Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

प्रथमगणः-भ्वादिः-परस्मैपदिनः धातवः

प्रथमगणे प्रधानभूताः परस्मैपदिनः घातवः
भूखाद्निन्द्अट्
पठ्क्रीड्चर्व् रक्ष्
जप्फल्हस्स्मृ
चल्पत्भ्रम्गै
पास्थादाश्रु
तॄनम्गम्त्यज्
दृश्कृष्वद्


भू सत्तायाम्( to exist, to become, to be, to happen )



लट् - Present Tense
प्र.पुभवतिभवतःभवन्ति
म.पुभवसिभवथःभवथ
उ.पुभवामिभवावःभवामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुबभूवबभूवतुःबभूवुः
म.पुबभूविथबभूवथुःबभूव
उ.पुबभूवबभूविवबभूविम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुभविताभवितारौभवितारः
म.पुभवितासिभवितास्थःभवितास्थ
उ.पुभवितास्मिभवितास्वःभवितास्मः

ऌट् - Simple Future
प्र.पुभविष्यतिभविष्यतःभविष्यन्ति
म.पुभविष्यसिभविष्यथःभविष्यथ
उ.पुभविष्यामिभविष्यावःभविष्यामः

लोट् - Imperative Mood
प्र.पुभवतु , भवतात्भवताम्भवन्तु
म.पुभव , भवतात्भवतम्भवत
उ.पुभवानिभवावभवाम

लङ् - Simple Past Tense
प्र.पुअभवत्अभवताम्अभवन्
म.पुअभवःअभवतम्अभवत
उ.पुअभवम्अभवावअभवाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुभवेत्भवेताम्भवेयुः
म.पुभवेःभवेतम्भवेत
उ.पुभवेयम्भवेवभवेम

आशीर्लिङ् Benedictive Mood
प्र.पुभूयात्भूयास्ताम्भूयासुः
म.पुभूयाःभूयास्तम्भूयास्त
उ.पुभूयासम्भूयास्वभूयास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअभूत्अभूताम्अभूवन्
म.पुअभूःअभूतम्अभूत
उ.पुअभूवम्अभूवअभूम

ऌङ Conditional Mood
प्र.पुअभविष्यत्अभविष्यताम्अभविष्यन्
म.पुअभविष्यःअभविष्यतम्अभविष्यत
उ.पुअभविष्यम्अभविष्यावअभविष्याम



खादृँ भक्षणे( to eat, to consume )



लट् - Present Tense
प्र.पुखादतिखादतःखादन्ति
म.पुखादसिखादथःखादथ
उ.पुखादामिखादावःखादामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुचखादचखादतुःचखादुः
म.पुचखादिथचखादथुःचखाद
उ.पुचखादचखादिवचखादिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुखादिताखादितारौखादितारः
म.पुखादितासिखादितास्थःखादितास्थ
उ.पुखादितास्मिखादितास्वःखादितास्मः

ऌट् - Simple Future
प्र.पुखादिष्यतिखादिष्यतःखादिष्यन्ति
म.पुखादिष्यसिखादिष्यथःखादिष्यथ
उ.पुखादिष्यामिखादिष्यावःखादिष्यामः

लोट् - Imperative Mood
प्र.पुखादतु , खादतात्खादताम्खादन्तु
म.पुखाद , खादतात्खादतम्खादत
उ.पुखादानिखादावखादाम

लङ् - Simple Past Tense
प्र.पुअखादत्अखादताम्अखादन्
म.पुअखादःअखादतम्अखादत
उ.पुअखादम्अखादावअखादाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुखादेत्खादेताम्खादेयुः
म.पुखादेःखादेतम्खादेत
उ.पुखादेयम्खादेवखादेम

आशीर्लिङ् Benedictive Mood
प्र.पुखाद्यात्खाद्यास्ताम्खाद्यासुः
म.पुखाद्याःखाद्यास्तम्खाद्यास्त
उ.पुखाद्यासम्खाद्यास्वखाद्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअखादीत्अखादिष्टाम्अखादिषुः
म.पुअखादीःअखादिष्टम्अखादिष्ट
उ.पुअखादिषम्अखादिष्वअखादिष्म

ऌङ Conditional Mood
प्र.पुअखादिष्यत्अखादिष्यताम्अखादिष्यन्
म.पुअखादिष्यःअखादिष्यतम्अखादिष्यत
उ.पुअखादिष्यम्अखादिष्यावअखादिष्याम



णिदिँ कुत्सायाम्( to blame, to condemn )



लट् - Present Tense
प्र.पुनिन्दतिनिन्दतःनिन्दन्ति
म.पुनिन्दसिनिन्दथःनिन्दथ
उ.पुनिन्दामिनिन्दावःनिन्दामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुनिनिन्दनिनिन्दतुःनिनिन्दुः
म.पुनिनिन्दिथनिनिन्दथुःनिनिन्द
उ.पुनिनिन्दनिनिन्दिवनिनिन्दिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुनिन्दितानिन्दितारौनिन्दितारः
म.पुनिन्दितासिनिन्दितास्थःनिन्दितास्थ
उ.पुनिन्दितास्मिनिन्दितास्वःनिन्दितास्मः

ऌट् - Simple Future
प्र.पुनिन्दिष्यतिनिन्दिष्यतःनिन्दिष्यन्ति
म.पुनिन्दिष्यसिनिन्दिष्यथःनिन्दिष्यथ
उ.पुनिन्दिष्यामिनिन्दिष्यावःनिन्दिष्यामः

लोट् - Imperative Mood
प्र.पुनिन्दतु , निन्दतात्निन्दताम्निन्दन्तु
म.पुनिन्द , निन्दतात्निन्दतम्निन्दत
उ.पुनिन्दानिनिन्दावनिन्दाम

लङ् - Simple Past Tense
प्र.पुअनिन्दत्अनिन्दताम्अनिन्दन्
म.पुअनिन्दःअनिन्दतम्अनिन्दत
उ.पुअनिन्दम्अनिन्दावअनिन्दाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुनिन्देत्निन्देताम्निन्देयुः
म.पुनिन्देःनिन्देतम्निन्देत
उ.पुनिन्देयम्निन्देवनिन्देम

आशीर्लिङ् Benedictive Mood
प्र.पुनिन्द्यात्निन्द्यास्ताम्निन्द्यासुः
म.पुनिन्द्याःनिन्द्यास्तम्निन्द्यास्त
उ.पुनिन्द्यासम्निन्द्यास्वनिन्द्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअनिन्दीत्अनिन्दिष्टाम्अनिन्दिषुः
म.पुअनिन्दीःअनिन्दिष्टम्अनिन्दिष्ट
उ.पुअनिन्दिषम्अनिन्दिष्वअनिन्दिष्म

ऌङ Conditional Mood
प्र.पुअनिन्दिष्यत्अनिन्दिष्यताम्अनिन्दिष्यन्
म.पुअनिन्दिष्यःअनिन्दिष्यतम्अनिन्दिष्यत
उ.पुअनिन्दिष्यम्अनिन्दिष्यावअनिन्दिष्याम



अटँ गतौ( to wander )



लट् - Present Tense
प्र.पुअटतिअटतःअटन्ति
म.पुअटसिअटथःअटथ
उ.पुअटामििअटावःअटामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुआटआटतुःआटुः
म.पुआटिथआटथुःआट
उ.पुआटआटिवआटिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुअटिताअटितारौअटितारः
म.पुअटितासिअटितास्थःअटितास्थ
उ.पुअटितास्मिअटितास्वःअटितास्मः

ऌट् - Simple Future
प्र.पुअटिष्यतिअटिष्यतःअटिष्यन्ति
म.पुअटिष्यसिअटिष्यथःअटिष्यथ
उ.पुअटिष्यामिअटिष्यावःअटिष्यामः

लोट् - Imperative Mood
प्र.पुअटतु , अटतात्अटताम्अटन्तु
म.पुअट , अटतात्अटतम्अटत
उ.पुअटानिअटावअटाम

लङ् - Simple Past Tense
प्र.पुआटत्आटताम्आटन्
म.पुआटःआटतम्आटत
उ.पुआटम्आटावआटाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुअटेत्अटेताम्अटेयुः
म.पुअटेःअटेतम्अटेत
उ.पुअटेयम्अटेवअटेम

