Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Samskrit Noun and Verb forms - Lesson 21 - Fifth Case Noun Forms in Samskritam

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - एकविंशतिः पाठः - पञ्चमी विभक्तिः

We learn about........

We have so far learned in this module...


The goal of this lesson is to learn …..
  • Fifth Case (Ablative) Noun Forms in Sanskrit to indicate separation. - अपादाने पञ्चमी विभक्तिः

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

Please click the heading to view the Sambashana video chosen for this lesson. The video is useful as,

Here are the English meanings for some new Shabdhas.

अपादाने पञ्चमी विभक्तिः – प्रस्तावः - Introduction

In our earlier lessons we learned about the Vibhkthi equivalents of prepositions by, with and for. Preposition ‘from’ which conveys an ablative sense (Separation) can be paired with पञ्चमी विभक्तिः. Please look at the pictures given below and the sentences formed for each scenario.

कर्तृपदम्कुतःक्रियापदम्
बालकः विद्यालयात् आगच्छति।
कर्तृपदम्कुतःक्रियापदम्
फलं वृक्षात् पतति।
कर्तृपदम्कुतःक्रियापदम्
महिला पाकशालायाः आगच्छति।

Words highlighted in yellow are in Panchami Vibhakthi and it can be related to prepositions ‘from or since’ in English. In this lesson we propose to learn पञ्चमी विभक्तिः forms and its use in the following instances.

First, we learn the पञ्चमी forms of different Endings in three Genders.

पञ्चमीविभक्तिरूपाणि

पञ्चमी विभक्तिः forms for our known अजन्तशब्दाः are highlighted and placed along with other known four विभक्तिः forms in tables. You may click the table headings to view all eight Vibhakthi forms of the Shabdha.

अकारान्तः पुल्लिङ्गः ‘रामः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमारामःरामौरामाः
सं.प्रथमाहे रामहे रामौहे रामाः
द्वितीयारामम्रामौरामान्
तृतीयारामेणरामाभ्याम्रामैः
चतुर्थीरामायरामाभ्याम्रामेभ्य
पञ्चमीरामात्रामाभ्याम्रामेभ्यः

इकारान्तः पुल्लिङ्गः ‘हरिः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाहरिःहरीहरयः
सं.प्रथमाहे हरेहे हरीहे हरयः
द्वितीयाहरिम्हरीहरीन्
तृतीयाहरिणाहरिभ्याम्हरिभिः
चतुर्थीहरयेहरिभ्याम्हरिभ्यः
पञ्चमीहरेःहरिभ्याम्हरिभ्यः

उकारान्तः पुल्लिङ्गः ‘गुरुः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमागुरुःगुरौगुरवः
सं.प्रथमाहे गुरोहे गुरौहे गुरवः
द्वितीयागुरुम्गुरौगुरून्
तृतीयागुरुणागुरुभ्याम्गुरुभिः
चतुर्थीगुरवेगुरुभ्याम्गुरुभ्यः
पञ्चमीगुरोःगुरुभ्याम्गुरुभ्यः

ऋकारान्तः पुल्लिङ्गः ‘दातृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादातादातारौदातारः
सं.प्रथमाहे दातःहे दातारौहे दातारः
द्वितीयादातारम्दातारौदातॄन्
तृतीयादात्रादातृभ्याम्दातृभिः
चतुर्थीदात्रेदातृभ्याम्दातृभ्यः
पञ्चमीदातुःदातृभ्याम्दातृभ्यः

ऋकारान्तः पुल्लिङ्गः ‘पितृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापितापितरौपितरः
सं.प्रथमाहे पितःहे पितरौहे पितरः
द्वितीयापितरम्पितरौपितॄन्
तृतीयापित्रापितृभ्याम्पितृभिः
चतुर्थीपित्रेपितृभ्याम्पितृभ्य
पञ्चमीपितुःपितृभ्याम्पितृभ्यः

