्तसप्ततिःसप्तसप्ततःसप्तसप्ततीसप्तसप्ततम्
78अष्टसप्ततिः
अष्टासप्ततिः
अष्टसप्ततः
अष्टासप्ततः
अष्टसप्तती
अष्टासप्तती
अष्टसप्ततम्
अष्टासप्ततम्
79नवसप्ततिःनवसप्ततःनवसप्ततीनवसप्ततम्
80अशीतिःअशीतितमःअशीतितमीअशीतितमम्
81एकाशीतिःएकाशीतःएकाशीतीएकाशीतम्
82द्वाशीतिःद्वाशीतःद्वाशीतीद्वाशीतम्
83त्रयशीतिःत्रयशीतःत्रयशीतीत्रयशीतम्
84चतुरशीतिःचतुरशीतःचतुरशीतीचतुरशीतम्
85पञ्चाशीतिःपञ्चाशीतःपञ्चाशीतीपञ्चाशीतम्
86षडशीतिःषडशीतःषडशीतीषडशीतम्
87सप्ताशीतिःसप्ताशीतःसप्ताशीतीसप्ताशीतम्
88अष्टाशीतिःअष्टाशीतःअष्टाशीतीअष्टाशीतम्
89नवाशीतिःनवाशीतःनवाशीतीनवाशीतम्
90नवतिःनवतीतमःनवतितमीनवतितमम्
91एकनवतिःएकनवतःएकनवतीएकनवतम्
92द्वानवतिः
द्विनवतिः
द्वानवतः
द्विनवतः
द्वानवती
द्विनवती
द्वानवतम्
द्विनवतम्
93त्रयोनवतिः
त्रिनवतिः
त्रयोनवतः
त्रिनवतः
त्रयोनवती
त्रिनवती
त्रयोनवतम्
त्रिनवतम्
94चतुर्नवतिःचतुर्नवतःचतुर्नवतीचतुर्नवतम्
95पञ्चनवतिःपञ्चनवतःपञ्चनवतीपञ्चनवतम्
96षण्णवतिःषण्णवतःषण्णवतीषण्णवतम्
97सप्तनवतिःसप्तनवतःसप्तनवतीसप्तनवतम्
98अष्टनवतिः
अष्टानवतिः
अष्टनवतः
अष्टानवतः
अष्टनवती
अष्टानवती
अष्टनवतम्
अष्टानवतम्
99नवनवतिःनवनवतः
नवनवतितमः
नवनवती
नवनवतितमी
नवनवतम्
नवनवतितमम्
100शतम्शततमःशततमीशततमम्

எண்கள் சம்பந்தமான எளிய பயிற்சியுடன் இப்பாடத்தை நிறைவு செய்கிறோம். लघु-अभ्यासं कृत्वा पाठं समापयाम।

பயிற்சிப் பாடம் - अभ्यास-प्रश्नानि

  1. கோடிட்ட இடத்தை அடைப்பில் காணப்படும் எண்ணுக்குரிய ஸங்க்யா-வாசக ஶப்தம் எழுதவும். आवरणे विद्यमानायाः सङ्ख्यायाः सङ्ख्यावाचक-शब्देन रिक्तस्थानम् पूरयन्तु।

    उदाहरणम्

    ______ हस्तौ (2)
    पुल्लिङ्गः द्विवचनम्
    द्वौ हस्तौ.

    1. _______ आदित्याः (12)
    2. _______ युगानि (4)
    3. _______ आरक्षकाः (80)
    4. _______ पिपिलिकाः (18)
    5. _____ चित्रे (2) (चित्रम् चित्रे चित्राणि)
    6. ______ छात्राः (40)
    7. _____ नद्यः (11)
    8. ______ महिला (1)
    9. _____ धावनानि (100)
    10. _____ ग्रामाः (64)

  2. கோடிட்ட இடங்களில் அடைப்பில் காணும் எண்ணின் வரிசை எண்ணை (पूरणप्रत्ययान्तः) எழுதவும். आवरणे विद्यमानायाः सङ्ख्यायाः सङ्ख्यावाचक-शब्देन रिक्तस्थानम् पूरयन्तु।
    1. पाण्डवानाम् ______ युधिष्ठिरः। (1)
    2. मालती मम ____ पुत्री। (3)
    3. _____ पाठः (12)
    4. _____ तिथिः (4)
    5. _____ दिनाङ्कः (25)
    6. _____ स्थानकम् (5)
    7. ______ रात्री (13)
    8. --------- दिवसः (42)
    9. ______ प्रयत्नः (17)
    10. ______ मेलनम् (1)

उत्तराणि पश्यतु! - விடைகளைக் காண!       

இப்பாடத்தைப் பற்றிய உங்கள் அனுபவங்களையும் பரிந்துரைகளையும் எங்களுடன் பகிர்ந்துக் கொள்ளுங்கள். இலவசமாகப் பதிவுச் செய்து உங்கள் கருத்துக்களை Post செய்யவும். சந்தேகங்கள் தெளிவு பெற samskrit@samskritaveethy.com க்கு எழுதுங்கள்.
நாம் இதுவரை கற்றது.......


ஸம்ஸ்க்ருத கல்விக்கான ஆதாரமாக விளங்கும் ஆரம்ப பாடங்களை முதல் நிலை – இரண்டாவது படிவில் கற்றோம். அடுத்தப் படிவில் வாக்கிய அமைப்பகள், வகைகள் பற்றி கற்க இருக்கிறோம். அதற்கு முன் இப்படிவில் கற்ற பாடங்களின் சுருக்கத்தைப் பார்ப்போம். நமது அடுத்தப் பாடம்......
பாடம் 26: ஸம்ஸ்க்ருத நாம க்ரியா பதங்கள் Revision- नामपदानि क्रियापदानि पुनःस्मारणम्

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...