आशीर्लिङ् Benedictive Mood
प्र.पुअट्यात्अट्यास्ताम्अट्यासुः
म.पुअट्याःअट्यास्तम्अट्यास्त
उ.पुअट्यासम्अट्यास्वअट्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुआटीत्आटिष्टाम्आटिषुः
म.पुआटीःआटिष्टम्आटिष्ट
उ.पुआटिषम्आटिष्वआटिष्म

ऌङ Conditional Mood
प्र.पुआटिष्यत्आटिष्यताम्आटिष्यन्
म.पुआटिष्यःआटिष्यतम्आटिष्यत
उ.पुआटिष्यम्आटिष्यावआटिष्याम



पठँ व्यक्तायां वाचि( to learn, to read, to study, to recite )



लट् - Present Tense
प्र.पुपठतिपठतःपठन्ति
म.पुपठसिपठथःपठथ
उ.पुपठामिपठावःपठामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुपपाठपेठतुःपेठुः
म.पुपेठिथपेठथुःपेठ
उ.पुपपठ , पपाठपेठिवपेठिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुपठितापठितारौपठितारः
म.पुपठितासिपठितास्थःपठितास्थ
उ.पुपठितास्मिपठितास्वःभवितास्मः

ऌट् - Simple Future
प्र.पुपठिष्यतिपठिष्यतःपठिष्यन्ति
म.पुपठिष्यसिपठिष्यथःपठिष्यथ
उ.पुपठिष्यामिपठिष्यावःपठिष्यामः

लोट् - Imperative Mood
प्र.पुपठतु , पठतात्पठताम्पठन्तु
म.पुपठ , पठतात्पठतम्पठत
उ.पुपठानिपठावपठाम

लङ् - Simple Past Tense
प्र.पुअपठत्अपठताम्अपठन्
म.पुअपठःअपठतम्अपठत
उ.पुअपठम्अपठावअपठाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुपठेत्पठेताम्पठेयुः
म.पुपठेःपठेतम्पठेत
उ.पुपठेयम्पठेवपठेम

आशीर्लिङ् Benedictive Mood
प्र.पुपठ्यात्पठ्यास्ताम्पठ्यासुः
म.पुपठ्याःपठ्यास्तम्पठ्यास्त
उ.पुपठ्यासम्पठ्यास्वपठ्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअपठीत् , अपाठीत्अपठिष्टाम् , अपाठिष्टाम्अपठिषुः , अपाठिषुः
म.पुअपठीः , अपाठीःअपठिष्टम् , अपाठिष्टम्अपठिष्ट , अपाठिष्ट
उ.पुअपठिषम् , अपाठिषम्अपठिष्व , अपाठिष्वअपठिष्म , अपाठिष्म

ऌङ Conditional Mood
प्र.पुअपठिष्यत्अपठिष्यताम्अपठिष्यन्
म.पुअपठिष्यःअपठिष्यतम्अपठिष्यत
उ.पुअपठिष्यम्अपठिष्यावअपठिष्याम



क्रीड् (क्रीडृँ) विहारे( to amuse oneself, to play )



लट् - Present Tense
प्र.पुक्रीडतिक्रीडतःक्रीडन्ति
म.पुक्रीडसिक्रीडथःक्रीडथ
उ.पुक्रीडामिक्रीडावःक्रीडामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुचिक्रीडचिक्रीडतुःचिक्रीडुः
म.पुचिक्रीडिथचिक्रीडथुःचिक्रीड
उ.पुचिक्रीडचिक्रीडिवचिक्रीडिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुक्रीडिताक्रीडितारौक्रीडितारः
म.पुक्रीडितासिक्रीडितास्थःक्रीडितास्थ
उ.पुक्रीडितास्मिक्रीडितास्वःक्रीडितास्मः

ऌट् - Simple Future
प्र.पुक्रीडिष्यतिक्रीडिष्यतःक्रीडिष्यन्ति
म.पुक्रीडिष्यसिक्रीडिष्यथःक्रीडिष्यथ
उ.पुक्रीडिष्यामिक्रीडिष्यावःक्रीडिष्यामः

लोट् - Imperative Mood
प्र.पुक्रीडतु , क्रीडतात्क्रीडताम्क्रीडन्तु
म.पुक्रीड , क्रीडतात्क्रीडतम्क्रीडत
उ.पुक्रीडानिक्रीडावक्रीडाम

लङ् - Simple Past Tense
प्र.पुअक्रीडत्अक्रीडताम्अक्रीडन्
म.पुअक्रीडःअक्रीडतम्अक्रीडत
उ.पुअक्रीडम्अक्रीडावअक्रीडाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुक्रीडेत्क्रीडेताम्क्रीडेयुः
म.पुक्रीडेःक्रीडेतम्क्रीडेत
उ.पुक्रीडेयम्क्रीडेवक्रीडेम

आशीर्लिङ् Benedictive Mood
प्र.पुक्रीड्यात्क्रीड्यास्ताम्क्रीड्यासुः
म.पुक्रीड्याःक्रीड्यास्तम्क्रीड्यास्त
उ.पुक्रीड्यासम्क्रीड्यास्वक्रीड्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअक्रीडीत्अक्रीडिष्टाम्अक्रीडिषुः
म.पुअक्रीडीःअक्रीडिष्टम्अक्रीडिष्ट
उ.पुअक्रीडिषम्अक्रीडिष्वअक्रीडिष्म

ऌङ Conditional Mood
प्र.पुअक्रीडिष्यत्अक्रीडिष्यताम्अक्रीडिष्यन्
म.पुअक्रीडिष्यःअक्रीडिष्यतम्अक्रीडिष्यत
उ.पुअक्रीडिष्यम्अक्रीडिष्यावअक्रीडिष्याम



चर्वँ (चर्व्) अदने( to amuse oneself, to play )



लट् - Present Tense
प्र.पुचर्वतिचर्वतःचर्वन्ति
म.पुचर्वसिचर्वथःचर्वथ
उ.पुचर्वामिचर्वावःचर्वामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुचचर्वचचर्वतुःचचर्वुः
म.पुचचर्विथचचर्वथुःचचर्व
उ.पुचचर्वचचर्विवचचर्विम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुचर्विताचर्वितारौचर्वितारः
म.पुचर्वितासिचर्वितास्थःचर्वितास्थ
उ.पुचर्वितास्मिचर्वितास्वःचर्वितास्मः

ऌट् - Simple Future
प्र.पुचर्विष्यतिचर्विष्यतःचर्विष्यन्ति
म.पुचर्विष्यसिचर्विष्यथःचर्विष्यथ
उ.पुचर्विष्यामिचर्विष्यावःचर्विष्यामः

लोट् - Imperative Mood
प्र.पुचर्वतु , चर्वतात्चर्वताम्चर्वन्तु
म.पुचर्व , चर्वतात्चर्वतम्चर्वत
उ.पुचर्वानिचर्वावचर्वाम

लङ् - Simple Past Tense
प्र.पुअचर्वत्अचर्वताम्अचर्वन्
म.पुअचर्वःअचर्वतम्अचर्वत
उ.पुअचर्वम्अचर्वावअचर्वाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुचर्वेत्चर्वेताम्चर्वेयुः
म.पुचर्वेःचर्वेतम्चर्वेत
उ.पुचर्वेयम्चर्वेवचर्वेम

आशीर्लिङ् Benedictive Mood
प्र.पुचर्व्यात्चर्व्यास्ताम्चर्व्यासुः
म.पुचर्व्याःचर्व्यास्तम्चर्व्यास्त
उ.पुचर्व्यासम्चर्व्यास्वचर्व्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअचर्वीत्अचर्विष्टाम्अचर्विषुः
म.पुअचर्वीःअचर्विष्टम्अचर्विष्ट
उ.पुअचर्विषम्अचर्विष्वअचर्विष्म

ऌङ Conditional Mood
प्र.पुअचर्विष्यत्अचर्विष्यताम्अचर्विष्यन्
म.पुअचर्विष्यःअचर्विष्यतम्अचर्विष्यत
उ.पुअचर्विष्यम् अचर्विष्यावअचर्विष्याम