आकारान्तः स्त्रीलिङ्गः ‘रमा’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमारमारमेरमाः
सं.प्रथमाहे रमेहे रमेहे रमाः
द्वितीयारमाम्रमेरमाः
तृतीयारमयारमाभ्याम्रमाभिः
चतुर्थीरमायैरमाभ्याम्रमाभ्यः
पञ्चमीरमायाःरमाभ्याम्रमाभ्यः

इकारान्तः स्त्रीलिङ्गः ‘मति’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामतिःमतीमतयः
सं.प्रथमाहे मतेहे मतीहे मतयः
द्वितीयामतिम्मतीमतीः
तृतीयामत्यामतिभ्याम्मतिभिः
चतुर्थीमत्यै-मतयेमतिभ्याम्मतिभ्यः
पञ्चमीमत्याः-मतेःमतिभ्याम्मतिभ्यः

ईकारान्तः स्त्रीलिङ्गः ‘नदी’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमानदीनद्यौनद्यः
सं.प्रथमाहे नदिहे नद्यौहे नद्यः
द्वितीयानदीम्नद्यौनदीः
तृतीयानद्यानदीभ्याम्नदीभिः
चतुर्थीनद्यैनदीभ्याम्नदीभ्यः
पञ्चमीनद्याःनदीभ्याम्नदीभ्यः

उकारान्तः स्त्रीलिङ्गः ‘धेनु’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाधेनुःधेनूधेनवः
सं.प्रथमाहे धेनोहे धेनूहे धेनवः
द्वितीयाधेनुम्धेनूधेनूः
तृतीयाधेन्वाधेनुभ्याम्धेनुभिः
चतुर्थीधेन्वै - धेनवेधेनुभ्याम्धेनुभ्यः
पञ्चमीधेन्वाः - धेनोःधेनुभ्याम्धेनुभ्यः

ऋकारान्तः स्त्रीलिङ्गः ‘मातृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामातामातरौमातरः
सं.प्रथमाहे मातःहे मातरौहे मातरः
द्वितीयामातरम्मातरौमातॄन्
तृतीयामात्रामातृभ्याम्मातृभिः
चतुर्थीमात्रेमातृभ्याम्मातृभ्यः
पञ्चमीमातुःमातृभ्याम्मातृभ्यः

अकारान्तः नपुंसकलिङ्गः ‘फल’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाफलम्फलेफलानि
सं.प्रथमाहे फलहे फलेहे फलानि
द्वितीयाफलम्फलेफलानि
तृतीयाफलेनफलाभ्याम्फलैः
चतुर्थीफलायफलाभ्याम्फलेभ्यः
पञ्चमीफलात्फलाभ्याम्फलेभ्यः

इकारान्तः नपुंसकलिङ्गः ‘वारि’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावारिवारिणीवारीणि
सं.प्रथमाहे वारे – हे वारिहे वारिणीहे वारीणि
द्वितीयावारिवारिणीवारीणि
तृतीयावारिणावारिभ्याम्वारिभिः
चतुर्थीवारिणेवारिभ्याम्वारिभ्यः
पञ्चमीवारिणःवारिभ्याम्वारिभ्यः

इकारान्तः नपुंसकलिङ्गः ‘दधि’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादधिदधिनीदधीनि
सं.प्रथमाहे दधे – हे दधिहे दधिनीहे दधीनि
द्वितीयादधिदधिनीदधीनि
तृतीयादध्नादधिभ्याम्दधिभिः
चतुर्थीदध्नेदधिभ्याम्दधिभ्यः
पञ्चमीदध्नःदधिभ्याम्दधिभ्यः

उकारान्तः नपुंसकलिङ्गः ‘मधु’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामधुमधुनीमधूनि
सं.प्रथमाहे मधो – हे मधुहे मधुनीहे मधूनि
द्वितीयामधुमधुनीमधूनि
तृतीयामधुनामधुभ्याम्मधुभिः
चतुर्थीमधुनेमधुभ्याम्मधुभ्यः
पञ्चमीमधुनःमधुभ्याम्मधुभ्यः