रक्षँ पालने( to protect, to watch, to take care of )



लट् - Present Tense
प्र.पुरक्षतिरक्षतःरक्षन्ति
म.पुरक्षसिरक्षथःरक्षथ
उ.पुरक्षामिरक्षावःरक्षामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुररक्षररक्षतुःररक्षुः
म.पुररक्षिथररक्षथुःररक्ष
उ.पुररक्षररक्षिवररक्षिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुरक्षितारक्षितारौरक्षितारः
म.पुरक्षितासिरक्षितास्थःरक्षितास्थ
उ.पुरक्षितास्मिरक्षितास्वःरक्षितास्मः

ऌट् - Simple Future
प्र.पुरक्षिष्यतिरक्षिष्यतःरक्षिष्यन्ति
म.पुरक्षिष्यसिरक्षिष्यथःरक्षिष्यथ
उ.पुरक्षिष्यामिरक्षिष्यावःरक्षिष्यामः

लोट् - Imperative Mood
प्र.पुरक्षतु , रक्षतात्रक्षताम्रक्षन्तु
म.पुरक्ष , रक्षतात्रक्षतम्रक्षत
उ.पुरक्षाणिरक्षावरक्षाम

लङ् - Simple Past Tense
प्र.पुअरक्षत्अरक्षताम्अरक्षन्
म.पुअरक्षःअरक्षतम्अरक्षत
उ.पुअरक्षम्अरक्षावअरक्षाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुरक्षेत्रक्षेताम्रक्षेयुः
म.पुरक्षेःरक्षेतम्रक्षेत
उ.पुरक्षेयम्रक्षेवरक्षेम

आशीर्लिङ् Benedictive Mood
प्र.पुरक्ष्यात्रक्ष्यास्ताम्रक्ष्यासुः
म.पुरक्ष्याःरक्ष्यास्तम्रक्ष्यास्त
उ.पुरक्ष्यासम्रक्ष्यास्वरक्ष्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअरक्षीत्अरक्षिष्टाम्अरक्षिषुः
म.पुअरक्षीःअरक्षिष्टम्अरक्षिष्ट
उ.पुअरक्षिषम्अरक्षिष्वअरक्षिष्म

ऌङ Conditional Mood
प्र.पुअरक्षिष्यत्अरक्षिष्यताम्अरक्षिष्यन्
म.पुअरक्षिष्यःअरक्षिष्यतम्अरक्षिष्यत
उ.पुअरक्षिष्यम्अरक्षिष्यावअरक्षिष्याम



जपँ व्यक्तायां वाचि मानसे च( to speak, to meditate)



लट् - Present Tense
प्र.पुजपतिजपतःजपन्ति
म.पुजपसिजपथःजपथ
उ.पुजपामिजपावःजपामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुजजापजेपतुःजेपुः
म.पुजेपिथजेपथुःजेप
उ.पुजजप , जजापजेपिवजेपिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुजपिताजपितारौजपितारः
म.पुजपितासिजपितास्थःजपितास्थ
उ.पुजपितास्मिजपितास्वःजपितास्मः

ऌट् - Simple Future
प्र.पुजपिष्यतिजपिष्यतःजपिष्यन्ति
म.पुजपिष्यसिजपिष्यथःजपिष्यथ
उ.पुजपिष्यामिजपिष्यावःजपिष्यामः

लोट् - Imperative Mood
प्र.पुजपतु , जपतात्जपताम्जपन्तु
म.पुजप , जपतात्जपतम्जपत
उ.पुजपानिजपावजपाम

लङ् - Simple Past Tense
प्र.पुअजपत्अजपताम्अजपन्
म.पुअजपःअजपतम्अजपत
उ.पुअजपम्अजपावअजपाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुजपेत्जपेताम्जपेयुः
म.पुजपेःजपेतम्जपेत
उ.पुजपेयम्जपेवजपेम

आशीर्लिङ् Benedictive Mood
प्र.पुजप्यात्जप्यास्ताम्जप्यासुः
म.पुजप्याःजप्यास्तम्जप्यास्त
उ.पुजप्यासम्जप्यास्वजप्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअजपीत् , अजापीत्अजपिष्टाम् , अजापिष्टाम्अजपिषुः , अजापिषुः
म.पुअजपीः , अजापीःअजपिष्टम् , अजापिष्टम्अजपिष्ट , अजापिष्ट
उ.पुअजपिषम् , अजापिषम्अजपिष्व , अजापिष्वअजपिष्म , अजापिष्म

ऌङ Conditional Mood
प्र.पुअजपिष्यत्अजपिष्यताम्अजपिष्यन्
म.पुअजपिष्यःअजपिष्यतम्अजपिष्यत
उ.पुअजपिष्यम्अजपिष्यावअजपिष्याम



फलँ निष्पत्तौ( to succeed, to get good results)



लट् - Present Tense
प्र.पुफलतिफलतःफलन्ति
म.पुफलसिफलथःफलथ
उ.पुफलामिफलावःफलामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुपफालफेलतुःफेलुः
म.पुफेलिथफेलथुःफेल
उ.पुपफल , पफालफेलिवफेलिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुफलिताफलितारौफलितारः
म.पुफलितासिफलितास्थःफलितास्थ
उ.पुफलितास्मिफलितास्वःफलितास्मः

ऌट् - Simple Future
प्र.पुफलिष्यतिफलिष्यतःफलिष्यन्ति
म.पुफलिष्यसिफलिष्यथःफलिष्यथ
उ.पुफलिष्यामिफलिष्यावःफलिष्यामः

लोट् - Imperative Mood
प्र.पुफलतु , फलतात्फलताम्फलन्तु
म.पुफल , फलतात्फलतम्फलत
उ.पुफलानिफलावफलाम

लङ् - Simple Past Tense
प्र.पुअफलत्अफलताम्अफलन्
म.पुअफलःअफलतम्अफलत
उ.पुअफलम्अफलावअफलाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुफलेत्फलेताम्फलेयुः
म.पुफलेःफलेतम्फलेत
उ.पुफलेयम्फलेवफलेम

आशीर्लिङ् Benedictive Mood
प्र.पुफल्यात्फल्यास्ताम्फल्यासुः
म.पुफल्याःफल्यास्तम्फल्यास्त
उ.पुफल्यासम्फल्यास्वफल्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअफालीत्अफालिष्टाम्अफालिषुः
म.पुअफालीःअफालिष्टम्अफालिष्ट
उ.पुअफालिषम्अफालिष्वअफालिष्म

ऌङ Conditional Mood
प्र.पुअफलिष्यत्अफलिष्यताम्अफलिष्यन्
म.पुअफलिष्यःअफलिष्यतम्अफलिष्यत
उ.पुअफलिष्यम्अफलिष्यावअफलिष्याम



हसेँ हसने( to laugh, to smile, to joke, to ridicule )



लट् - Present Tense
प्र.पुहसतिहसतःहसन्ति
म.पुहससिहसथःहसथ
उ.पुहसामिहसावःहसामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुजहासजहसतुःजहसुः
म.पुजहसिथजहसथुःजहस
उ.पुजहस , जहासजहसिवजहसिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुहसिताहसितारौहसितारः
म.पुहसितासिहसितास्थःहसितास्थ
उ.पुहसितास्मिहसितास्वः हसितास्मः

ऌट् - Simple Future
प्र.पुहसिष्यतिहसिष्यतःहसिष्यन्ति
म.पुहसिष्यसिहसिष्यथःहसिष्यथ
उ.पुहसिष्यामिहसिष्यावःहसिष्यामः

लोट् - Imperative Mood
प्र.पुहसतु , हसतात्हसताम्हसन्तु
म.पुहस , हसतात्हसतम्हसत
उ.पुहसानिहसावहसाम

लङ् - Simple Past Tense
प्र.पुअहसत्अहसताम्अहसन्
म.पुअहसःअहसतम्अहसत
उ.पुअहसम्अहसावअहसाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुहसेत्हसेताम्हसेयुः
म.पुहसेःहसेतम्हसेत
उ.पुहसेयम्हसेवहसेम