सर्वनाम-शब्दानां पञ्चमीविभक्तिरूपाणि – Fifth case forms of the pronouns

Let us also learn the पञ्चमी विभक्तिः forms of सर्वनामशब्दाः

दकारान्तः पुल्लिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषःएतौएते
द्वितीयाएतम् - एनम्एतौएतान् - एनान्
तृतीयाएतेन - एनेनएताभ्याम्एतैः
चतुर्थीएतस्मैएताभ्याम्एतेभ्यः
पञ्चमीएतस्मात्एताभ्याम्एतेभ्यः

दकारान्तः स्त्रीलिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषाएतेएताः
द्वितीयाएताम् - एनाम्एतेएताः - एनाः
तृतीयाएतया - एनयाएताभ्याम्एताभिः
चतुर्थीएतस्यैएताभ्याम्एताभ्यः
पञ्चमीएतस्याःएताभ्याम्एताभ्यः

दकारान्तः नपुंसकलिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएतत्त्एतेएतानि
द्वितीयाएतत् - एनत्एतेएतानि - एनानि
तृतीयाएतेन - एनेनएताभ्याम्एतैः
चतुर्थीएतस्मैएताभ्याम्एतेभ्यः
पञ्चमीएतस्मात्एताभ्याम्एतेभ्यः

दकारान्तः पुल्लिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासः तौते
द्वितीयातम्तौतान्
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पञ्चमीतस्मात्ताभ्याम्तेभ्यः

दकारान्तः स्त्रीलिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासातेताः
द्वितीयाताम्तेताः
तृतीयातयाताभ्याम्ताभिः
चतुर्थीतस्यैताभ्याम्ताभ्यः
पञ्चमीतस्याःताभ्याम्ताभ्यः

दकारान्तः नपुंसकलिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमातत्तेतानि
द्वितीयातत्तेतानि
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पञ्चमीतस्मात्ताभ्याम्तेभ्यः

मकारान्तः पुल्लिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकःकौके
द्वितीयाकम्कौकान्
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यः

मकारान्तः स्त्रीलिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकाकेकाः
द्वितीयाकाम्केकाः
तृतीयाकयाकाभ्याम्काभिः
चतुर्थीकस्यैकाभ्याम्काभ्यः
पञ्चमीकस्याःकाभ्याम्काभ्यः

मकारान्तः नपुंसकलिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकिम्केकानि
द्वितीयाकिम्केकानि
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यः

For any noun or pronoun in any Linga, तृतीया, चतुर्थी and पञ्चमी forms are same in द्विवचनम् and चतुर्थी and पञ्चमी forms are same in बहुवचनम्.


दकारान्तः पुल्लिङ्गः ‘भवत्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभवान्भवन्तौभवन्तः
द्वितीयाभवन्तम्भवन्तौभवतः
तृतीयाभवताभवद्भ्याम्भवद्भिः
चतुर्थीभवतेभवद्भ्याम्भवद्भ्यः
पञ्चमीभवतःभवद्भ्याम्भवद्भ्यः

दकारान्तः ‘अस्मद्’ शब्दः त्रिषु लिङ्गेषु
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअहम्आवाम्वयम्
द्वितीयामाम् - माआवाम् - नौअस्मान् - नः
तृतीयामयाआवाभ्याम्अस्माभिः
चतुर्थीमह्यम् - मेआवाभ्याम् - नौअस्मभ्यम् - नः
पञ्चमीमत्आवाभ्याम्अस्मत्

दकारान्तः ‘युष्मद्’ शब्दः त्रिषु लिङ्गेषु
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमात्वम्युवाम्यूयम्
द्वितीयात्वाम् - त्वायुवाम् - वाम्युष्मान् - वः
तृतीयात्वयायुवाभ्याम्युष्माभिः
चतुर्थीतुभ्यम् - तेयुवाभ्याम् - वाम्युष्मभ्यम् - वः
पञ्चमीत्वत्युवाभ्याम्युष्मत्

For ‘अस्मद्’ and ‘युष्मद्’, चतुर्थी and पञ्चमी बहुवचनम् forms are different.

विभागाश्रये पञ्चमी विभक्तिः

When something or someone is leaving from somewhere, the point of separation is indicated using पञ्चमी-विभक्तिः. Let us look at the examples given earlier.

  1. वृक्षात् फलं पतति। - Fruit falls and gets separated from the tree.
  2. बालकः विद्यालयात् आगच्छति। - The boy comes from School, or he is leaving the School.
  3. महिला पाकशालायाः आगच्छति। - Woman comes from the kitchen or She leaves the kitchen.

Let us look at more examples and understand the use of पञ्चमी विभक्तिः.

वृष्टिजलम् आकाशात् पतति।Rain (Water) falls from the Sky.
जनाः ग्रामेभ्यः नगरम् आगच्छन्ति।People come to town from villages.
गङ्गा हिमालयात् प्रवहति।Ganga flows from Himalayas.
मम मित्राणि भोजनशालायाः आगच्छन्ति।My friends are coming from Dining Hall.

कुतः? कस्मात्?

Another way for fixing the Panchami ending is by asking the question “Where from? Or Whom from?” (कस्मात्/कस्याः). The answer to this type questions takes in पञ्चमी forms. This approach helps us to understand the use of पञ्चमी-विभक्तिः on a wide range of instances. Following examples explain clearly the usage.

गृहिणी नद्याः जलम् आनयति।
Housemaker brings water from the river.
गृहिणी कस्याः जलम् आनयति?
गृहिणी नद्याः जलम् आनयति।
नद्याः ईकारान्तः स्त्रीलिङ्गः ‘नदी’ शब्दः – एकवचनम् – पञ्चमी विभक्तिः
छात्रः लोकयानात् अवतरति।
Student is getting down from the bus.
छात्रः कस्मात् अवतरति?
छात्रः लोकयानात् अवतरति।
लोकयानात् – अकारान्तः नपुंसकलिङ्गः ‘लोकयानम्’ शब्दः - एकवचनम् – पञ्चमी विभक्तिः
शङ्करः वित्तकोषात् धनं गृहीतवान्।
Shankar drew money from the bank.
शङ्करः कस्मात् धनं गृहीतवान्?
शङ्करः वित्तकोषात् धनं गृहीचवान्।
वित्तकोषात् – अकारान्तः पुल्लिङ्गः ‘वित्तकोषः’ शब्दः - एकवचनम् – पञ्चमी विभक्तिः
जनाः धेनुभ्यः क्षीरं प्राप्नुवन्ति।
People get milk from cows.
जनाः केभ्यः क्षीरं प्राप्नुवन्ति?
जनाः धेनुभ्यः क्षीरं प्राप्नुवन्ति।
धेनुभ्यः – उकारान्तः स्त्रीलिङ्गः ‘धेनु’ शब्दः – बहुवचनम् - पञ्चमी विभक्तिः
अर्जुनः पशुपतेः पाशुपतास्त्रं प्राप्तवान्।
Arjuna received Pasupathastra (Weapon) from Lord Pasupathi (Siva).
अर्जुनः कस्मात् पाशुपतास्त्रं प्राप्तवान्?
अर्जुनः पशुपतेः पाशुपतास्त्रं प्राप्तवान्।
पशुपतेः – इकारान्तः पुल्लिङ्गः ‘पशुपतिः’ शब्दः – एकवचनम् - पञ्चमी विभक्तिः

‘तः’ प्रयोगः

We have seen in some of our earlier Sambashana Videos ‘तः’ ending to the base noun forms (प्रातिपदिकम्) gives the sense of ‘from’. ‘तः’ Endings provide an easy way out for expressing पञ्चमी sense. For example,

नागेशः कस्मात् आगतवान्?
नागेशः बङ्गलूरु-नगरात् आगतवान्।

The same can be expressed by adding ‘तः’ to बङ्गलूरु.

नागेशः कुतः आगतवान्?
नागेशः बङ्गलूरुतः आगतवान्।

Note in this case, the question word कस्मात् is replaced by the Avyaya कुतः.