आशीर्लिङ् Benedictive Mood
प्र.पुहस्यात्हस्यास्ताम्हस्यासुः
म.पुहस्याःहस्यास्तम्हस्यास्त
उ.पुहस्यासम्हस्यास्वहस्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअहसीत्अहसिष्टाम्अहसिषुः
म.पुअहसीःअहसिष्टम्अहसिष्ट
उ.पुअहसिषम्अहसिष्वअहसिष्म

ऌङ Conditional Mood
प्र.पुअहसिष्यत्अहसिष्यताम्अहसिष्यन्
म.पुअहसिष्यःअहसिष्यतम्अहसिष्यत
उ.पुअहसिष्यम्अहसिष्याव अहसिष्याम



स्मृ आध्याने ( to remember, to recollect, to think upon )



लट् - Present Tense
प्र.पुस्मरतिस्मरतःस्मरन्ति
म.पुस्मरसिस्मरथःस्मरथ
उ.पुस्मरामिस्मरावःस्मरामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुसस्मारसस्मरतुःसस्मरुः
म.पुसस्मरिथ , सस्मर्थसस्मरथुःसस्मर
उ.पुसस्मर , सस्मारसस्मरिवसस्मरिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुस्मर्तास्मर्तारौस्मर्तारः
म.पुस्मर्तासिस्मर्तास्थःस्मर्तास्थ
उ.पुस्मर्तास्मिस्मर्तास्वः स्मर्तास्मः

ऌट् - Simple Future
प्र.पुस्मरिष्यतिस्मरिष्यतःस्मरिष्यन्ति
म.पुस्मरिष्यसिस्मरिष्यथःस्मरिष्यथ
उ.पुस्मरिष्यामिस्मरिष्यावःस्मरिष्यामः

लोट् - Imperative Mood
प्र.पुस्मरतु , स्मरतात्स्मरताम्स्मरन्तु
म.पुस्मर , स्मरतात्स्मरतम्स्मरत
उ.पुस्मराणिस्मरावस्मराम

लङ् - Simple Past Tense
प्र.पुअस्मरत्अस्मरताम्अस्मरन्
म.पुअस्मरःअस्मरतम्अस्मरत
उ.पुअस्मरम्अस्मरावअस्मराम

विधिलिङ् Potential Mood(past) Tense
प्र.पुस्मरेत्स्मरेताम्स्मरेयुः
म.पुस्मरेःस्मरेतम्स्मरेत
उ.पुस्मरेयम्स्मरेवस्मरेम

आशीर्लिङ् Benedictive Mood
प्र.पुस्मर्यात्स्मर्यास्ताम्स्मर्यासुः
म.पुस्मर्याःस्मर्यास्तम्स्मर्यास्त
उ.पुस्मर्यासम्स्मर्यास्वस्मर्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअस्मारीत्अस्मारिष्टाम्अस्मारिषुः
म.पुअस्मारीःअस्मारिष्टम्अस्मारिष्ट
उ.पुअस्मारिषम्अस्मारिष्वअस्मारिष्म

ऌङ Conditional Mood
प्र.पुअस्मरिष्यत्अस्मरिष्यताम्अस्मरिष्यन्
म.पुअस्मरिष्यःअस्मरिष्यतम्अस्मरिष्यत
उ.पुअस्मरिष्यम्अस्मरिष्यावअस्मरिष्याम



चल् कम्पने ( to move, to walk, to shake )



लट् - Present Tense
प्र.पुचलतिचलतःचलन्ति
म.पुचलसिचलथःचलथ
उ.पुचलामिचलावःचलामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुचचालचेलतुःचेलुः
म.पुचेलिथचेलथुःचेल
उ.पुचचल , चचालचेलिवचेलिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुचलिताचलितारौचलितारः
म.पुचलितासिचलितास्थःचलितास्थ
उ.पुचलितास्मिचलितास्वःचलितास्मः

ऌट् - Simple Future
प्र.पुचलिष्यतिचलिष्यतःचलिष्यन्ति
म.पुचलिष्यसिचलिष्यथःचलिष्यथ
उ.पुचलिष्यामिचलिष्यावःचलिष्यावः

लोट् - Imperative Mood
प्र.पुचलतु , चलतात्चलताम्चलन्तु
म.पुचल , चलतात्चलतम्चलत
उ.पुचलानिचलावचलाम

लङ् - Simple Past Tense
प्र.पुअचलत्अचलताम्अचलन्
म.पुअचलःअचलतम्अचलत
उ.पुअचलम्अचलावअचलाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुचलेत्चलेताम्चलेयुः
म.पुचलेःचलेतम्चलेत
उ.पुचलेयम्चलेवचलेम

आशीर्लिङ् Benedictive Mood
प्र.पुचल्यात्चल्यास्ताम्चल्यासुः
म.पुचल्याःचल्यास्तम्चल्यास्त
उ.पुचल्यासम्चल्यास्वचल्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअचालीत्अचालिष्टाम्अचालिषुः
म.पुअचालीःअचालिष्टम्अचालिष्ट
उ.पुअचालिषम्अचालिष्वअचालिष्म

ऌङ Conditional Mood
प्र.पुअचलिष्यत्अचलिष्यताम्अचलिष्यन्
म.पुअचलिष्यःअचलिष्यतम्अचलिष्यत
उ.पुअचलिष्यम्अचलिष्यावअचलिष्याम



पतॢँ गतौ( to go )



लट् - Present Tense
प्र.पुपततिपततःपतन्ति
म.पुपतसिपतथःपतथ
उ.पुपतामिपतावःपतामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुपपातपेततुःपेतुः
म.पुपेतिथपेतथुःपेत
उ.पुपत , पपातपेतिवपेतिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुपतितापतितारौपतितारः
म.पुपतितासिपतितास्थःपतितास्थ
उ.पुपतितास्मिपतितास्वःपतितास्मः

ऌट् - Simple Future
प्र.पुपतिष्यतिपतिष्यतःपतिष्यन्ति
म.पुपतिष्यसिपतिष्यथःपतिष्यथ
उ.पुपतिष्यामिपतिष्यावःपतिष्यामः

लोट् - Imperative Mood
प्र.पुपततु , पततात्पतताम्पतन्तु
म.पुपत , पततात्पततम्पतत
उ.पुपतानिपतावपताम

लङ् - Simple Past Tense
प्र.पुअपतत्अपतताम्अपतन्
म.पुअपतःअपततम्अपतत
उ.पुअपतम्अपतावअपताम

विधिलिङ् Potential Mood(past) Tense
प्र.पुपतेत्पतेताम्पतेयुः
म.पुपतेःपतेतम्पतेत
उ.पुपतेयम्पतेवपतेम

आशीर्लिङ् Benedictive Mood
प्र.पुपत्यात्पत्यास्ताम्पत्यासुः
म.पुपत्याःपत्यास्तम्पत्यास्त
उ.पुपत्यासम्पत्यास्वपत्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअपप्तत्अपप्तताम्अपप्तन्
म.पुअपप्तःअपप्ततम्अपप्तत
उ.पुअपप्तम्अपप्तावअपप्ताम

ऌङ Conditional Mood
प्र.पुअपतिष्यत्अपतिष्यताम्अपतिष्यन्
म.पुअपतिष्यःअपतिष्यतम्अपतिष्यत
उ.पुअपतिष्यम्अपतिष्यावअपतिष्याम



भ्रमुँ चलने( to walk, to wander, to roam )



लट् - Present Tense
प्र.पुभ्रमति , भ्रम्यतिभ्रमतः , भ्रम्यतःभ्रमन्ति , भ्रम्यन्ति
म.पुभ्रमसि , भ्रम्यसिभ्रमथः , भ्रम्यथःभ्रमथ , भ्रम्यथ
उ.पुभ्रमामि , भ्रम्यामिभ्रमावः , भ्रम्यावःभ्रमामः , भ्रम्यामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुबभ्रामबभ्रमतुः , भ्रेमतुःबभ्रमुः , भ्रेमुः
म.पुबभ्रमिथ , भ्रेमिथबभ्रमथुः , भ्रेमथुःबभ्रम , भ्रेम
उ.पुबभ्रम , बभ्रामबभ्रमिव , भ्रेमिवबभ्रमिम , भ्रेमिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुभ्रमिताभ्रमितारौभ्रमितारः
म.पुभ्रमितासिभ्रमितास्थःभ्रमितास्थ
उ.पुभ्रमितास्मिभ्रमितास्वःभ्रमितास्मः