Appending ‘तः’ to the प्रातिपदिकम् provides the sense of पञ्चमी विभक्तिः (from) in a sentence. ‘तः’ is the resulting form of appending Pratyaya तसिल् or तस्.

Let us add few more examples to show the ease of ‘तः' endings.

पञ्चमी विभक्तिःतः- योजने
श्वः मन्त्री विदेशात् आगमिष्यति।
श्वः मन्त्री कस्मात् आगमिष्यति?
श्वः मन्त्री विदेशतः आगमिष्यति।
श्वः मन्त्री कुतः आगमिष्यति?
Minister will be coming from abroad tomorrow.
मातुलः काश्याः गङ्गाजलम् आनीतवान्।
मातुलः कस्याः गङ्गाजलम् आनीतवान्।
मातुलः काशीतः गङ्गाजलम् आनीतवान्।
मातुलः कुतः गङ्गाजलम् आनीतवान्।
Uncle brought Ganga Jalam from Kashi.
अङ्गुलीयकम् अङ्गुल्याः पतति।
अङ्गुलीयकम् कस्याः पतति।
अङ्गुलीयकम् अङ्गुलीतः पतति।
अङ्गुलीयकम् कुतः पतति।
Ring falls from the finger.
चोरः कारागृहात् निर्गच्छति।
चोरः कस्मात् निर्गच्छति।
चोरः कारागृहतः निर्गच्छति।
चोरः कुतः निर्गच्छति।
Thief comes out of Jail.
कारागृह – अकारान्तः नपुंसकलिङ्गः शब्दः

भय-हेतुं निर्दिष्टार्थम् पञ्चमी विभक्तिः

पञ्चमी विभक्तिः indicates the cause for fear. The meaning of ‘भी’ Dhatu is 'to fear'. It assumes irregular verbal forms. We have provided the present tense forms of 'भी’ Dhatu in all पुरुषः and वचनम्.

परस्मैपदी ‘भी’ धातुः – लटि क्रियापदानि
प्रथमपुरुषःबिभेतिबिभितः , बिभीतःबिभ्यति
मध्यमपुरुषःबिभेषिबिभिथः , बिभीथःबिभिथ , बिभीथ
उत्तमपुरुषःबिभेमिबिभिवः , बिभीवःबिभिमः , बिभीमः

Please click the heading to view verb forms of ‘भी धातुः in all tenses and moods. Following examples clearly explains the use of पञ्चमी विभक्तिः with the cause of fear. We have also provided alternate forms with ‘तः’ Ending.

पञ्चमी विभक्तिःतः- योजने
हरिणः व्याघ्रात् बिभेति।
हरिणः कस्मात् बिभेति?
Deer fears of Tiger.
हरिणः व्याघ्रतः बिभेति।
हरिणः कुतः बिभेति?
व्याघ्रात् – अकारान्तः पुल्लिङ्गः ‘व्याघ्र’ शब्दः – एकवचनम् – पञ्चमी विभक्तिः
जनाः हन्तुः भीतः सन्ति।
जनाः कस्मात् भीतः सन्ति।
People are afraid of the killer.
जनाः हन्तृतः भीतः अस्ति।
जनाः कुतः भीतः अस्ति।
हन्तुः – ऋकारान्तः पुल्लिङ्गः ‘हन्तृ' शब्दः – एकवचनम् - पञ्चमी विभक्तिः
सज्जनाः अधर्मात् बिभ्यति।
सज्जनाः कस्मात् बिभ्यति?
Good people are afraid of Adharma.
सज्जनाः अधर्मतः बिभ्यति।
सज्जनाः कुतः बिभ्यति?
अधर्मात् - अकारान्तः पुल्लिङ्गः ‘अधर्म’ शब्दः – एकवचनम् – पञ्चमी विभक्तिः

रक्षणप्रापणे पञ्चमी विभक्तिः

पञ्चमी विभक्तिः enjoins word which indicates the danger or misfortune from which one is saved or protected. Dhatu used in this case is ‘रक्ष्’. Examples sentences are shown both with पञ्चमी विभक्तिः and ‘तः’ Ending.