ऌट् - Simple Future
प्र.पुभ्रमिष्यतिभ्रमिष्यतःभ्रमिष्यन्ति
म.पुभ्रमिष्यसिभ्रमिष्यथःभ्रमिष्यथ
उ.पुभ्रमिष्यामिभ्रमिष्यावः भ्रमिष्यामः

लोट् - Imperative Mood
प्र.पुभ्रमतु , भ्रमतात् , भ्रम्यतु , भ्रम्यतात्भ्रमताम् , भ्रम्यताम्भ्रमन्तु , भ्रम्यन्तु
म.पुभ्रम , भ्रम्य , भ्रमतात् , भ्रम्यतात्भ्रमतम् , भ्रम्यतम्भ्रमत , भ्रम्यत
उ.पुभ्रमाणि , भ्रम्याणिभ्रमाव , भ्रम्यावभ्रमाम , भ्रम्याम

लङ् - Simple Past Tense
प्र.पुअभ्रमत् , अभ्रम्यत्अभ्रमताम् , अभ्रम्यताम्अभ्रमन् , अभ्रम्यन्
म.पुअभ्रमः , अभ्रम्यःअभ्रमतम् , अभ्रम्यतम्अभ्रमत , अभ्रम्यत
उ.पुअभ्रमम् , अभ्रम्यम्अभ्रमाव , अभ्रम्यावअभ्रमाम , अभ्रम्याम

विधिलिङ् Potential Mood(past) Tense
प्र.पुभ्रमेत् , भ्रम्येत्भ्रमेताम् , भ्रम्येताम्भ्रमेयुः , भ्रम्येयुः
म.पुभ्रमेः , भ्रम्येःभ्रमेतम् , भ्रम्येतम्भ्रमेत , भ्रम्येत
उ.पुभ्रमेयम् , भ्रम्येयम्भ्रमेव , भ्रम्येवभ्रमेम , भ्रम्येम

आशीर्लिङ् Benedictive Mood
प्र.पुभ्रम्यात्भ्रम्यास्ताम्भ्रम्यासुः
म.पुभ्रम्याःभ्रम्यास्तम्भ्रम्यास्त
उ.पुभ्रम्यासम्भ्रम्यास्वभ्रम्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअभ्रमीत्अभ्रमिष्टाम्अभ्रमिषुः
म.पुअभ्रमीःअभ्रमिष्टम्अभ्रमिष्ट
उ.पुअभ्रमिषम्अभ्रमिष्वअभ्रमिष्म

ऌङ Conditional Mood
प्र.पुअभ्रमिष्यत्अभ्रमिष्यताम्अभ्रमिष्यन्
म.पुअभ्रमिष्यःअभ्रमिष्यतम्अभ्रमिष्यत
उ.पुअभ्रमिष्यम्अभ्रमिष्यावअभ्रमिष्याम



गै शब्दे( to sing)



लट् - Present Tense
प्र.पुगायतिगायतःगायन्ति
म.पुगायसिगायथःगायथ
उ.पुगायामिगायावःगायामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुजगौजगतुःजगुः
म.पुजगाथ , जगिथजगथुःजग
उ.पुजगौजगिवजगिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुगातागातारौगातारः
म.पुगातासिगातास्थःगातास्थ
उ.पुगातास्मिगातास्वःगातास्मः

ऌट् - Simple Future
प्र.पुगास्यतिगास्यतःगास्यन्ति
म.पुगास्यसिगास्यथःगास्यथ
उ.पुगास्यामिगास्यावःगास्यामः

लोट् - Imperative Mood
प्र.पुगायतु , गायतात्गायताम्गायन्तु
म.पुगाय , गायतात्गायतम्गायत
उ.पुगायानि गायावगायाम

लङ् - Simple Past Tense
प्र.पुअगायत्अगायताम्अगायन्
म.पुअगायःअगायतम्अगायत
उ.पुअगायम्अगायावअगायाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुगायेत्गायेताम्गायेयुः
म.पुगायेःगायेतम्गायेत
उ.पुगायेयम्गायेवगायेम

आशीर्लिङ् Benedictive Mood
प्र.पुगेयात्गेयास्ताम्गेयासुः
म.पुगेयाःगेयास्तम्गेयास्त
उ.पुगेयासम्गेयास्वगेयास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअगासीत्अगासिष्टाम्अगासिषुः
म.पुअगासीःअगासिष्टम्अगासिष्ट
उ.पुअगासिषम्अगासिष्वअगासिष्म

ऌङ Conditional Mood
प्र.पुअगास्यत्अगास्यताम्अगास्यन्
म.पुअगास्यःअगास्यतम्अगास्यत
उ.पुअगास्यम्अगास्यावअगास्याम



पा पाने( to drink )



लट् - Present Tense
प्र.पुपिबतिपिबतःपिबन्ति
म.पुपिबसिपिबथःपिबथ
उ.पुपिबामिपिबावःपिबामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुपपौपपतुःपपुः
म.पुपपाथ , पपिथपपथुःपप
उ.पुपपौपपिवपपिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुपातापातारौपातारः
म.पुपातासिपातास्थःपातास्थ
उ.पुपातास्मिपातास्वःपातास्मः

ऌट् - Simple Future
प्र.पुपास्यतिपास्यतःपास्यन्ति
म.पुपास्यसिपास्यथःपास्यथ
उ.पुपास्यामिपास्यावःपास्यामः

लोट् - Imperative Mood
प्र.पुपिबतु , पिबतात्पिबताम्पिबन्तु
म.पुपिब , पिबतात्पिबतम्पिबत
उ.पुपिबानिपिबावपिबाम

लङ् - Simple Past Tense
प्र.पुअपिबत्अपिबताम्अपिबन्
म.पुअपिबःअपिबतम्अपिबत
उ.पुअपिबम्अपिबावअपिबाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुपिबेत्पिबेताम्पिबेयुः
म.पुपिबेःपिबेतम्पिबेत
उ.पुपिबेयम्पिबेवपिबेम

आशीर्लिङ् Benedictive Mood
प्र.पुपेयात्पेयास्ताम्पेयासुः
म.पुपेयाःपेयास्तम्पेयास्त
उ.पुपेयासम्पेयास्वपेयास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअपात्अपाताम्अपुः
म.पुअपाःअपातम्अपात
उ.पुअपाम्अपावअपाम

ऌङ Conditional Mood
प्र.पुअपास्यत्अपास्यताम्अपास्यन्
म.पुअपास्यःअपास्यतम्अपास्यत
उ.पुअपास्यम्अपास्यावअपास्याम



स्था (ष्ठा) गतिनिवृत्तौ( to stay, to stand )



लट् - Present Tense
प्र.पुतिष्ठतितिष्ठतःतिष्ठन्ति
म.पुतिष्ठसितिष्ठथःतिष्ठथ
उ.पुतिष्ठामितिष्ठावःतिष्ठामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुतस्थौतस्थतुःतस्थुः
म.पुतस्थाथ , तस्थिथतस्थथुःतस्थ
उ.पुतस्थौतस्थिवतस्थिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुस्थातास्थातारौस्थातारः
म.पुस्थातासिस्थातास्थःस्थातास्थ
उ.पुस्थातास्मिस्थातास्वः स्थातास्मः

ऌट् - Simple Future
प्र.पुस्थास्यतिस्थास्यतःस्थास्यन्ति
म.पुस्थास्यसिस्थास्यथःस्थास्यथ
उ.पुस्थास्यामिस्थास्यावःस्थास्यामः

लोट् - Imperative Mood
प्र.पुतिष्ठतु , तिष्ठतात्तिष्ठताम्तिष्ठन्तु
म.पुतिष्ठ , तिष्ठतात्तिष्ठतम्तिष्ठत
उ.पुतिष्ठानितिष्ठावतिष्ठाम

लङ् - Simple Past Tense
प्र.पुअतिष्ठत्अतिष्ठताम्अतिष्ठन्
म.पुअतिष्ठःअतिष्ठतम्अतिष्ठत
उ.पुअतिष्ठम्अतिष्ठावअतिष्ठाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुतिष्ठेत्तिष्ठेताम्तिष्ठेयुः
म.पुतिष्ठेःतिष्ठेतम्तिष्ठेत
उ.पुतिष्ठेयम्तिष्ठेवतिष्ठेम

आशीर्लिङ् Benedictive Mood
प्र.पुस्थेयात्स्थेयास्ताम्स्थेयासुः
म.पुस्थेयाःस्थेयास्तम्स्थेयास्त
उ.पुस्थेयासम्स्थेयास्वस्थेयास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअस्थात् अस्थाताम्अस्थुः
म.पुअस्थाःअस्थातम्अस्थात
उ.पुअस्थाम्अस्थावअस्थाम

ऌङ Conditional Mood
प्र.पुअस्थास्यत्अस्थास्यताम्अस्थास्यन्
म.पुअस्थास्यःअस्थास्यतम्अस्थास्यत
उ.पुअस्थास्यम्अस्थास्यावअस्थास्याम



दा (दाण्) दाने( to give )



लट् - Present Tense
प्र.पुयच्छतियच्छतःयच्छन्ति
म.पुयच्छसियच्छथःयच्छथ
उ.पुयच्छामियच्छावःयच्छामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुददौददतुःददुः
म.पुददाथ , ददिथददथुःदद
उ.पुददौददिवददिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुदातादातारौदातारः
म.पुदातासिदातास्थःदातास्थ
उ.पुदातास्मिदातास्वः दातास्मः

ऌट् - Simple Future
प्र.पुदास्यतिदास्यतःदास्यन्ति
म.पुदास्यसिदास्यथःदास्यथ
उ.पुदास्यामिदास्यावःदास्यामः

लोट् - Imperative Mood
प्र.पुयच्छतु , यच्छतात्यच्छताम्यच्छन्तु
म.पुयच्छ , यच्छतात्यच्छतम्यच्छत
उ.पुयच्छानियच्छावयच्छाम

लङ् - Simple Past Tense
प्र.पुअयच्छत्अयच्छताम्अयच्छन्
म.पुअयच्छःअयच्छतम्अयच्छत
उ.पुअयच्छम्अयच्छावअयच्छाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुयच्छेत्यच्छेताम्यच्छेयुः
म.पुयच्छेःयच्छेतम्यच्छेत
उ.पुयच्छेयम्यच्छेवयच्छेम

आशीर्लिङ् Benedictive Mood
प्र.पुदेयात्देयास्ताम्देयासुः
म.पुदेयाःदेयास्तम्देयास्त
उ.पुदेयासम्देयास्वदेयास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअदात्अदाताम्अदुः
म.पुअदाःअदातम्अदात
उ.पुअदाम्अदावअदाम

ऌङ Conditional Mood
प्र.पुअदास्यत्अदास्यताम्अदास्यन्
म.पुअदास्यःअदास्यतम्अदास्यत
उ.पुअदास्यम्अदास्यावअदास्याम



श्रु श्रवणे (To hear, to listen)



लट् - Present Tense
प्र.पुशृणोतिशृणुतःशृण्वन्ति
म.पुशृणोषिशृणुथःशृणुथ
उ.पुशृणोमिशृण्वः,शृणुवःशृण्मः,शृणुमः

लिट्(परोक्ष) Distant Past Tense
प्र.पुशुश्रावशुश्रुवतुःशुश्रुवुः
म.पुशुश्रोथशुश्रुवथुःशुश्रुव
उ.पुश्रव , शुश्रावशुश्रुवशुश्रुम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुश्रोताश्रोतारौश्रोतारः
म.पुश्रोतासिश्रोतास्थःश्रोतास्थ
उ.पुश्रोतास्मिश्रोतास्वःश्रोतास्मः

ऌट् - First Future
प्र.पुश्रोष्यतिश्रोष्यतःश्रोष्यन्ति
म.पुश्रोष्यसिश्रोष्यथःश्रोष्यथ
उ.पुश्रोष्यामिश्रोष्यावःश्रोष्यामः

लोट् - Imperative Mood
प्र.पुशृणोतु , शृणुतात्शृणुताम्शृण्वन्तु
म.पुशृणु , शृणुतात्शृणुतम्शृणुत
उ.पुशृणवानिशृणवावशृणवाम

लङ् - Simple Past Tense
प्र.पुअशृणोत्अशृणुताम्अशृण्वन्
म.पुअशृणोःअशृणतम्अशृणत
उ.पुअशृण्वम्अशृणुव,अशृण्वअशृणुम,अशऋण्म

विधिलिङ् Potential Mood(past) Tense
प्र.पुशृणुयात्शृणुयाताम्शृणुयुः
म.पुशृणुयाःशृणुयातम्शृणुयात
उ.पुशृणुयाम्शृणुयावशृणुयाम

आशीर्लिङ् Benedictive Mood
प्र.पुश्रूयात्श्रूयास्ताम्श्रूयासुः
म.पुश्रूयाःश्रूयास्तम्श्रूयास्त
उ.पुश्रूयासम्श्रूयास्वश्रूयास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअश्रौषीत्अश्रौष्टाम्अश्रौषुः
म.पुअश्रौषीःअश्रौष्टम्अश्रौष्ट
उ.पुअश्रौषम्अश्रौष्वअश्रौष्म

ऌङ Conditional Mood
प्र.पुअश्रोष्यत्अश्रोष्यताम्अश्रोष्यन्
म.पुअश्रोष्यःअश्रोष्यतम्अश्रोष्यत
उ.पुअश्रोष्यम्अश्रोष्यावअश्रोष्याम



तॄ प्लवनतरणयोः( to cross, to float, to swim )



लट् - Present Tense
प्र.पुतरतितरतःतरन्ति
म.पुतरसितरथःतरथ
उ.पुतरामितरावःतरामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुततारतेरतुःतेरुः
म.पुतेरिथतेरथुःतेर
उ.पुततर , ततारतेरिवतेरिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुतरिता , तरीतातरितारौ , तरीतारौतरितारः , तरीतारः
म.पुतरितासि , तरीतासितरितास्थः , तरीतास्थःतरितास्थ , तरीतास्थ
उ.पुतरितास्मि , तरीतास्मितरितास्वः , तरीतास्वःतरितास्मः , तरीतास्मः

ऌट् - Simple Future
प्र.पुतरिष्यति , तरीष्यतितरिष्यतः , तरीष्यतःतरिष्यन्ति , तरीष्यन्ति
म.पुतरिष्यसि , तरीष्यसितरिष्यथः , तरीष्यथःतरिष्यथ , तरीष्यथ
उ.पुतरिष्यामि , तरीष्यामितरिष्यावः , तरीष्यावःतरिष्यामः , तरीष्यामः

लोट् - Imperative Mood
प्र.पुतरतु , तरतात्तरताम्तरन्तु
म.पुतर , तरतात्तरतम्तरत
उ.पुतराणि तरावतराम

लङ् - Simple Past Tense
प्र.पुअतरत्अतरताम्अतरन्
म.पुअतरःअतरतम्अतरत
उ.पुअतरम्अतरावअतराम

विधिलिङ् Potential Mood(past) Tense
प्र.पुतरेत्तरेताम्तरेयुः
म.पुतरेःतरेतम्तरेत
उ.पुतरेयम्तरेवतरेम

आशीर्लिङ् Benedictive Mood
प्र.पुतीर्यात्तीर्यास्ताम्तीर्यासुः
म.पुतीर्याःतीर्यास्तम्तीर्यास्त
उ.पुतीर्यासम्तीर्यास्वतीर्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअतारीत्अतारिष्टाम्अतारिषुः
म.पुअतारीःअतारिष्टम्अतारिष्ट
उ.पुअतारिषम्अतारिष्वअतारिष्म