पञ्चमी विभक्तिःतः- योजने
छत्रम् अस्मान् आतपात् रक्षति।
छत्रम् अस्मान् कस्मात् रक्षति?
Umbrella protects us from heat.
छत्रम् अस्मान् आतपतः रक्षति।
छत्रम् अस्मान् कुतः रक्षति?
आतपात् - अकारान्तः पुल्लिङ्गः ‘आतपः’ शब्दः – एकवचनम् – पञ्चमी विभक्तिः
विष्णुः मकरात् गजेन्द्रं अरक्षत्।
विष्णुः कस्मात् गजेन्द्रं अरक्षत्?
Lord Vishnu saved Gajendra from Crocodile.
विष्णुः मकरतः गजेन्द्रं अरक्षत्।
विष्णुः कुतः गजेन्द्रं अरक्षत्?
मकरात् - अकारान्तः पुल्लिङ्गः ‘मकरः’ शब्दः – एकवचनम् – पञ्चमी विभक्तिः
आरक्षकाः चोरेभ्यः जनान् रक्षन्ति।
आरक्षकाः केभ्यः जनान् रक्षन्ति?
Guards protect people from Thieves.
आरक्षकाः चोरेभ्यः जनान् रक्षन्ति।
आरक्षकाः कुतः जनान् रक्षन्ति?
चोरेभ्यः - अकारान्तः पुल्लिङ्गः ‘चोरः’ शब्दः – बहुवचनम् – पञ्चमी विभक्तिः

‘बहिः’, ‘आरभ्य’, ‘पूर्वम्’, ‘परः’ – एतैः सह पञ्चमी विभक्तिः

पञ्चमी विभक्तिः is also used when followed by some अव्ययाः पदाः like,

बहिः – Outside

आरभ्य - Starting

पूर्वम् – Before, earlier

परः – After, Later

There are few more similar Avyayas which facilitates the occurrence of पञ्चमी विभक्तिः. We will be learning about more on these in our next module. Let us now look at some examples for this type.

पञ्चमी विभक्तिःतः- योजने
गृहात् बहिः वृक्षः अस्ति।
कस्मात् बहिः वृक्षः अस्ति?
There is a tree outside the house.
गृहतः बहिः वृक्षः अस्ति।गृहात् - अकारान्तः पुल्लिङ्गः ‘गृहः’ शब्दः – एकवचनम् – पञ्चमी विभक्तिः
प्रातःकालात् आरभ्य कर्मकराः परिश्रमं कुर्वन्ति।
कस्मात् आरभ्य कर्मकराः परिश्रमं कुर्वन्ति?
Workers work hard since morning.
प्रातःकालतः आरभ्य कर्मकराः परिश्रमं कुर्वन्ति।प्रातःकालात् - अकारान्तः पुल्लिङ्गः ‘काल’ शब्दः – एकवचनम् – पञ्चमी विभक्तिः
संस्कृतकक्षायाः पूर्वं अल्पाकारं अकुर्म।
कस्याः पूर्वं अल्पाहारम् अकुर्म?
We had refreshments prior to Samskritam Class.
संस्कृतकक्षातः पूर्वं अल्पाहारम् अकुर्म।
कक्षायाः - आकारान्तः स्त्रीलिङ्गः ‘कक्षा’ शब्दः –एकवचनम् – पञ्चमी विभक्तिः
रविवासरात् परं सोमवासरः अस्ति।
कस्मात् परं सोमवासरः अस्ति।
Monday comes after Sunday.
रविवासरतः परं सोमवासरः अस्ति।वासरात् - अकारान्तः पुल्लिङ्गः ‘वासर’ शब्दः – एकवचनम् – पञ्चमी विभक्तिः

As in the case of चतुर्थी विभक्तिः, we recommend you to try to recognize पञ्चमी-विभक्ति-रूपाणि in texts and slokas you read. We will be working in a comprehensive way on identifying the usage of Vibakthis with the help of short essays and stories in the modules to follow. Let us now do some practice on what we have learned in this lesson. इदानीम् अभ्यासं कुर्म।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Write Fifth case forms in all three Vachanas for the given Shabdha. दत्त शब्दस्य पञ्चमीविभक्तिरूपाणि त्रिषु अपि वचनेष् लिखन्तु।