ऌङ Conditional Mood
प्र.पुअतरिष्यत् , अतरीष्यत्अतरिष्यताम् , अतरीष्यताम्अतरिष्यन् , अतरीष्यन्
म.पुअतरिष्यः , अतरीष्यःअतरिष्यतम् , अतरीष्यतम्अतरिष्यत , अतरीष्यत
उ.पुअतरिष्यम् , अतरीष्यम्अतरिष्याव , अतरीष्यावअतरिष्याम , अतरीष्याम



नम् (णमँ) प्रह्वत्वे शब्दे च( to salute, to greet, to respect, to bend, to sound )



लट् - Present Tense
प्र.पुनमतिनमतःनमन्ति
म.पुनमसिनमथःनमथ
उ.पुनमामिनमावःनमामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुननामनेमतुः नेमुः
म.पुनेमिथनेमथुःनेम
उ.पुननम , ननामनेमिवनेमिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुनन्तानन्तारौनन्तारः
म.पुनन्तासिनन्तास्थःनन्तास्थ
उ.पुनन्तास्मिनन्तास्वःनन्तास्मः

ऌट् - Simple Future
प्र.पुनंस्यति नंस्यतःनंस्यन्ति
म.पुनंस्यसिनंस्यथःनंस्यथ
उ.पुनंस्यामिनंस्यावःनंस्यामः

लोट् - Imperative Mood
प्र.पुनमतु , नमतात्नमताम्नमन्तु
म.पुनम , नमतात्नमतम्नमत
उ.पुनमानिनमावनमाम

लङ् - Simple Past Tense
प्र.पुअनमत्अनमताम्अनमन्
म.पुअनमःअनमतम्अनमत
उ.पुअनमम्अनमावअनमाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुनमेत्नमेताम्नमेयुः
म.पुनमेःनमेतम्नमेत
उ.पुनमेयम्नमेवनमेम

आशीर्लिङ् Benedictive Mood
प्र.पुनम्यात्नम्यास्ताम्नम्यासुः
म.पुनम्याःनम्यास्तम्नम्यास्त
उ.पुनम्यासम्नम्यास्वनम्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअनंसीत्अनंसिष्टाम्अनंसिषुः
म.पुअनंसीःअनंसिष्टम्अनंसिष्ट
उ.पुअनंसिषम्अनंसिष्वअनंसिष्म

ऌङ Conditional Mood
प्र.पुअनंस्यत्अनंस्यताम्अनंस्यन्
म.पुअनंस्यःअनंस्यतम्अनंस्यत
उ.पुअनंस्यम्अनंस्यावअनंस्याम



गमॢँ गतौ( to go )



लट् - Present Tense
प्र.पुगच्छतिगच्छतःगच्छन्ति
म.पुगच्छसिगच्छथःगच्छथ
उ.पुगच्छामिगच्छावःगच्छामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुजगामजग्मतुःजग्मुः
म.पुजगमिथजग्मथुःजग्म
उ.पुजगम , जगामजग्मिवजग्मिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुगन्तागन्तारौगन्तारः
म.पुगन्तासिगन्तास्थःगन्तास्थ
उ.पुगन्तास्मिगन्तास्वःगन्तास्मः

ऌट् - First Future
प्र.पुगमिष्यतिगमिष्यतःगमिष्यन्ति
म.पुगमिष्यसिगमिष्यथःगमिष्यथ
उ.पुगमिष्यामिगमिष्यावःगमिष्यामः

लोट् - Imperative Mood
प्र.पुगच्छतु , गच्छतात्गच्छताम्गच्छन्तु
म.पुगच्छ , गच्छतात्गच्छतम्गच्छत
उ.पुगच्छानिगच्छावगच्छाम

लङ् - Simple Past Tense
प्र.पुअगच्छत्अगच्छताम्अगच्छन्
म.पुअगच्छःअगच्छतम्अगच्छत
उ.पुअगच्छम्अगच्छावअगच्छाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुगच्छेत्गच्छेताम्गच्छेयुः
म.पुगच्छेःगच्छेतम्गच्छेत
उ.पुगच्छेयम्गच्छेवगच्छेम

आशीर्लिङ् Benedictive Mood
प्र.पुगम्यात्गम्यास्ताम्गम्यासुः
म.पुगम्याःगम्यास्तम्गम्यास्त
उ.पुगम्यासम्गम्यास्वगम्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअगमत्अगमताम्अगमन्
म.पुअगमःअगमतम्अगमत
उ.पुअगमम्अगमावअगमाम

ऌङ Conditional Mood
प्र.पुअगमिष्यत्अगमिष्यताम्अगमिष्यन्
म.पुअगमिष्यःअगमिष्यतम्अगमिष्यत
उ.पुअगमिष्यम्अगमिष्यावअगमिष्याम



त्यजँ हानौ( to abandon, to leave, to quit )



लट् - Present Tense
प्र.पुत्यजतित्यजतःत्यजन्ति
म.पुत्यजसित्यजथःत्यजथ
उ.पुत्यजामित्यजावःत्यजामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुतत्याजतत्यजतुःतत्यजुः
म.पुतत्यजिथ , तत्यक्थतत्यजथुःतत्यज
उ.पुतत्यज , तत्याजतत्यजिवतत्यजिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुत्यक्तात्यक्तारौत्यक्तारः
म.पुत्यक्तासित्यक्तास्थःत्यक्तास्थ
उ.पुत्यक्तास्मित्यक्तास्वःत्यक्तास्मः

ऌट् - First Future
प्र.पुत्यक्ष्यतित्यक्ष्यतःत्यक्ष्यन्ति
म.पुत्यक्ष्यसित्यक्ष्यथःत्यक्ष्यथ
उ.पुत्यक्ष्यामित्यक्ष्यावःत्यक्ष्यामः

लोट् - Imperative Mood
प्र.पुत्यजतु , त्यजतात्त्यजताम्त्यजन्तु
म.पुत्यज , त्यजतात्त्यजतम्त्यजत
उ.पुत्यजानित्यजावत्यजाम

लङ् - Simple Past Tense
प्र.पुअत्यजत्अत्यजताम्अत्यजन्
म.पुअत्यजःअत्यजतम्अत्यजत
उ.पुअत्यजम्अत्यजावअत्यजाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुत्यजेत्त्यजेताम्त्यजेयुः
म.पुत्यजेःत्यजेतम्त्यजेत
उ.पुत्यजेयम्त्यजेव त्यजेम

आशीर्लिङ् Benedictive Mood
प्र.पुत्यज्यात्त्यज्यास्ताम्त्यज्यासुः
म.पुत्यज्याःत्यज्यास्तम्त्यज्यास्त
उ.पुत्यज्यासम्त्यज्यास्वत्यज्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअत्याक्षीत्अत्याक्ताम्अत्याक्षुः
म.पुअत्याक्षीःअत्याक्तम्अत्याक्त
उ.पुअत्याक्षम्अत्याक्ष्वअत्याक्ष्म

ऌङ Conditional Mood
प्र.पुअत्यक्ष्यत्अत्यक्ष्यताम्अत्यक्ष्यन्
म.पुअत्यक्ष्यःअत्यक्ष्यतम्अत्यक्ष्यत
उ.पुअत्यक्ष्यम्अत्यक्ष्यावअत्यक्ष्याम



दृश् (दृशिँर्) प्रेक्षणे( to see, to look )



लट् - Present Tense
प्र.पुपश्यतिपश्यतःपश्यन्ति
म.पुपश्यसिपश्यथःपश्यथ
उ.पुपश्यामि पश्यावःपश्यामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुददर्शददृशतुःददृशुः
म.पुददर्शिथ , दद्रष्ठ ददृशथुःददृश
उ.पुददर्शददृशिवददृशिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुद्रष्टाद्रष्टारौद्रष्टारः
म.पुद्रष्टासि द्रष्टास्थःद्रष्टास्थ
उ.पुद्रष्टास्मिद्रष्टास्वःद्रष्टास्मः

ऌट् - Simple Future
प्र.पुद्रक्ष्यतिद्रक्ष्यतःद्रक्ष्यन्ति
म.पुद्रक्ष्यसिद्रक्ष्यथःद्रक्ष्यथ
उ.पुद्रक्ष्यामि द्रक्ष्यावःद्रक्ष्यामः

लोट् - Imperative Mood
प्र.पुपश्यतु , पश्यतात्पश्यताम्पश्यन्तु
म.पुपश्य , पश्यतात्पश्यतम्पश्यत
उ.पुपश्यानिपश्यावपश्याम

लङ् - Simple Past Tense
प्र.पुअपश्यत्अपश्यताम्अपश्यन्
म.पुअपश्यःअपश्यतम्अपश्यत
उ.पुअपश्यम्अपश्यावअपश्याम

विधिलिङ् Potential Mood(past) Tense
प्र.पुपश्येत् पश्येताम्पश्येयुः
म.पुपश्येःपश्येतम्पश्येत
उ.पुपश्येयम्पश्येवपश्येम

आशीर्लिङ् Benedictive Mood
प्र.पुदृश्यात्दृश्यास्ताम्दृश्यासुः
म.पुदृश्याःदृश्यास्तम्दृश्यास्त
उ.पुदृश्यासम्दृश्यास्वदृश्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअदर्शत् , अद्राक्षीत्अदर्शताम् , अद्राष्टाम्अदर्शन् , अद्राक्षुः
म.पुअदर्शः , अद्राक्षीःअदर्शतम् , अद्राष्टम्अदर्शत , अद्राष्ट
उ.पुअदर्शम् , अद्राक्षम्अदर्शाव , अद्राक्ष्वअदर्शाम , अद्राक्ष्म

ऌङ Conditional Mood
प्र.पुअद्रक्ष्यत्अद्रक्ष्यताम्अद्रक्ष्यन्
म.पुअद्रक्ष्यःअद्रक्ष्यतम्अद्रक्ष्यत
उ.पुअद्रक्ष्यम्अद्रक्ष्यावअद्रक्ष्याम



कृष् (कृषँ) विलेखने( to farm, to plow, to cultivate )



लट् - Present Tense
प्र.पुकर्षतिकर्षतःकर्षन्ति
म.पुकर्षसिकर्षथःकर्षथ
उ.पुकर्षामिकर्षावःकर्षामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुचकर्षचकृषतुःचकृषुः
म.पुचकर्षिथचकृषथुःचकृष
उ.पुचकर्षचकृषिवचकृषिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुकर्ष्टा , क्रष्टाकर्ष्टारौ , क्रष्टारौकर्ष्टारः , क्रष्टारः
म.पुकर्ष्टासि , क्रष्टासिकर्ष्टास्थः , क्रष्टास्थःकर्ष्टास्थ , क्रष्टास्थ
उ.पुकर्ष्टास्मि , क्रष्टास्मिकर्ष्टास्वः , क्रष्टास्वःकर्ष्टास्मः , क्रष्टास्मः

ऌट् - Simple Future
प्र.पुकर्क्ष्यति , क्रक्ष्यतिकर्क्ष्यतः , क्रक्ष्यतःकर्क्ष्यन्ति , क्रक्ष्यन्ति
म.पुकर्क्ष्यसि , क्रक्ष्यसिकर्क्ष्यथः , क्रक्ष्यथःकर्क्ष्यथ , क्रक्ष्यथ
उ.पुकर्क्ष्यामि , क्रक्ष्यामिकर्क्ष्यावः , क्रक्ष्यावःकर्क्ष्यामः , क्रक्ष्यामः

लोट् - Imperative Mood
प्र.पुकर्षतु , कर्षतात्कर्षताम्कर्षन्तु
म.पुकर्ष , कर्षतात्कर्षतम्कर्षत
उ.पुकर्षाणिकर्षावकर्षाम

लङ् - Simple Past Tense
प्र.पुअकर्षत्अकर्षताम्अकर्षन्
म.पुअकर्षःअकर्षतम्अकर्षत
उ.पुअकर्षम्अकर्षावअकर्षाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुकर्षेत्कर्षेताम्कर्षेयुः
म.पुकर्षेःकर्षेतम्कर्षेत
उ.पुकर्षेयम्कर्षेवकर्षेम

आशीर्लिङ् Benedictive Mood
प्र.पुकृष्यात्कृष्यास्ताम्कृष्यासुः
म.पुकृष्याःकृष्यास्तम्कृष्यास्त
उ.पुकृष्यासम्कृष्यास्वकृष्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअक्राक्षीत् , अकार्क्षीत् , अकृक्षत्अक्राष्टाम् , अकार्ष्टाम् , अकृक्षताम्अक्राक्षुः , अकार्क्षुः , अकृक्षन्
म.पुअक्राक्षीः , अकार्क्षीः , अकृक्षःअक्राष्टम् , अकार्ष्टम् , अकृक्षतम्अक्राष्ट , अकार्ष्ट , अकृक्षत
उ.पुअक्राक्षम् , अकार्क्षम् , अकृक्षम्अक्राक्ष्व , अकार्क्ष्व , अकृक्षावअक्राक्ष्म , अकार्क्ष्म , अकृक्षाम

ऌङ Conditional Mood
प्र.पुअकर्क्ष्यत् , अक्रक्ष्यत्अकर्क्ष्यताम् , अक्रक्ष्यताम्अकर्क्ष्यन् , अक्रक्ष्यन्
म.पुअकर्क्ष्यः , अक्रक्ष्यःअकर्क्ष्यतम् , अक्रक्ष्यतम्अकर्क्ष्यत , अक्रक्ष्यत
उ.पुअकर्क्ष्यम् , अक्रक्ष्यम्अकर्क्ष्याव , अक्रक्ष्यावअकर्क्ष्याम , अक्रक्ष्याम



वद् (वदँ) व्यक्तायां वाचि( to talk, to speak, to tell, to describe, to inform, to explain to utter, to communicate )



लट् - Present Tense
प्र.पुवदतिवदतःवदन्ति
म.पुवदसिवदथःवदथ
उ.पुवदामिवदावःवदामः

लिट्(परोक्ष) Distant Past Tense
प्र.पुउवादऊदतुःऊदुः
म.पुउवदिथऊदथुःऊद
उ.पुउवद , उवादऊदिवऊदिम

लुट्(अनद्यतन भविष्यत्) Future Tense (Not Today)
प्र.पुवदितावदितारौवदितारः
म.पुवदितासिवदितास्थःवदितास्थ
उ.पुवदितास्मिवदितास्वःवदितास्मः

ऌट् - Simple Future
प्र.पुवदिष्यतिवदिष्यतःवदिष्यन्ति
म.पुवदिष्यसिवदिष्यथःवदिष्यथ
उ.पुवदिष्यामिवदिष्यावःवदिष्यामः

लोट् - Imperative Mood
प्र.पुवदतु , वदतात्वदताम्वदन्तु
म.पुवद , वदतात्वदतम्वदत
उ.पुवदानिवदाववदाम

लङ् - Simple Past Tense
प्र.पुअवदत्अवदताम्अवदन्
म.पुअवदःअवदतम्अवदत
उ.पुअवदम्अवदावअवदाम

विधिलिङ् Potential Mood(past) Tense
प्र.पुवदेत्वदेताम्वदेयुः
म.पुवदेःवदेतम्वदेत
उ.पुवदेयम्वदेववदेम

आशीर्लिङ् Benedictive Mood
प्र.पुउद्यात्उद्यास्ताम्उद्यासुः
म.पुउद्याःउद्यास्तम्उद्यास्त
उ.पुउद्यासम् उद्यास्वउद्यास्म

लुङ्(अद्यतन भूत) Aorist Past Tense
प्र.पुअवदीत् , अवादीत्अवदिष्टाम् , अवादिष्टाम्अवदिषुः अवदिषम् , अवादिषम्, अवादिषुः
म.पुअवदीः , अवादीःअवदिष्टम् , अवादिष्टम्अवदिष्ट , अवादिष्ट
उ.पुअवदिषम् , अवादिषम्अवदिष्व , अवादिष्वअवदिष्म , अवादिष्म

ऌङ Conditional Mood
प्र.पुअवदिष्यत्अवदिष्यताम्अवदिष्यन्
म.पुअवदिष्यःअवदिष्यतम्अवदिष्यत
उ.पुअवदिष्यम्अवदिष्यावअवदिष्याम



To get updates on
संस्कृतवीथी...