    उदाहरणम्

    वृक्षः – अकारान्तः पुल्लिङ्गशब्दः
    वृक्षात् वृक्षाभ्याम् वृक्षेभ्यः

    1. फलम् – अकारान्तः नपुंसकलिङ्गशब्दः
    2. नौका (Boat) – आकारान्तः स्त्रीलिङ्गशब्दः
    3. शक्तिः – इकारान्तः स्त्रीलिङ्गशब्दः
    4. त्वम् – दकारान्तः युष्मद्-शब्दः त्रिषु लिङ्गेषु
    5. भवान् – नकारान्तः पुल्लिङ्गशब्दः
    6. गुरुः – उकारान्तः पुल्लिङ्गशब्दः
    7. मुनिः – इकारान्तः पुल्लिङ्गशब्दः
    8. भ्राता – ऋकारान्तः पुल्लिङ्गशब्दः
    9. गौरी – ईकारान्तः स्त्रीलिङ्गशब्दः
    10. अस्थि – इकारान्तः नपुंसकलिङ्गशब्दः (दधिशब्दवत्)

  2. Translate the sentences into Samskritam. दत्तानां वाक्यानां संस्कृत-अनुवादम् कुरुत ।
    1. I bring water from the Well. (Well - कूपः)
    2. Kings protect people from enemies. (King – नृपः Enemy - शत्रुः)
    3. They live outside the village. (to live - वस्)
    4. You brought the books from the teacher.
    5. Ramesh came from Bengaluru.
    6. Lalitha throws the ball from hand. (To throw – क्षिप् Ball – कन्दुकम् - Hand - हस्तः)
    7. Ganga originates from Himalayas. (to originate – उद् + भू)
    8. I eat fruit after a meal. (Meal - भोजनम्)
    9. These flowers are falling from that Creeper. (Creeper - लता)
    10. Farmer leads the goat from the village.

  3. Fill in the blanks with suitable Panchami forms of the words given in parentheses. आवरणे दत्तैः शब्दानां पञ्चमी-पदैः रिक्तस्थानानि पूरयतु।
    1. अङ्कुराः _____ उद्भवन्ति। (बीजानि)
    2. यात्रिकः ______ अवतरति। (नौका)
    3. ______ अश्रूणि स्रवन्ति (नेत्रे)
    4. एषा कथा ______ उद्धृता । (हितोपदेशम्)
    5. शिष्याः _____ जलम् आनयन्ति। (नदी)
    6. क्षीरं _____ प्रवहति। (धेनुः)
    7. यात्रिकः ____ काशीं गच्छति । (हिमगिरिः)
    8. कर्णः _____ कुण्डलानि निष्कास्य दत्तवान् । (कर्णौ)
    9. _____ बहिः मार्गाः सन्ति। (वाटिका)
    10. ______ आरभ्य एव रामः अध्ययनशीलः आसीत्। (बाल्यकालः)
    11. देवः ____ सज्जनान् रक्षति। (दुष्टाः)
    12. मूषकः _____ बिभेति। (बिडालः Cat)
    13. ______ परं वयं मिलन्ति। (वर्षाः)
    14. राजेशः ______ धान्यं स्वीकरोति। (एषः)
    15. सा _______ संस्कृतं ज्ञास्यति। (अहम्)

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
We have so far learned....


पञ्चमीविभक्तिः the Ablative case is used to represent propositions from and since in English. We have been hearing expressions like,मम नाम, तस्य पिता, तव माता used to indicate the relationship a noun holds to some one or something. The English pronoun forms like my, his, her your etc are equivalent to these forms which are in षष्ठी-विभक्तिः. Yes our next lesson in order is षष्ठी-विभक्तिः forms and their uses. Our next lesson is…
Lesson 22: Sixth Case Noun Forms in Sanskrit - षष्ठी विभक्तिः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...